Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनितेः aniteḥ
Individual Word Components: aniteḥ
Sūtra with anuvṛtti words: aniteḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((na)) of the verb ((an)) 'to breathe' is changed into ((ṇa)), when preceded by an upasarga competent to produce the change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the verbal stem] án- `breathe' (II 61) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ l, even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/18:antagrahaṇam kimartham |
2/18:aniteḥ antagrahaṇam sambuddhyartham |*
3/18:aniteḥ antagrahaṇam kriyate sambuddhyartham |
4/18:he prāṇ |
5/18:apraraḥ āha |
See More


Kielhorn/Abhyankar (III,459.11-22) Rohatak (V,500-501)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādeśo bhavati. prāṇiti. par   See More

Kāśikāvṛttī2: aniteḥ 8.4.19 aniteḥ nakārasya upasargasthānnimittāduttarasya ṇakārādo bhavat   See More

Nyāsa2: aniteḥ. , 8.4.19 "prāṇiti" iti. "()āsa prāṇane" (d.pā.1069   See More

Bālamanoramā1: aniteḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate. `upasargādasamāse'pī'tyata Sū #308   See More

Bālamanoramā2: aniteḥ 308, 8.4.19 aniteḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upa   See More

Tattvabodhinī1: aniteḥ. `upasargādasamāse'pī'tyata upasargāditi vartate, `raṣābh'mi Sū #268   See More

Tattvabodhinī2: aniteḥ 268, 8.4.19 aniteḥ. "upasargādasamāse'pī"tyata upasarditi var   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions