Grammatical Sūtra: शेषे विभाषाऽकखादावषान्त उपदेशे śeṣe vibhāṣā'kakhādāvaṣānta upadeśe
Individual Word Components: śeṣe vibhāṣā akakhādau aṣānte upadeśe Sūtra with anuvṛtti words: śeṣe vibhāṣā akakhādau aṣānte upadeśe pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ), upasargāt (8.4.14 ), neḥ (8.4.17 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
In the remaining verbs, optionally the ((na)) of ((ni)) is replaced by ((ṇa)), when it is preceded by an upasarga competent to cause the change; provided that, in the original enunciation, the verb has not an initial ((ka)) or ((kha)), nor ends with ((ṣa))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the preverb ní-° 17 before 1.1.67 ] remaining (śeṣ-e) verbal stems not beginning with phoneme k-° or kh-° or ending in phoneme °-ṣ when first introduced (udpa-deś-é in the Dhp.) [co-occurring after 1.1.67 other preverbs 14 containing phoneme r/ṣ 1 even with the intervention of aṬ , kU , pU , āṄ or nu̱M 2 in continuous utterance 2.108] optionally (vibhāṣā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : neḥ iti vartate, upasargātiti ca. akakārādirakhakārādiraṣakārāntaḥ ca up ad eś e yo See More
neḥ iti vartate, upasargātiti ca. akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa
śeṣaḥ, tasmin parataḥ upasargasthānnimittātuttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo
bhavati. praṇipacati, pranipacati. praṇibhinatti, pranibhinatti. akakhādau iti kim?
pranikaroti. pranikhādati. aṣānta iti kim? pranipinaṣṭi. upadeśagrahaṇaṃ kim? iha ca
pratiṣedho yathā syāt, pranicakāra, pranicakhāda, pranipekṣyati iti. iha ca mā bhūt,
praṇiveṣṭā. praṇivekṣyati.
Kāśikāvṛttī2 : śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe 8.4.18 neḥ iti vartate, upasargāti ti c a. a See More
śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe 8.4.18 neḥ iti vartate, upasargātiti ca. akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittātuttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati. praṇipacati, pranipacati. praṇibhinatti, pranibhinatti. akakhādau iti kim? pranikaroti. pranikhādati. aṣānta iti kim? pranipinaṣṭi. upadeśagrahaṇaṃ kim? iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, pranipekṣyati iti. iha ca mā bhūt, praṇiveṣṭā. praṇivekṣyati.
Nyāsa2 : śeṣe vibhāṣā'kakhādāvaṣānta upadeśe. , 8.4.18 "upasargāt()" 8. 4. 14 i ti See More
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe. , 8.4.18 "upasargāt()" 8.4.14 iti vatrtate. upasargatvaṃ ca yaṃ prati kriyāyuktāḥ prādayastaṃ prati bhavati. dhātureva kriyāvacī, tameva prati prādīnāmupasaragtvam(). tataścopasargagrahaṇena dhātau sannidhāpite tasyaivākakhāditvamaṣāntatvaṃ ca viśeṣaṇaṃ vijñāyate, ityata āha--"akakārādirakhakārādiraṣānta upadeśe yo dhātuḥ" iti. ādyantagrahaṇe ubhe api vispaṣṭārthe; "akakhe aṣe" ityeṣaṃ siddhatvāt(). yadi sarvairevākakārādibhistadādidhidhistadantavidhirvā syāt(), tadā sarveṣāṃ dvandvaṃ kṛtvā "akakhaṣe" ityevaṃ brāūyāt(). "akakhe aṣe" iti vacanāt? kenacit? tadādividhiḥ, kenacit? tadantavidhiriti vijñāyate. atra tvetāvān? sandehaḥ syāt()--kena tadādividhiḥ, kena vā tadantavidhiriti, sa cāpi vyāsyānānnivarttiṣyata iti.
śeṣagrahaṇamiti spaṣṭārtham(). yadi ca gadādiṣu vibhāṣā syāt(), pūrvayogo nirarthakaḥ syāt(). upadeśagrahaṇamapi spaṣṭārthameva. śakyate taddhi "upasargādasamāse'pi ṇopadeśasya" 8.4.14 ityato'nuvatrtayitumupadeśagrahaṇaṃ maṇ()ḍūkaplutinyāyena.
"pranipinaṣṭi" iti. "piṣlṛ sañcūrṇane" (dhā.pā.1452), "rudhādibhyaḥ śnam()" 3.1.78. "iha ca pratiṣedhaḥ" ityādi. "pratipekṣyati" iti. piṇeḥ ṣakārasya "ṣaḍhoḥ kaḥ si" 8.2.41 iti katve'kakhāditvādavāntatvāccāsatyupadeśagrahaṇe pratiṣedho na syāt(). a()smastu sati na bhavati, upadeśe ṣakārāntatvāditi. "iha ca mā bhūt()" iti. pratiṣedha ityapekṣyate. "praṇideṣṭā" iti. atra "viśa praveśane" (dhā.pā.1424) ityetasya vraścādisūtreṇa 8.2.36 ṣatve kṛte ṣakārāntatvādupadeśagrahaṇe'sati pratiṣedhaḥ syāt(). a()smastu sati na bhavati. api copadeśagrahaṇe'sati praṇicakāra, pracicakhādetyabhyāsasya "kuhoścuḥ" 7.4.62 iti cutve pratiṣedho na syāt(); akakhāditvāt(). a()smastu sati bhavati॥
Bālamanoramā1 : śeṣe vibhāṣā. akakhādāviti cchedaḥ. `nergadanade'ti pūrvasūtrokkat ad hā tu bh Sū #79 See More
śeṣe vibhāṣā. akakhādāviti cchedaḥ. `nergadanade'ti pūrvasūtrokkatadhātubhyo'nyaḥ
śeṣaḥ. tadāha–gadanadāderanyasminniti. nanu ṇatvaprakaraṇaṃ saṃhitādhikārasthaṃ,
tataścā'vivakṣitāyāṃ saṃhitāyāmupasargātparatvā'bhāvāṇṇatvā'bhāvaḥ, vivakṣitāyāṃ tu
ṇatvamiti vikalpasiddheḥ kimiha vibhāṣāgrahaṇenetyata āha–ihopasargāṇāmiti. uktamiti.
`hariṇe'ti śeṣaḥ. atra `ekapade' ityena akhaṇḍaṃ padaṃ vivakṣitaṃ, `nityāsamāse' iti
liṅgāt. akhaṇḍatvaṃ ca padabhinnottarakhaṇḍakatvam. anyathā `rājīyatī'tyādau `ato guṇe'
iti śapā pararūpamekādeśaḥ pakṣe na syāt. arthanirdeśaśceti. dhātupāṭhe `bhū
sattāyā'mityādyarthanirdeśa ityarthaḥ. upalakṣaṇamiti. pradarsanamātramityarthaḥ.
nanvarthāntaraparisaṃkhyā kuto na syādityata āha–yāgāditi. na ca `yāgātsvargo
bhavatī'tyādāvutpattyādau lakṣaṇā kuto na syāditi vācyaṃ,
prayogaprācuryasattvāt. pāṇinirhi dhātupāṭhe dhātun
kāṃścidarthasahitānkāṃścidartharitānpaṭhatīti `cuṭū' iti sūtrabhāṣye sthitam. na
cātiprasaṅgaḥ śaṅkyaḥ, `anekārthā api dhātavo bhavantī'ti bhāṣye apiśabdena
prayogānusāritvāvagateḥ. sarveṣu dhātuṣvarthanirdeśastvādhunikaḥ. evaṃ ca
`sedhatergatā' viti sūtre gatāvityupādānātṣidha gatyāmityarthanirdeśo'pāṇinīya
eveti dik. nanu bhūdhātoḥ kevalasyotpattyādyarthakatve udbhavītyādau upasargā
vyarthā ityata āha– upasargāstviti. upasarga vināpi
bhūdhātorutpattyādyarthapratīteḥ `udbhavatī'tyādau prayujyamānā apyupasargā
dyotakā eva, na tu vācakā iti bhāvaḥ. dyotakatvaṃ vā teṣāṃ kimarthaṃ svīkāryamityata
āha– prabhavatītyādi. prabhavatītyādi. prabhavaḥ– prakāśaḥ utpattiḥ śaktirvā.
parābhavaḥ– parājayaḥ. sambhavaḥ-sambhāvanā. anubhavaḥ– upabhogaḥ. abhibhavaḥ–hiṃsā. udbhavaḥ-
- utpattiḥ. paribhavaḥ–tiraskāraḥ. uktaṃ ceti. `hariṇe'ti śeṣaḥ. prahāraḥ-
- kaśādyādyātaḥ. āhāro–bhakṣaṇam. saṃhāraḥ– vadhaḥ. vihāraḥ- krīḍā. parihāraḥ-
parityāgaḥ. iti bhūdhātuprakriyā. edha vṛddhāviti. jāyate, asti, vipariṇamate,
vadrdhate, apakṣīyate, vinaśyatīti ṣahbhāvavikārāḥ. tatra caturthāvasthā vṛddhirupacayaḥ.
katthyantā iti. `kattha ślāghāyā'mityantā ityarthaḥ. anudātteta iti. tatasca etebhya
ātmanepadameveti bhāvaḥ. tatra edh ityasmāt kartari laṭi
tasyātmanepadaprathamapuruṣaikavacane tādeśe śapi edhata iti sthite–
Bālamanoramā2 : śeṣe vibhāṣā'kakhādāvaṣānta upadeśe 79, 8.4.18 śeṣe vibhāṣā. akakhādāvit i cc he da See More
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe 79, 8.4.18 śeṣe vibhāṣā. akakhādāviti cchedaḥ. "nergadanade"ti pūrvasūtrokkatadhātubhyo'nyaḥ śeṣaḥ. tadāha--gadanadāderanyasminniti. nanu ṇatvaprakaraṇaṃ saṃhitādhikārasthaṃ, tataścā'vivakṣitāyāṃ saṃhitāyāmupasargātparatvā'bhāvāṇṇatvā'bhāvaḥ, vivakṣitāyāṃ tu ṇatvamiti vikalpasiddheḥ kimiha vibhāṣāgrahaṇenetyata āha--ihopasargāṇāmiti. uktamiti. "hariṇe"ti śeṣaḥ. atra "ekapade" ityena akhaṇḍaṃ padaṃ vivakṣitaṃ, "nityāsamāse" iti liṅgāt. akhaṇḍatvaṃ ca padabhinnottarakhaṇḍakatvam. anyathā "rājīyatī"tyādau "ato guṇe" iti śapā pararūpamekādeśaḥ pakṣe na syāt. arthanirdeśaśceti. dhātupāṭhe "bhū sattāyā"mityādyarthanirdeśa ityarthaḥ. upalakṣaṇamiti. pradarsanamātramityarthaḥ. nanvarthāntaraparisaṃkhyā kuto na syādityata āha--yāgāditi. na ca "yāgātsvargo bhavatī"tyādāvutpattyādau lakṣaṇā kuto na syāditi vācyaṃ, prayogaprācuryasattvāt. pāṇinirhi dhātupāṭhe dhātun kāṃścidarthasahitānkāṃścidartharitānpaṭhatīti "cuṭū" iti sūtrabhāṣye sthitam. na cātiprasaṅgaḥ śaṅkyaḥ, "anekārthā api dhātavo bhavantī"ti bhāṣye apiśabdena prayogānusāritvāvagateḥ. sarveṣu dhātuṣvarthanirdeśastvādhunikaḥ. evaṃ ca "sedhatergatā" viti sūtre gatāvityupādānātṣidha gatyāmityarthanirdeśo'pāṇinīya eveti dik. nanu bhūdhātoḥ kevalasyotpattyādyarthakatve udbhavītyādau upasargā vyarthā ityata āha-- upasargāstviti. upasarga vināpi bhūdhātorutpattyādyarthapratīteḥ "udbhavatī"tyādau prayujyamānā apyupasargā dyotakā eva, na tu vācakā iti bhāvaḥ. dyotakatvaṃ vā teṣāṃ kimarthaṃ svīkāryamityata āha-- prabhavatītyādi. prabhavatītyādi. prabhavaḥ-- prakāśaḥ utpattiḥ śaktirvā. parābhavaḥ-- parājayaḥ. sambhavaḥ-sambhāvanā. anubhavaḥ-- upabhogaḥ. abhibhavaḥ--hiṃsā. udbhavaḥ-- utpattiḥ. paribhavaḥ--tiraskāraḥ. uktaṃ ceti. "hariṇe"ti śeṣaḥ. prahāraḥ-- kaśādyādyātaḥ. āhāro--bhakṣaṇam. saṃhāraḥ-- vadhaḥ. vihāraḥ- krīḍā. parihāraḥ- parityāgaḥ. iti bhūdhātuprakriyā. edha vṛddhāviti. jāyate, asti, vipariṇamate, vadrdhate, apakṣīyate, vinaśyatīti ṣahbhāvavikārāḥ. tatra caturthāvasthā vṛddhirupacayaḥ. katthyantā iti. "kattha ślāghāyā"mityantā ityarthaḥ. anudātteta iti. tatasca etebhya ātmanepadameveti bhāvaḥ. tatra edh ityasmāt kartari laṭi tasyātmanepadaprathamapuruṣaikavacane tādeśe śapi edhata iti sthite--
Tattvabodhinī1 : `nergadanade'ti sūtroktāpekṣayā śeṣa ityāha– gadanadāderanyasminni ti . up ad Sū #61 See More
`nergadanade'ti sūtroktāpekṣayā śeṣa ityāha– gadanadāderanyasminniti. upadeśe
kim ?. pranicakāra pranicakhādetyatrāpi niṣedho yathā syāt. aṣānteti kim ?.
pranipinaṣṭi. upadeśagrahaṇāt– pranipekṣyate. `cakṣiṅaḥ kśāñ'.
`pranicakśe'ityatrāpi niṣedhaḥ. śeṣagrahaṇaṃ spaṣṭārtham. ṇatvaśāstre
saṃhitāyāmityadhikārātsaṃhitāyāmavavakṣitāyāṃ ṇatvā'bhāvaḥ, saṃhitāyāṃ tu ṇatvamiti
vikalpasiddheḥ kimanena vibhāṣāgrahaṇenetyāśaṅkā na kāryetyāha-
- ihopasargāṇāmityādi. ekapada ityenaiva siddhe samāsagrahaṇaṃ gobalīvardanyāyeneti
bodhyam. vākye tviti. sā saṃhitā vivakṣādhīnā na tvatra nityetyarthaḥ.
upalakṣamamiti. etacca sattādyarthanirdeśaṃ kṛtavato bhīmasenasyāpi saṃmatamityatra `kurda
khurda gurda guda krīḍāyāmeve'tyevakāro jñāpakaḥ. `sedhatergatau' iti sūtre
gatāvityetadapi `ṣidha gatyā'mityādyarthanirdeśasyopalakṣaṇatva eva ghaṭate nāntheti
dik. utpadyata ityādyarthāditi. evaṃ ca upasarga
vināpyutpattyarthapratīterudbhavatītyādau prayujyamāno'pyupasargo dyotaka eva na tu
vācaka iti bhāvaḥ. upasargeṇa dhātvartha iti. ata evā'mareṇāpyuktaṃ– `sdābhāṣaṇamālāpaḥ,
pralāpo'narthakaṃ vacaḥ. anulāpo muhurbhāṣā, vilāpaḥ paridevanam. vipralāpo
virodhoktiḥ, saṃlāpo bhāṣaṇaṃ mithaḥ. supralāpaḥ suvacanamapalāpastu
nihnavaḥ'iti.
Tattvabodhinī2 : śeṣe vibhāṣā'kakhādāvaṣānta upadeśe 61, 8.4.18 "nergadanade"ti s ūt ro kt See More
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe 61, 8.4.18 "nergadanade"ti sūtroktāpekṣayā śeṣa ityāha-- gadanadāderanyasminniti. upadeśe kim?. pranicakāra pranicakhādetyatrāpi niṣedho yathā syāt. aṣānteti kim?. pranipinaṣṭi. upadeśagrahaṇāt-- pranipekṣyate. "cakṣiṅaḥ kśāñ". "pranicakśe"ityatrāpi niṣedhaḥ. śeṣagrahaṇaṃ spaṣṭārtham. ṇatvaśāstre saṃhitāyāmityadhikārātsaṃhitāyāmavavakṣitāyāṃ ṇatvā'bhāvaḥ, saṃhitāyāṃ tu ṇatvamiti vikalpasiddheḥ kimanena vibhāṣāgrahaṇenetyāśaṅkā na kāryetyāha-- ihopasargāṇāmityādi. ekapada ityenaiva siddhe samāsagrahaṇaṃ gobalīvardanyāyeneti bodhyam. vākye tviti. sā saṃhitā vivakṣādhīnā na tvatra nityetyarthaḥ. upalakṣamamiti. etacca sattādyarthanirdeśaṃ kṛtavato bhīmasenasyāpi saṃmatamityatra "kurda khurda gurda guda krīḍāyāmeve"tyevakāro jñāpakaḥ. "sedhatergatau" iti sūtre gatāvityetadapi "ṣidha gatyā"mityādyarthanirdeśasyopalakṣaṇatva eva ghaṭate nāntheti dik. utpadyata ityādyarthāditi. evaṃ ca upasarga vināpyutpattyarthapratīterudbhavatītyādau prayujyamāno'pyupasargo dyotaka eva na tu vācaka iti bhāvaḥ. upasargeṇa dhātvartha iti. ata evā'mareṇāpyuktaṃ-- "sdābhāṣaṇamālāpaḥ, pralāpo'narthakaṃ vacaḥ. anulāpo muhurbhāṣā, vilāpaḥ paridevanam. vipralāpo virodhoktiḥ, saṃlāpo bhāṣaṇaṃ mithaḥ. supralāpaḥ suvacanamapalāpastu nihnavaḥ"iti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications