Grammatical Sūtra: हन्तेरत्पूर्वस्य hanteratpūrvasya
Individual Word Components: hanteḥ atpūrvasya Sūtra with anuvṛtti words: hanteḥ atpūrvasya pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ), upasargāt (8.4.14 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((na)), when preceded by ((a)), in the root ((han)), is changed to ((ṇa)), when the verb is preceded by a preposition competent to cause the change, Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the verbal stem] han- `kill, strike' (II 2), preceded by phoneme short a(T) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ 1, even with the intervention of aṬ , kU , pU , āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/5:atpūrvasya iti kimartham | 2/5:praghnanti parighnanti |3/5:hanteḥ atpūrvasya vacane uktam |* 4/5:kim uktam | 5/5:kuvyavāye hādeśeṣu pratiṣedhaḥ iti See More
1/5:atpūrvasya iti kimartham | 2/5:praghnanti parighnanti |3/5:hanteḥ atpūrvasya vacane uktam |* 4/5:kim uktam | 5/5:kuvyavāye hādeśeṣu pratiṣedhaḥ iti
Collapse Kielhorn/Abhyankar (III,460.4-7) Rohatak (V,501) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : akārapūrvasya hantinakārasya upasargasthāt nimittāduttarasya ṇakāra ādeś o bh av at See More
akārapūrvasya hantinakārasya upasargasthāt nimittāduttarasya ṇakāra ādeśo bhavati.
prahaṇyate. parihaṇyate. prahaṇanam. parihaṇanam. atpūrvasya iti kim? praghnanti.
parighnati. taparakaraṇaṃ kim? ciṇi prāghāni. paryaghāni.
Kāśikāvṛttī2 : hanteratpūrvasya 8.4.22 akārapūrvasya hantinakārasya upasargasthāt nimi tt ād ut ta See More
hanteratpūrvasya 8.4.22 akārapūrvasya hantinakārasya upasargasthāt nimittāduttarasya ṇakāra ādeśo bhavati. prahaṇyate. parihaṇyate. prahaṇanam. parihaṇanam. atpūrvasya iti kim? praghnanti. parighnati. taparakaraṇaṃ kim? ciṇi prāghāni. paryaghāni.
Nyāsa2 : hanteratpūrvasya. , 8.4.21 hanterityavayavalakṣaṇā ṣaṣṭhī. "atpūrva sy a& qu ot See More
hanteratpūrvasya. , 8.4.21 hanterityavayavalakṣaṇā ṣaṣṭhī. "atpūrvasya" iti. atpūrvo yasmāditi bahuvrīhiḥ. nakāro'nyapadārthaḥ. "prahaṇyate" iti. "hana hiṃsāgatyoḥ" (dhā.pā.1012) "bhāvakarmaṇoḥ" 1.3.13 ityātmanepadam(). "pradhnanti" iti. "gamahana" 6.4.98 ityādinopadhālopaḥ. "ho hanterñṇiśneṣu" 7.3.54 iti kutvam(). "prādhāni" iti. luṅ(), "ciṇbhāvakarmaṇoḥ" 3.1.66 iti cleściṇ(), "ata upadhāyāḥ" 7.2.116 iti vṛddhiḥ, "ciṇo luk()" 6.4.104 iti takārasaya luk(). śitapā nirdeśo dhātunirdeśāratha eva, na yaṅlunnivṛttyarthaḥ. "prajaṅghanīti" iti. dvirvacane cutve jaśtve kṛte parasya nakāralasya jakārema vyavadhānāṇṇātvaṃ na bhaviṣyatīti. pūrvasya tu "naścāpadāntasya jhali" 8.3.24 ityanusvāre satyanusvārī bhūtatvācca.
ata iti katrtavye "pūrvasya" iti vacanaṃ vaicitryārtham()॥
Bālamanoramā1 : nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi `ekājuttarapade ṇaḥ9; i ti ṇ at See More
nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi `ekājuttarapade ṇaḥ' iti ṇatvasya
durvāratvāt, kṛte.ñapyallope tasya pūrvasmādvidhau sthānivattvāduttarapadasya
ekāctvāt, sthānivattvā'bhāve'pi `prātipadikāntatumvibhaktiṣu ce'tyasya
`kumati ce'tyasya vā durvāratvāditi prāpte tadvāraṇārthaṃ `hanteratpūrvasye'ti
sūtraṃ vibhajya vyācaṣṭe hanteḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate.
`upasargādasamāse'pī'tyata upasargādityanuvartate. tātsthyāttācchabdyam.
upasargasthāditi labhyate. tacca raṣayoḥ pratyekamanveti. tadāha-
upasargasthānnimittādityādinā. nimittaśabdena rephaḥ ṣakāraśca vivakṣitaḥ.
prahaṇyāditi. atra bhinnapadasthātvādaprāpte ṇatve vacanam.
Bālamanoramā2 : hanteḥ , 8.4.21 nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi "ekā ju tt ar ap See More
hanteḥ , 8.4.21 nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi "ekājuttarapade ṇaḥ" iti ṇatvasya durvāratvāt, kṛte.ñapyallope tasya pūrvasmādvidhau sthānivattvāduttarapadasya ekāctvāt, sthānivattvā'bhāve'pi "prātipadikāntatumvibhaktiṣu ce"tyasya "kumati ce"tyasya vā durvāratvāditi prāpte tadvāraṇārthaṃ "hanteratpūrvasye"ti sūtraṃ vibhajya vyācaṣṭe hanteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upasargādasamāse'pī"tyata upasargādityanuvartate. tātsthyāttācchabdyam. upasargasthāditi labhyate. tacca raṣayoḥ pratyekamanveti. tadāha-upasargasthānnimittādityādinā. nimittaśabdena rephaḥ ṣakāraśca vivakṣitaḥ. prahaṇyāditi. atra bhinnapadasthātvādaprāpte ṇatve vacanam. prakṛtopayuktamāha--atpūrvasya. hanterityanuvartate. "raṣābhyāṃ no ṇaḥ" iti ca. "upasargā"diti tu nivṛttam. hanteratpūrvasya nasya ṇaḥ syāditi labhyate. siddhe satyārambho niyamārthastadāha--hanteratpūrvasyaivetyādinā. praghnantīti. hanterlaṭ, jhiḥ, jho'ntaḥ, śap, luk "gamahane"tyupadhālopaḥ. "ho hanteḥ" iti kutvam. praghnatīti rūpam. atra upasargastharephātparatvāt "hanteḥ" ityanena prāptaṃ ṇatvam "atpūrvasye"ti niyamānna bhavati. "vṛtraghna" ityatra "prātipadikānte" tyādiṇatvaṃ nivartate. nanu "prātipadikāntanumvibhaktiṣu" ca, "ekājuttarapade ṇaḥ", "kumati ca", "hanteratpūrvasye"ti sūtrapāṭhakramaḥ. tataśca "anantarasya vidhi"riti nyāyena "atpūrvasye"ti niyamena "praghnantī"tyatra "hante"rityavyavahitaṇatvameva nivarteta, natvanyadityata āha--yogeti. yadi "atpūrvasye"tyanena "hanteḥ" iti ṇatvameva vyāvarttyeta, tarhi "hanteratpūrvasye"tyekameva sūtraṃ syāt. upasargasthānnimittātparasya hanteratpūrvasya nasya ṇatvamityetāvataiva praghnantītyatra ṇatvanivṛttisambhavāt. ato yogavibhāgasāmathryāṇṇatvamātrasyāyaṃ niyama iti vijñāyata ityarthaḥ. ekājuttareti. "kumati ca" ityasya "prātipadikānte"tyasya copalakṣaṇam. allopasya pūrvasmādapi vidhau sthānivaśttvādekāctvamuttarapadasya bodhyam. naca "pūrvatrāsiddhe na sthānivat" iti vācyam, "tasya doṣaḥ samayogādilopalatvaṇatveṣu" ityukteḥ. nanu vṛtraghna ityatra "ho hanteḥ" iti kathaṃ kutvaṃ, pūrvasya vidhāvallopasya sthānivattvādityata āha--nakāre para iti. mādhavamataṃ dūṣayitumanuvadati--yattviti. tuḥ pūrvavaiṣamye. vaikalpikamiti. "prātipadikānte ti vihitamityarthaḥ. tadbhāṣyeti. "kuvyavāye hādeśeṣu pratiṣedho vaktavyaḥ. kiṃ prayojanam(). vṛtraghnaḥ sugghaḥ prāghāni. "hanteratpūrvasye"ti sūtre atpūrvagrahaṇaṃ na kartavyam" iti " aṭkupvā"ṅiti sūtre bhāṣyam. atra ṇatvaprakaraṇe hādeśakuvyavāye pratiṣedhavijñānāt "prātipadikānte"ti ṇatvamapi ādeśakuvyavāye na bhavatīti vijñāyate. tadvirodhānmādhavamatamupekṣyamityarthaḥ. evamiti. vṛtrahanśabdavadityarthaḥ. "inhanpūṣāryamṇāṃ śau", "sau ce ti dīrghaniyamamātre dṛṣṭānto, na tu kutvādau, asambhavāt. śāṅrgamasyāstītyarthe "ata iniṭhanau" iti matvarthīya iniḥ. yaśo'syāstītyarthe "asmāyāmedhāruājaḥ" iti viniḥ. "tasau matvarthe" iti bhatvānna rutvam. nanvarthavatparibhāṣayā "inhan" ityatrārthavata eva ino grahaṇaṃ, tataśca vinpratyaye ino'narthakatvāttasya kathaṃ grahaṇamityāśaṅkya pariharati--yaśasvinnityādinā.aninasmanniti. etacca "yena vidhiḥ" iti sūtre bhāṣye sthitam. rājña" ityatra an arthavān, "dāmnaḥ" ityatra tu anarthakaḥ. "śāṅrgī"tyatra in arthavān, "yaśasvī"tyatra tu anarthakaḥ. "supayā" ityatrā's arthavān, "suruāotā" ityatra tu anarthakaḥ. asantatvāddīrghaḥ. "suśarme"tyatra man arthavān, "suprathime"tyatra tvanarthakaḥ. "manaḥ" iti na ṅīp. aryamanśabde pūṣanśabde cā'llope viśeṣa ityāha-aryamṇītyādi. "vibhāṣā ṅiśyoḥ" ityallopavikalpaḥ. śasādāvaci tu nityamallopa uktaprāya iti bhāvaḥ. mahrate pūjyata ityarthe kanipratyayaḥ. ikāra uccāraṇārthaḥ. kakāra it. anniti pratyayaḥ śiṣyate. dhātoravugāgamaḥ. tatra kakāra it. ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ, mahadhātorhasya ghaśceti trayaṃ nipātyate.
Tattvabodhinī1 : atpūrvasyeti. ekājuttareti. na cā'llope kṛte ekāctvaṃ nāstīti vācyaṃ,
p ūr va sm ād Sū #320 See More
atpūrvasyeti. ekājuttareti. na cā'llope kṛte ekāctvaṃ nāstīti vācyaṃ,
pūrvasmādapi vidhau sthānivadbhāvāt. na ca `pūrvatrā'siddhe na sthāniva'diti
vācyam, `tasya doṣaḥ saṃyogādilopalatvaṇatveṣvi'tyukteḥ. nivarttyate iti.
`kumati ce'ti ṇatvamapi nivarttyata eveti bodhyam. bhāṣye tu–`kuvyavāye hādeśeṣu
pratiṣedho vaktavyaḥ'. kiṃ prayojanam?.vṛtraghnaḥ ruāugghnaḥ prāghāni.
`hanteratpūrvasye'tyatpūrvagrahaṇaṃ na kartavyaṃ bhavati, ityuktam. etacca
vārtikāśayavarṇanamātram, natu vastusthitiḥ vārtikena
sūtrāvayavapratyākhyānāpekṣayā yogavibhāgamāśritya vārtikārthopasaṅgrahasyaiva
nyāyyatvāditi tu manoramāyā sthitam. nanvatpūrvasyetyatra taparo vivakṣito na vā,
yadi vivakṣitastarhi `bahuvṛtrahāṇī'ti na sidhyet. yadyavivakṣitastadā `prāghānī'ti
ciṇante'pi ṇatvaṃ syāt, tataśca `kuvyavāye hādeśeṣu pratiṣedhaḥ'iti vacanaṃ
svīkartavyameveti kimanena yogāvibhāgena? atrāhuḥ–tuparo'tra vivakṣita eva. na ca
`bahuvṛtrahāṇī'tyatra ṇatvā'siddhiḥ, ṇatvasyā'ntaraṅgatvena tatkāryaṃ prati
dīrghasyā'siddhatvāt. na ca traipādike'ntaraṅge ṣa#āṣṭhī paribhāṣā na pravartata ithi
vācyaṃ, kāryakālapakṣā'bhyupagamāt. na caivamantaraṅgaṃ ṇatvaṃ `prāghānī'tyatrāpi
syāditi vācyaṃ, `pūrvadhātuḥ sādhanena yujyate'iti pakṣe ṇatvasya bahiraṅgatvāt.
iṣṭānurodhena `pūrvaṃ dhāturūpasargeṇe'ti pakṣasyānabhyupagamāditi. anye tu–
`hanteratpūrvasye'tyatra `upasargā'dityasyānuvṛttisvīkārādyodavibhāgasārthyena
`bhrūṇapraghna 'ityatra `ekājuttare'tyādinā ṇatvā'bhāve'pi
`vṛtraghnaḥ'`ruāugghna'ityatra ṇatvaṃ darvāramiti `kuvyavāye'iti vārtikaṃ
svīkartavyameva. yogavibhāgasyā'nantarasyeti nyāyabādhenāpi
caritārthakatvādupasargasaṃbandhasyāpi bādhe sāmathryā'bhāvāt. na ca brāhṛādiṣu
karmasūpapadeṣu vidhīyamānaḥ kvippratyayaḥ kevaladhātoreva syānna tu sopasargāditi
`barahṛprahā'`bhrūṇaprahe'–tyādi rūpameva durlabhamiti vācyam, `āto'nupasarge
kaḥ'ityatrā'nupasarge iti sāmānyāpekṣajñāpakātsopasargāddhanterapi
`brāhṛbhrūṇe'ti kvipsaṃbhavāt. anupasargagrahaṇasya sāmānyāpekṣajñāpakatve
tūktavārtikameva pramāṇam. tasmān`hante'riti yogavibhāgo'tra nirarthaka
evetyāhuḥ.
Tattvabodhinī2 : hanteḥ 319, 8.4.21 "hanteratpūrvasye"ti sūtraṃ yogāvibhāgena v yā ca ṣṭ e- See More
hanteḥ 319, 8.4.21 "hanteratpūrvasye"ti sūtraṃ yogāvibhāgena vyācaṣṭe--hantariti. prasaṅgādasyoharaṇamāha--prahaṇyāditi. prakṛtopayuktamaṃśamāha-
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications