Kāśikāvṛttī1:
hanteḥ iti vartate. vakāramakārāyoḥ parataḥ hantinakārasya upasargasthān
nimittā
See More
hanteḥ iti vartate. vakāramakārāyoḥ parataḥ hantinakārasya upasargasthān
nimittāduttarasya vā ṇakārādeśo bhavati. prahaṇvaḥ, prahanvaḥ. parihaṇvaḥ, parihanvaḥ.
prahaṇmaḥ, prahanmaḥ. parihaṇmaḥ, parihanmaḥ.
Kāśikāvṛttī2:
vamor vā 8.4.23 hanteḥ iti vartate. vakāramakārāyoḥ parataḥ hantinakārasya upas
See More
vamor vā 8.4.23 hanteḥ iti vartate. vakāramakārāyoḥ parataḥ hantinakārasya upasargasthān nimittāduttarasya vā ṇakārādeśo bhavati. prahaṇvaḥ, prahanvaḥ. parihaṇvaḥ, parihanvaḥ. prahaṇmaḥ, prahanmaḥ. parihaṇmaḥ, parihanmaḥ.
Nyāsa2:
vamorvā. , 8.4.22 pūrveṇa nitye prāpte vikalpārtha vacanam(). vāgrahaṇaṃ pūrvavi
See More
vamorvā. , 8.4.22 pūrveṇa nitye prāpte vikalpārtha vacanam(). vāgrahaṇaṃ pūrvavidhīnāṃ nityatvajñāpanārtham(); anyathā hi yogārambhasāmathryādevāsya vidhernityatvaṃ [vidhiḥ--prāṃu.pāṭhaḥ; kāṃu.pāṭhaśca] vijñāyeta, pūrveṣāṃ tu vidhīnāṃ "śeṣe vibhāṣā" 8.4.18 ityato vibhāṣāgrahaṇasyānuvṛtteḥ pākṣikatvaṃ syāt(). iha tu vāgrahaṇe dvayorvibhāṣayormadhye ye vidhayasta evaha nityā iti teṣāṃ nityatvaṃ vijñāyate॥
Bālamanoramā1:
vamorvā. `upasargādasamāse'pī'tyataḥ upasargādityanuvartate. `raṣābhyāṃ no Sū #260
See More
vamorvā. `upasargādasamāse'pī'tyataḥ upasargādityanuvartate. `raṣābhyāṃ no ṇaḥ' iti
sūtramanuvartate. `hanteratpūrvasye'tyato `hante'riti. tadāha–
- upasargasyānnimittāditi. ṇali jahāneti stite āha–ho hanteriti.
`abhyāsācce'tyapekṣayā'syāntaraṅgatvena nyāyyatvāditi bhāvaḥ. jaghnaturiti.
`gamahane'tyupadhālope `ho hante'riti kutvam. thali bhāradvājaniyamādiḍvikalpe jahanitha
jahan tha, iti sthite ñṇitpratyayaparatvā'bhāvānnakāraparatvā'bhāvācca `ho hante'riti
kutvā'prāptau.
Bālamanoramā2:
vamorvā 260, 8.4.22 vamorvā. "upasargādasamāse'pī"tyataḥ upasargāditya
See More
vamorvā 260, 8.4.22 vamorvā. "upasargādasamāse'pī"tyataḥ upasargādityanuvartate. "raṣābhyāṃ no ṇaḥ" iti sūtramanuvartate. "hanteratpūrvasye"tyato "hante"riti. tadāha--- upasargasyānnimittāditi. ṇali jahāneti stite āha--ho hanteriti. "abhyāsācce"tyapekṣayā'syāntaraṅgatvena nyāyyatvāditi bhāvaḥ. jaghnaturiti. "gamahane"tyupadhālope "ho hante"riti kutvam. thali bhāradvājaniyamādiḍvikalpe jahanitha jahan tha, iti sthite ñṇitpratyayaparatvā'bhāvānnakāraparatvā'bhāvācca "ho hante"riti kutvā'prāptau.
Tattvabodhinī1:
jaghāna jaghnaturiti. yadyapyatra `abhyāsācce'tyasyāpi pravṛttirasti
tatrā Sū #229
See More
jaghāna jaghnaturiti. yadyapyatra `abhyāsācce'tyasyāpi pravṛttirasti
tatrāpyantaraṅgatvāt `ho hante'rityupanyastam.
Tattvabodhinī2:
vamorvā 229, 8.4.22 jaghāna jaghnaturiti. yadyapyatra "abhyāsācce"tyas
See More
vamorvā 229, 8.4.22 jaghāna jaghnaturiti. yadyapyatra "abhyāsācce"tyasyāpi pravṛttirasti tatrāpyantaraṅgatvāt "ho hante"rityupanyastam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents