Kāśikāvṛttī1:
sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubhayoḥ nakārayoḥ ṇakāra ādeś
See More
sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati.
praṇiṇiṣati. prāṇiṇat. parāṇiṇiṣati. parāṇiṇat. pūrvatrāsiddhīyam advirvacane
ityetasmin sati pūrveṇa eva kṛtaṇatvasya dvirvacane kṛte siddham etadantareṇa api
vacanam? etat tu nāśrayitavyam iti sūtram idam ārabhyate. tena ñaujaḍhatiti siddhaṃ
bhavati.
Kāśikāvṛttī2:
ubhau sābhyāsasya 8.4.21 sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubh
See More
ubhau sābhyāsasya 8.4.21 sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati. praṇiṇiṣati. prāṇiṇat. parāṇiṇiṣati. parāṇiṇat. pūrvatrāsiddhīyam advirvacane ityetasmin sati pūrveṇa eva kṛtaṇatvasya dvirvacane kṛte siddham etadantareṇa api vacanam? etat tu nāśrayitavyam iti sūtram idam ārabhyate. tena ñaujaḍhatiti siddhaṃ bhavati.
Nyāsa2:
ubhau sābhyāsasya. , 8.4.20 nakāro'yamaḍādonāmeko'pi na bhavatīti. tato dvivacan
See More
ubhau sābhyāsasya. , 8.4.20 nakāro'yamaḍādonāmeko'pi na bhavatīti. tato dvivacane kṛte satyabhyāsanakāreṇa vyavahitatvāditarasya nakārasya na syāt(), iṣyate ca. tasmāt? tasyāpi yathā syāditīdamāramyate. "prāṇiṇiṣati" iti. sam(), iṭ(), "ajāderdvitīyasya" 6.1.2 iti "samyaṅoḥ" 6.1.9 ityanena niśabdo dvirucyate. "prāṇiṇat()" iti. ṇyantālluṅ(), ṇilopaḥ, tasya "dvirvacane'ci" 1.1.58 iti sthānivadbhāvānniśabdasya dvirvacanam().
"pūrvatrāsiddhīyam()" ityādi. "pūrvātrāsiddhīyamadviravacane" (jai.pa.vṛ.70) ityetasminnasati dvirvacana katrtavye ṇatvasyāsiddhatvāt? prāgddhirvacanena bhavitavyam(). atrāsmin? sūtre'sati prathamena nakārema vyavāye dvitīyasya "aniteḥ" 8.4.19 ityanena ṇatvaṃ na syāditi prāṇiṇiṣatītyādi na sidhyati. a()smastu "pūrvatrāsiddham()" 8.2.1 ityasyāpavāde sati "aniteḥ" 8.4.19 ityanena paratvāṇṇatvameva kriyate. tataḥ kṛtaṇtvasya dvirvacane kṛte siddhamevaitadantareṇāpyetat? sūtram(). yadyevam(), kimarthamidamārabhyate? ityata āha--"etattu" ityādi. śakyārthe kṛtyaḥ. itikaraṇo hetau. tu śabdo'yabhavadhāraṇe. yasmāttadapavādavacanaṃ naiva śakyāśrayitum(), tasmāt? sūtramidamārabhyate. yadi hi tadedāśrīyeta,["tadevāśrīyate"--prāṃu.pāṭhaḥ] tadedaṃ sūtraṃ na katrtavyaṃ syāt(), tataścāsyāpavādavacanasyāsarvaviṣayatā na vijñāyate. evamūḍhamākhyadaujaḍhadityatra pūrvatrāsiddhasyābhāvāḍḍhatvādīnamasiddhatvāt? "hat()" itryetasya dvirvacanaṃ na syāt(). a()smastu sūtre sati tasyāpavādavacanasyāsarvaviṣayatā vijñāyate. tenaujaḍhavityatra ḍhatvādīnāmasiddhatvāt? "hat()" ityetasya dvirvacanaṃ bhavati.
atobhāviti kimartham(), yāvatā pūrvasya nakārasya pūrvasūtreṇaiva ṇatvaṃ siddham(), itarasya tvārambhasāmathryāt(). antareṇāpi "ubhau" iti vacanaṃ ṇakārasya vyavāyepyanena bhaviṣyati? evaṃ manyate--"sābhyāsasya" ityetāvatyucyamāne yathā "ajāderdvitīyasya" 6.1.2 iti dvirvacanamārabhyamāṇaṃ prathamadvirvacanasyāpavādau vijñāyate tathehāpyanaḍādivyavāye dvitīyasya nakārasya ṇatvamārabhyamāṇaṃ pūrvasyāpavādo vijñāyate.
"sābhyāsasya" iti vacanaṃ vispaṣṭārtham(); ubhāvityanenaiva siddhatvāt(). na hranabhyāsasyāniterubhau nakārau sambhavataḥ॥
Bālamanoramā1:
ubhau sābhyāsasya. aniterityanuvartate. `ana prāṇane' iti dhātorityarthaḥ. Sū #433
See More
ubhau sābhyāsasya. aniterityanuvartate. `ana prāṇane' iti dhātorityarthaḥ.
`raṣābhyāṃ no ṇaḥ' ityadhikṛtam. `upasargādasamāse'pī'tyata upasargādityanuvartate. tadāha
– sābhyāsasyetyādinā. nimitte satīti. upasargasthe rephe satītyarthaḥ.
prāṇiṇaditi. pra an i a t iti sthite `anite' riti
ṇatvasyā'siddhatvānnītyasya dvitve uttarakhaṇḍe nakārasyābhyāsanakāreṇa
vyavadānāṇṇatve aprāpte ubhayornakārayoranena ṇatvamityarthaḥ. na ca
`pūrvatrā'siddhīyamadvirvacane' iti niṣedhāddvitve kartavye
ṇatvasyā'siddhatvaviraheṇa paratvātkṛte ṇatve tataḥ paścāddvitve `prāṇiṇa'diti
siddhamiti vācyam, ata eva `pūrvatrā'siddhīyamadvirvacane'
ityasyā'nityatvavijñānāt.tena `ūrṇunāve'tyatra ṇatvāt pūrvameva nuśabdasya
dvitve kṛte'bhyāsottarakhaṇḍe ṇatvā'bāvasiddhirityanyatra vistaraḥ.
Bālamanoramā2:
ubhau sābhyāsasya 433, 8.4.20 ubhau sābhyāsasya. aniterityanuvartate. "ana
See More
ubhau sābhyāsasya 433, 8.4.20 ubhau sābhyāsasya. aniterityanuvartate. "ana prāṇane" iti dhātorityarthaḥ. "raṣābhyāṃ no ṇaḥ" ityadhikṛtam. "upasargādasamāse'pī"tyata upasargādityanuvartate. tadāha -- sābhyāsasyetyādinā. nimitte satīti. upasargasthe rephe satītyarthaḥ. prāṇiṇaditi. pra an i a t iti sthite "anite" riti ṇatvasyā'siddhatvānnītyasya dvitve uttarakhaṇḍe nakārasyābhyāsanakāreṇa vyavadānāṇṇatve aprāpte ubhayornakārayoranena ṇatvamityarthaḥ. na ca "pūrvatrā'siddhīyamadvirvacane" iti niṣedhāddvitve kartavye ṇatvasyā'siddhatvaviraheṇa paratvātkṛte ṇatve tataḥ paścāddvitve "prāṇiṇa"diti siddhamiti vācyam, ata eva "pūrvatrā'siddhīyamadvirvacane" ityasyā'nityatvavijñānāt.tena "ūrṇunāve"tyatra ṇatvāt pūrvameva nuśabdasya dvitve kṛte'bhyāsottarakhaṇḍe ṇatvā'bāvasiddhirityanyatra vistaraḥ.
Tattvabodhinī1:
ubhau sā. `raṣābhyāṭamiti sūtre `na'iti ṣaṣṭha\ufffdntaṃ prathamādvivanānt Sū #377
See More
ubhau sā. `raṣābhyāṭamiti sūtre `na'iti ṣaṣṭha\ufffdntaṃ prathamādvivanāntatayā
vipariṇamyata ityāha– ubhau nakārāviti. nanu `sā'bhyāsye' tyuktyā ubhayorapi
bhaviṣyatītyubhaugrahaṇaṃ vyarthamiti cet, atrāhuḥ– sāhityamātraṃ vivakṣitaṃ na
tulyayoga ityabhyupagame dvayoryugapanna sidhyedityubhaugrahaṇam. na ca
tulyayogavivakṣāyāṃ `tena saheti tulyoge' iti samāso'tra na syāditi śaṅkyaṃ,
`tulyayogagrahaṇaṃ prāyikaṃ, sakarmakaḥ salomaka' ityuktatvāditi. kaiyaṭe tu-
- `ubhāvityasminnasati sābhyāsasyā'niterṇo bhavatītyucyamāne vacanasāmathryācca
`pūrvatrāsiddhīyamadvirvacane' ityanāśrīyamāme ?kṛtaṇatvasya dvirvacane kṛte
anantarasyā'niteriti pūrveṇaiva ṇatvasya siddhatvādvyavahitanakārārthamidaṃ ṇatvaṃ
syāt, anantarasya tu takrakauṇḍinyanyāyena na syāditi ubhāvityucyate' iti
sthitam. sābhyāsasyeti kim ?. prāṇ namati. asatyasmin `anite'riti ṣaṣṭhī
saṃbandhasāmānye syāt.tataścānantaryādisaṃbandho'pi gṛhreta. sati
tvasminnavayavāvayavibhāvasaṃbandho labhyate. ato'rthavatsābhyāsagrahaṇam. yadi
tviṣṭānurodhenā'niteriti ṣaṣṭhījanam. iha pūrvaṃ ṇatvaṃ kṛtvā dvitve ka#ṛte
prāṇiṇadityādisiddhāvayamārambhaḥ
`pūrvatrāsiddhīyamadvirvacane'itsyā'nityatvajñāpanārthaḥ. tena ūrṇunāvetyatra
ṇatvātpūrvameva nuśabdasya dvitvādabhyāsottarakhaṇḍe ṇatvā'bhāvaḥ
siddhaḥ.
Tattvabodhinī2:
ubhau sābhyāsasya 377, 8.4.20 ubhau sā. "raṣābhyāṭamiti sūtre "na"
See More
ubhau sābhyāsasya 377, 8.4.20 ubhau sā. "raṣābhyāṭamiti sūtre "na"iti ṣaṣṭha()ntaṃ prathamādvivanāntatayā vipariṇamyata ityāha-- ubhau nakārāviti. nanu "sā'bhyāsye" tyuktyā ubhayorapi bhaviṣyatītyubhaugrahaṇaṃ vyarthamiti cet, atrāhuḥ-- sāhityamātraṃ vivakṣitaṃ na tulyayoga ityabhyupagame dvayoryugapanna sidhyedityubhaugrahaṇam. na ca tulyayogavivakṣāyāṃ "tena saheti tulyoge" iti samāso'tra na syāditi śaṅkyaṃ, "tulyayogagrahaṇaṃ prāyikaṃ, sakarmakaḥ salomaka" ityuktatvāditi. kaiyaṭe tu-- "ubhāvityasminnasati sābhyāsasyā'niterṇo bhavatītyucyamāne vacanasāmathryācca "pūrvatrāsiddhīyamadvirvacane" ityanāśrīyamāme?kṛtaṇatvasya dvirvacane kṛte anantarasyā'niteriti pūrveṇaiva ṇatvasya siddhatvādvyavahitanakārārthamidaṃ ṇatvaṃ syāt, anantarasya tu takrakauṇḍinyanyāyena na syāditi ubhāvityucyate" iti sthitam. sābhyāsasyeti kim?. prāṇ namati. asatyasmin "anite"riti ṣaṣṭhī saṃbandhasāmānye syāt.tataścānantaryādisaṃbandho'pi gṛhreta. sati tvasminnavayavāvayavibhāvasaṃbandho labhyate. ato'rthavatsābhyāsagrahaṇam. yadi tviṣṭānurodhenā'niteriti ṣaṣṭhījanam. iha pūrvaṃ ṇatvaṃ kṛtvā dvitve ka#ṛte prāṇiṇadityādisiddhāvayamārambhaḥ "pūrvatrāsiddhīyamadvirvacane"itsyā'nityatvajñāpanārthaḥ. tena ūrṇunāvetyatra ṇatvātpūrvameva nuśabdasya dvitvādabhyāsottarakhaṇḍe ṇatvā'bhāvaḥ siddhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents