Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अट्कुप्वाङ्नुम्व्यवायेऽपि aṭkupvāṅnumvyavāye'pi
Individual Word Components: aṭ‍kupvāṅ‍numvyavāye api
Sūtra with anuvṛtti words: aṭ‍kupvāṅ‍numvyavāye api pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The substitute ((ṇ)) takes the place of ((n)), even when a vowel, or ((y)), ((v)), ((h)) or a guttural, or a labial, or the preposition ((ā)), or the augment ((num)) intervenes, causing separation. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces the dental nasal stop, occurring in the same padá after phonemes r or ṣ 1] even (ápi) when separated by the intervention of vowels, semivowels and h (aṬ), a velar stop (kU) or a labial stop (pU), the particle āṄ or [the infixed increment 1.1.47] nu̱M [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/20:aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ |*
2/20:aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ |
3/20:ādarśena akṣadarśena |
4/20:na vā anyena vyapetatvāt | na vā vaktavyaḥ |*
5/20:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,452.21-453.8) Rohatak (V,490-491)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aṭ ku pu āṅ num ityetair vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇa   See More

Kāśikāvṛttī2: aṭkupvāṅnumvyavāye 'pi 8.4.2 aṭ ku pu āṅ num ityetair vyavāye 'pi rephaṣārabh   See More

Nyāsa2: aṭkupvāṅnumvyavāye'pi. , 8.4.2 ravābhyāmiti pañcamīnirdeśānnirdiṣṭagrahaṇasyānan   See More

Laghusiddhāntakaumudī1: aṭ kavargaḥ pavargaḥ āṅ num etairvyastairyathāsaṃbhavaṃ militaiśca vyavadne'p Sū #138   See More

Laghusiddhāntakaumudī2: aṭkupvāṅnumvyavāye'pi 138, 8.4.2 aṭ kavargaḥ pavargaḥ āṅ num etairvyastairyathās   See More

Bālamanoramā1: atra nakārasya ṇatvaprāptimāśaṅkitumāha–aṭkupvāṅ. `raṣābhyāṃ no ṇaḥ samānapade& Sū #196   See More

Bālamanoramā2: aṭkupvāṅnumvyavāye'pi 196, 8.4.2 atra nakārasya ṇatvaprāptimāśaṅkitumāha--aṭkupv   See More

Tattvabodhinī1: aṭkupvāṅ. `raṣābhyā'miti pañcamīnirdeśādvyavahitasyā'prāptau vacanamidam. Sū #164   See More

Tattvabodhinī2: aṭkupvāṅnumvyavāye'pi 164, 8.4.2 aṭkupvāṅ. "raṣābhyā"miti pañcamīnirde   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions