Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हन्तेरत्पूर्वस्य hanteratpūrvasya
Individual Word Components: hanteḥ atpūrvasya
Sūtra with anuvṛtti words: hanteḥ atpūrvasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)), when preceded by ((a)), in the root ((han)), is changed to ((ṇa)), when the verb is preceded by a preposition competent to cause the change, Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the verbal stem] han- `kill, strike' (II 2), preceded by phoneme short a(T) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ 1, even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:atpūrvasya iti kimartham |
2/5:praghnanti parighnanti |
3/5:hanteḥ atpūrvasya vacane uktam |*
4/5:kim uktam |
5/5:kuvyavāye hādeśeṣu pratiṣedhaḥ iti
See More


Kielhorn/Abhyankar (III,460.4-7) Rohatak (V,501)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: akārapūrvasya hantinakārasya upasargasthāt nimittāduttarasya ṇakāra ādo bhavat   See More

Kāśikāvṛttī2: hanteratpūrvasya 8.4.22 akārapūrvasya hantinakārasya upasargasthāt nimittādutta   See More

Nyāsa2: hanteratpūrvasya. , 8.4.21 hanterityavayavalakṣaṇā ṣaṣṭhī. "atpūrvasya&quot   See More

Bālamanoramā1: nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi `ekājuttarapade ṇaḥ9; itiat   See More

Bālamanoramā2: hanteḥ , 8.4.21 nanviha kathaṃ na ṇatvaṃ, bhinnapadasthatve'pi "ejuttarap   See More

Tattvabodhinī1: atpūrvasyeti. ekājuttareti. na cā'llope kṛte ekāctvaṃ nāstīti vācyaṃ, pūrvasmād Sū #320   See More

Tattvabodhinī2: hanteḥ 319, 8.4.21 "hanteratpūrvasye"ti sūtraṃ yogāvibhāgena vcaṣṭe-   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions