Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उभौ साभ्यासस्य ubhau sābhyāsasya
Individual Word Components: ubhau sābhyāsasya
Sūtra with anuvṛtti words: ubhau sābhyāsasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14), aniteḥ (8.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Both the ((na)) s are changed into ((ṇa)) in the reduplicated forms of the verb ((an)), when preceded by an upasarga competent to cause the change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the verbal stem an- `breathe' (II 61) 19] along with (sa-°) that of the reduplicated syllable (°-abhy-ās-á-sya) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ 1 even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14, 8.4.19

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:sābhyāsasya dvayoḥ iṣṭam |*
2/3:sābhyāsasya dvayoḥ ṇatvam iṣyate |
3/3:prāṇiṇiṣati
See More


Kielhorn/Abhyankar (III,460.1-3) Rohatak (V,501)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubhayoḥ nakārayoḥ ṇakāra ād   See More

Kāśikāvṛttī2: ubhau sābhyāsasya 8.4.21 sābhyāsasya aniteḥ upasargasthān nimittāduttarasya ubh   See More

Nyāsa2: ubhau sābhyāsasya. , 8.4.20 nakāro'yamaḍādonāmeko'pi na bhavatīti. tato dvivacan   See More

Bālamanoramā1: ubhau sābhyāsasya. aniterityanuvartate. `ana prāṇane' iti dhātorityarthaḥ. Sū #433   See More

Bālamanoramā2: ubhau sābhyāsasya 433, 8.4.20 ubhau sābhyāsasya. aniterityanuvartate. "ana    See More

Tattvabodhinī1: ubhau sā. `raṣābhyāṭamiti sūtre `na'iti ṣaṣṭha\ufffdntaṃ prathamādvivant Sū #377   See More

Tattvabodhinī2: ubhau sābhyāsasya 377, 8.4.20 ubhau sā. "raṣābhyāṭamiti sūtre "na&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions