Kāśikāvṛttī1:
aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavati. prāṇiti. par
See More
aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavati. prāṇiti. parāṇiti.
Kāśikāvṛttī2:
aniteḥ 8.4.19 aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavat
See More
aniteḥ 8.4.19 aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavati. prāṇiti. parāṇiti.
Nyāsa2:
aniteḥ. , 8.4.19 "prāṇiti" iti. "()āsa prāṇane" (dhā.pā.1069
See More
aniteḥ. , 8.4.19 "prāṇiti" iti. "()āsa prāṇane" (dhā.pā.1069), "ana ca" ["ca" nāsti--dhā.pā.](dhā.pā.1070), pūrvavacchapo luk(), "rudhādibhyaḥ sārvadhātuke" 7.2.76 itīṭ(). ñaniteriti śtipā nirdeśo dhātunirdeśārtha eva; na yaṅluṅ()nivṛttyarthaḥ; na hraniteryaṅprāptirasti, halāditvābhāvāt()॥
Bālamanoramā1:
aniteḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādasamāse'pī039;tyata Sū #308
See More
aniteḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādasamāse'pī'tyata upasargāditi.
tadāha–upasargasthāditi. bhinnapadasthatvādaprāptau vacanam. jakṣadhātuḥ seṭ. valādau
sārvadhātuke'pi `rudādibhyaḥ' iti seṭ.
Bālamanoramā2:
aniteḥ 308, 8.4.19 aniteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upa
See More
aniteḥ 308, 8.4.19 aniteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upasargādasamāse'pī"tyata upasargāditi. tadāha--upasargasthāditi. bhinnapadasthatvādaprāptau vacanam. jakṣadhātuḥ seṭ. valādau sārvadhātuke'pi "rudādibhyaḥ" iti seṭ.
Tattvabodhinī1:
aniteḥ. `upasargādasamāse'pī'tyata upasargāditi vartate, `raṣābhyā039;mi Sū #268
See More
aniteḥ. `upasargādasamāse'pī'tyata upasargāditi vartate, `raṣābhyā'mityato `no ṇaḥ'
itica. tadāha– upasargasthādityādi.
Tattvabodhinī2:
aniteḥ 268, 8.4.19 aniteḥ. "upasargādasamāse'pī"tyata upasargāditi var
See More
aniteḥ 268, 8.4.19 aniteḥ. "upasargādasamāse'pī"tyata upasargāditi vartate, "raṣābhyā"mityato "no ṇaḥ" itica. tadāha-- upasargasthādityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents