Kāśikāvṛttī1:
antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne.
See More
antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne.
antarhaṇyate. antarhaṇanaṃ vartate. adeśe iti kim? antarhanano deśaḥ. atpūrvasya
ityeva, antarghnanti. taparakaraṇaṃ kim? antaraghāni.
Kāśikāvṛttī2:
antaradeśe 8.4.24 antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakārādeśo bha
See More
antaradeśe 8.4.24 antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne. antarhaṇyate. antarhaṇanaṃ vartate. adeśe iti kim? antarhanano deśaḥ. atpūrvasya ityeva, antarghnanti. taparakaraṇaṃ kim? antaraghāni.
Nyāsa2:
antaradeśe. , 8.4.23 "antaraparigrahe" (1.4.65) ityatra "antaḥśab
See More
antaradeśe. , 8.4.23 "antaraparigrahe" (1.4.65) ityatra "antaḥśabdasyāṅkrividhiṇatveṣūpasargasaṃjñā vaktavyā" (vā.71) ityanena ṇatvavidhāvupasargasaṃjñāyā vidyamānatvāt? "hanteratpūrvasya" 8.4.21 ityanenaiva ṇatve siddhe'deśārco'sya yogasyārambhaḥ. "antarhaṇanam()" iti. atra bhāve lyuṭ(). madhye hananamityarthaḥ. "antaraparigrahe" (1.4.65) iti gatisaṃjñakatvāt? "kugatiprādayaḥ" 2.2.18 iti samāsaḥ. "antarhanano deśaḥ" iti. adhikaraṇe lyuṭ(). antaḥ-śabdādabantasya hanteḥ--antardhaṇo deśa iti nipātanādeva deśābhidhāne'pi ṇatvaṃ bhavati॥
Bālamanoramā1:
naścāpadāntasya jhali. cakārānmasyetyanukṛṣyate, anusvāra iti ca. tadāha–
nasye Sū #124
See More
naścāpadāntasya jhali. cakārānmasyetyanukṛṣyate, anusvāra iti ca. tadāha–
nasyetyādinā. yaśāṃsīti. yaśaśśabdāt jas, jasśasośśiḥ. `napuṃsakasya jhalacaḥ' iti
num. `sāntamahata' iti dīrghaḥ. yaśān-si iti sthite nakārasya anusvāraḥ. ākraṃsyata
iti. kramu pādavikṣepe. āṅpūrvātkartari lṛṭ. `āṅa udgamane' iti taṅ, syatāsī
lṛluṭoriti syaḥ. snukramoriti niyamānneṭ. ākram sya ta iti sthite masya
apadāntatvātpūrveṇāprāpte vacanam. namyata iti. karmaṇi laṭ taṅ yak. atra masya
jhalparakatvābhāvānnānenānusvāraḥ. apadāntatvācca na pūrveṇa.
Bālamanoramā2:
naścāpadāntasya jhali 124, 8.4.23 naścāpadāntasya jhali. cakārānmasyetyanukṛṣyat
See More
naścāpadāntasya jhali 124, 8.4.23 naścāpadāntasya jhali. cakārānmasyetyanukṛṣyate, anusvāra iti ca. tadāha--nasyetyādinā. yaśāṃsīti. yaśaśśabdāt jas, jasśasośśiḥ. "napuṃsakasya jhalacaḥ" iti num. "sāntamahata" iti dīrghaḥ. yaśān-si iti sthite nakārasya anusvāraḥ. ākraṃsyata iti. kramu pādavikṣepe. āṅpūrvātkartari lṛṭ. "āṅa udgamane" iti taṅ, syatāsī lṛluṭoriti syaḥ. snukramoriti niyamānneṭ. ākram sya ta iti sthite masya apadāntatvātpūrveṇāprāpte vacanam. namyata iti. karmaṇi laṭ taṅ yak. atra masya jhalparakatvābhāvānnānenānusvāraḥ. apadāntatvācca na pūrveṇa.
Tattvabodhinī1:
naścāpadāntasya. apadāntasya kim ?. rājanpāhi. ākraṃsyata iti. `āṅa udgamane� Sū #98
See More
naścāpadāntasya. apadāntasya kim ?. rājanpāhi. ākraṃsyata iti. `āṅa udgamane'
iti taṅ. `snukramoḥ-' iti neṭ.
Tattvabodhinī2:
naś?cāpadāntasya jhali 98, 8.4.23 naścāpadāntasya. apadāntasya kim?. rājanpāhi.
See More
naś?cāpadāntasya jhali 98, 8.4.23 naścāpadāntasya. apadāntasya kim?. rājanpāhi. ākraṃsyata iti. "āṅa udgamane" iti taṅ. "snukramoḥ-" iti neṭ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents