Kāśikāvṛttī1:
aniteḥ iti vartate. upasargasthānnimittātuttarasya anitinakārasya padānte
vartam
See More
aniteḥ iti vartate. upasargasthānnimittātuttarasya anitinakārasya padānte
vartamānasya ṇakārādeśo bhavati. he prāṇ. he parāṇ. padāntasya iti pratiṣedhasya
apavādo 'yam. antaśca padāpekṣo gṛhayate. kecit tu pūrvasūtre eva etadantagrahaṇaṃ
sāmīpyārtham abhisambadhnanti. nimittasamīpasthaikavarṇavyavahitasya anitinakārasya
padānte vartamānasya ṇakārādeśo yathā syāt. iha mā bhūt, paryaniti iti. tair
dvitīyam api padāntasya ṇatvārtham antagrahaṇam āśrayitavyam eva. yeṣāṃ tu
paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena.
Kāśikāvṛttī2:
aniteḥ 8.4.19 aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavat
See More
aniteḥ 8.4.19 aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavati. prāṇiti. parāṇiti.
Nyāsa2:
aniteḥ. , 8.4.19 "prāṇiti" iti. "()āsa prāṇane" (dhā.pā.1069
See More
aniteḥ. , 8.4.19 "prāṇiti" iti. "()āsa prāṇane" (dhā.pā.1069), "ana ca" ["ca" nāsti--dhā.pā.](dhā.pā.1070), pūrvavacchapo luk(), "rudhādibhyaḥ sārvadhātuke" 7.2.76 itīṭ(). ñaniteriti śtipā nirdeśo dhātunirdeśārtha eva; na yaṅluṅ()nivṛttyarthaḥ; na hraniteryaṅprāptirasti, halāditvābhāvāt()॥
Bālamanoramā1:
antaḥ. `anite'riti sūtramanuvartate, `raṣābhyāṃ no ṇaḥ' iti ca. anta Sū #794
See More
antaḥ. `anite'riti sūtramanuvartate, `raṣābhyāṃ no ṇaḥ' iti ca. anta iti
ṣaṣṭha\ufffdrthe prathamā.padasyā'nto vivakṣitaḥ. `upasargādasamāse'pī'tyata
upasargādityanuvartate. tadāha– padāntasyetyādinā. he prāṇiti. prapūrvādaneḥ
kvibantātsaṃbodhanaikavacanasya halṅyādilopaḥ, nasya ṇaḥ. nalopastu na, `na ṅisaṃbuddhyoḥ'
iti niṣedhāt. mitraśīriti. mitrāṇi śāstīti vigrahaḥ. śāsaḥ kvip. `śāsa
idaṅhaloḥ' nityupadhāyā ittvam?, `rvorupadhāyāḥ' iti dīrghaḥ. mitraśiṣāvityādau
apadānttavānna dīrghaḥ. āśāsaḥ kvāviti. `āṅaḥ śāsu icchāyā'mityātmanepadī. tasya
`śāsa idaṅhaloḥ' iti ittvaṃ tu na bhavati, tatra parasmaipadina eva śāsegrrahaṇāt. anyathā
āśāste ityādāvapi ittvāpatteḥ. ata `āśāsaḥra kvā'viti vidhiḥ. ittvottve
iti. gṛ? dhātoḥ kvipi, ṛta ittve,raparatve, sorlope, `rvorupadhāyāḥ' itidīrghe
gīriti rūpam. pṛ?dhātoḥ kvipi, `udoṣṭha\ufffdpūrvasye'ti ṛta uttve, raparatve ,
sulope, upadhādīrghe pūriti rūpamityarthaḥ.
Bālamanoramā2:
aniteḥ 308, 8.4.19 aniteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upa
See More
aniteḥ 308, 8.4.19 aniteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upasargādasamāse'pī"tyata upasargāditi. tadāha--upasargasthāditi. bhinnapadasthatvādaprāptau vacanam. jakṣadhātuḥ seṭ. valādau sārvadhātuke'pi "rudādibhyaḥ" iti seṭ.
Tattvabodhinī1:
antaḥ. aniteriti vartate, anto'tra padāpekṣo gṛhrate, nā'niterapekṣayā,
avyabhi Sū #659
See More
antaḥ. aniteriti vartate, anto'tra padāpekṣo gṛhrate, nā'niterapekṣayā,
avyabhicārādata āha– padāntasyeti.he prāṇiti. ana prāṇane. kvip.
`anunāsikasye'ti dīrghaḥ. `na ṅisaṃbuddhyo'riti nalopaniṣedhaḥ. anyatra tu nalopena
bhāvyamiti saṃbuddhyantamudāhmatam. mitraśīriti. lupte'pi kvippratyaye
pratyayalakṣaṇanyāyena halādikitpratyayaparatvamasti, `varṇāśraye nāsti
pratyayalakṣaṇa' mityetadvarṇaprādhānya evetyuktatvāditi bhāvaḥ.
śāsu anuśiṣṭau. āṅaḥ śāsu icchāyām, ātmanepadī. `śāsa i'dityādinā siddhe
`kvāvevu upadhāyā ittva' miti niyamārthamidam. tena āśāste iti siddhamityeke.
anye tu vidhyarthamevedaṃ, na niyamārthaṃ, prāptyabhāvāt. na ca `śāsa idaṅhalo'riti
ittvasya prāptarastīti vācyaṃ, tatrāṅsāhacaryātparasmaipadina eva sāsegrrahaṇāt.
yadyapi `sartiśāstī'ti sūtre pṛthagyogakaraṇādarterluṅi ārata samārateti
padadvaye'pyaṅiti siddhāntastathāpyuttarārthatayā parasmaipadagrahaṇānuvṛtterapyākare
spaṣṭatayā parasmaipade dṛṣṭo yaḥ śāsistasmātparasyā'ṅiti niṣkarṣaḥ. tathā cāśāste
ityatra ittvaprasaktireva nāstītyāhuḥ. vastutastu `āśiṣi liṅloṭau' ,
`kṣiyāśīḥ praiṣeṣu' ityādinirdeśenaiva siddhamiti nedamapūrvaṃ vārtikam.
`ittvaṃ vācyaṭamityasya ittvaṃ vyākhyeyamityarthaḥ. āśiṣītyādyukta
nirdeśāditi dik. sumvāviti. `oḥ supi' iti yaṇ.
Tattvabodhinī2:
aniteḥ 268, 8.4.19 aniteḥ. "upasargādasamāse'pī"tyata upasargāditi var
See More
aniteḥ 268, 8.4.19 aniteḥ. "upasargādasamāse'pī"tyata upasargāditi vartate, "raṣābhyā"mityato "no ṇaḥ" itica. tadāha-- upasargasthādityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents