Kāśikāvṛttī1:
purvapadātiti vartate. ṛkārāntādavagrahāt pūrvapadāduttarasya ṇakārādeśo bhavati
See More
purvapadātiti vartate. ṛkārāntādavagrahāt pūrvapadāduttarasya ṇakārādeśo bhavati chandasi
viṣaye. nṛmaṇāḥ. pitṛyāṇam. atra hi nṛmaṇāḥ, pitṛyāṇam iti ṛkāro 'vagṛhyate.
avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā adhyāyaparisamāpteḥ ityuktam?
viṣayopalakṣaṇārtham avagrahagrahaṇam. avagṛhyamāṇād yathā syāt, anavagṛhyamāṇāt mā
bhūt. apadānte ca avagraho na asti.
Kāśikāvṛttī2:
chandasyṛdavagrahāt 8.4.26 purvapadātiti vartate. ṛkārāntādavagrahāt pūrvapadād
See More
chandasyṛdavagrahāt 8.4.26 purvapadātiti vartate. ṛkārāntādavagrahāt pūrvapadāduttarasya ṇakārādeśo bhavati chandasi viṣaye. nṛmaṇāḥ. pitṛyāṇam. atra hi nṛmaṇāḥ, pitṛyāṇam iti ṛkāro 'vagṛhyate. avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā adhyāyaparisamāpteḥ ityuktam? viṣayopalakṣaṇārtham avagrahagrahaṇam. avagṛhyamāṇād yathā syāt, anavagṛhyamāṇāt mā bhūt. apadānte ca avagraho na asti.
Nyāsa2:
chandasyṛdavagrahāt?. , 8.4.25 avagṛhrate vicchidya paṭha()ta ityavagrahaḥ ṛccās
See More
chandasyṛdavagrahāt?. , 8.4.25 avagṛhrate vicchidya paṭha()ta ityavagrahaḥ ṛccāsāvavagrahaśceti ṛdavagrahaḥ. ṛkārāt(), avagrahāt(), pūrvapadāt()--ityetāstiruāḥ samānādhikaraṇāḥ pañcamyaḥ. ṛkāramātraṃ ca pūrvapadaṃ na bhavatīti sāmathryātpūrvapadaikadeśa ṛkāre pūrvapadaśabdo vatrtata iti darśayati. samudayeṣu hi yavṛttāḥ śabdāḥ kvacidavayaveṣvapi vatrtanta iti, yathā--paṭo dagdha ityatra ["ityata"--prāṃudritaḥ pāṭhaḥ] paṭaikadeśe paṭaśabdaḥ. "nṛmaṇāḥ" iti. nari mano'syeti bahuvrīhiḥ. "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ. "pitṛyāṇam()" iti. yāntyaneneti yānam(), karaṇe lyuṭ(). pituryānamiti ṣaṣṭhīsamāsaḥ.
"atra hi" ityādinā ṛkārasyāvagrahatvaṃ darśayati. "avagrahagrahaṇam()" ityādi. yadyavagrahagrahaṇaṃ na kriyate, tato'vyapadāntādanavagrṛhraṇāṇāt? ṛkārāt? syāt(); asmistu sati na vati. padāntasyaivāvagraho bhavati, nāpadāntasya. atra keṣāñciddarśanam()--atra "saṃhitāyām()" 8.2.108 ityanuvatrtamānamapi nābhisambhadhyate, avagrahagrahaṇāt(). tena yadā'vagṛhrata ṛkārastavaiva ṇatvaṃ bhavati, nānyadeti. apare tu manyante--yathā'nṛtyannāpi natrtanayogyatvānnatrtaka ityucyate, tathā'navagṛhramāṇo'pi ṛkāro'vagrahayogyatvādavagraha ityuktaḥ. ata etaduktaṃ bhavati--avagrahayogyāt? ṛkārāṇṇatvaṃ bhavati, evaṃ satyavagrahagrahaṇe saṃhitādhikārāt? saṃhitāyāmeva ṇatvaṃ bhavati, nāvagrahāditi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents