Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca
Individual Word Components: neḥ gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca
Sūtra with anuvṛtti words: neḥ gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((ṇ)) is the substitute of ((n)) of the prefix ((ni)), following a cause for such change standing in an upasarga, when these verbs follow, gad 'to speak', nad 'to be happy', pat 'to fall', pad 'to go', the ghu verbs, mâ 'to measure', sho 'to destroy', han 'to kill', yâ 'to go', vâ 'to blow', drâ 'to flee', psâ 'to eat', vap 'to weave', vah 'to bear', śam 'to be tranquil', chi 'to collect', and dih 'to anoint'. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the preverb] ní-° [before 1.1.67 the verbal stems] gád- `speak' (I 53), nád- `roar' (I 56), pát- `fly, fall down' (I 898), pad- `go' (IV 60), those designated by the t.t. GHU (1.1.20), mā- `measure' (IV 34), meṄ `barter' (1.1.10), so- `destroy' (IV 34), han- `kill' (II 2), yā- `go' (II 40), vā- `blow' (II 41), drā- `run' (II 45), psā- `eat' (II 46), vap- `sow' (I 1052), vah- `carry, bear' (I 1053), śam- `become quiet' (IV 92), ci- `heap' (V 5) and dih- `anoint' (II 5) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ 1, even with the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam |*
2/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam |
3/13:praṇyagadat pariṇyagadat |
4/13:āṅā ca iti vaktavyam |
5/13:praṇyāgadat |
See More


Kielhorn/Abhyankar (III,459.1-10) Rohatak (V,500)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ni ityetasya upasargasthānnimittāduttarasya nakārasya ṇakārādeśo bhavati gada na   See More

Kāśikāvṛttī2: ner gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotide   See More

Nyāsa2: nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotideg   See More

Laghusiddhāntakaumudī1: upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu. praṇigadati.. Sū #455

Laghusiddhāntakaumudī2: nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati cinotide   See More

Bālamanoramā1: nergada. `raṣābhyāṃ no maḥ'ityanuvartate. `upasargādasamāse'pī'tyata Sū #129   See More

Bālamanoramā2: nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotideg   See More

Tattvabodhinī1: gadādīnāṃ caturṇāṃ śapā nirdeśaḥ, syatyādīnāmekādaśānāṃ śtipā nirdeśaśca yaṅluṅ Sū #103   See More

Tattvabodhinī2: nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotideg   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions