Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अन्तरदेशे antaradeśe
Individual Word Components: antaḥ adeśe
Sūtra with anuvṛtti words: antaḥ adeśe pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) preceded by short ((at)) of the root ((han)) is changed into ((ṇa)), when the root follows the upasarga ((antar)), and the word does not mean a country. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the verbal stem han- `kill, strike' (II 2), preceded by phoneme short aT 22 and co-occurring after 1.1.67 the particle] antár-° [in continuous utterance 2.108] when not indicating a locality or country (á-deś-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.22


Commentaries:

Kāśikāvṛttī1: antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne.   See More

Kāśikāvṛttī2: antaradeśe 8.4.24 antaḥśabdāduttarasya hantinakārasya atpūrvasya ṇakādeśo bha   See More

Nyāsa2: antaradeśe. , 8.4.23 "antaraparigrahe" (1.4.65) ityatra "antaḥśab   See More

Bālamanoramā1: naścāpadāntasya jhali. cakārānmasyetyanukṛṣyate, anusvāra iti ca. tadāha– nasye Sū #124   See More

Bālamanoramā2: naścāpadāntasya jhali 124, 8.4.23 naścāpadāntasya jhali. cakārānmasyetyanukṛṣyat   See More

Tattvabodhinī1: naścāpadāntasya. apadāntasya kim ?. rājanpāhi. ākraṃsyata iti. `āṅa udgamane&#0 Sū #98   See More

Tattvabodhinī2: naś?cāpadāntasya jhali 98, 8.4.23 naścāpadāntasya. apadāntasya kim?. rājanhi.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions