Grammatical Sūtra: नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca
Individual Word Components: neḥ gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca Sūtra with anuvṛtti words: neḥ gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), raṣābhyām (8.4.1 ), naḥ (8.4.1 ), ṇaḥ (8.4.1 ), samānapade (8.4.1 ), upasargāt (8.4.14 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The ((ṇ)) is the substitute of ((n)) of the prefix ((ni)), following a cause for such change standing in an upasarga, when these verbs follow, gad 'to speak', nad 'to be happy', pat 'to fall', pad 'to go', the ghu verbs, mâ 'to measure', sho 'to destroy', han 'to kill', yâ 'to go', vâ 'to blow', drâ 'to flee', psâ 'to eat', vap 'to weave', vah 'to bear', śam 'to be tranquil', chi 'to collect', and dih 'to anoint'. Source: Aṣṭādhyāyī 2.0
[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of the preverb] ní-° [before 1.1.67 the verbal stems] gád- `speak' (I 53), nád- `roar' (I 56), pát- `fly, fall down' (I 898), pad- `go' (IV 60), those designated by the t.t. GHU (1.1.20), mā- `measure' (IV 34), meṄ `barter' (1.1.10 ), so- `destroy' (IV 34), han- `kill' (II 2), yā- `go' (II 40), vā- `blow' (II 41), drā- `run' (II 45), psā- `eat' (II 46), vap- `sow' (I 1052), vah- `carry, bear' (I 1053), śam- `become quiet' (IV 92), ci- `heap' (V 5) and dih- `anoint' (II 5) [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ 1, even with the intervention of aṬ , kU , pU , āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam |* 2/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam |3/13:praṇyagadat pariṇyagadat | 4/13:āṅā ca iti vaktavyam | 5/13:praṇyāgadat | See More
1/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam |* 2/13:neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam | 3/13:praṇyagadat pariṇyagadat | 4/13:āṅā ca iti vaktavyam | 5/13:praṇyāgadat | 6/13:nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate | 7/13:na sidhyati | 8/13:aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum | 9/13:evam tarhi aḍvyavāye iti vartate | 10/13:kva prakṛtam | 11/13:aṭkupvāṅnumvyavāye api iti | 12/13:tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ | 13/13:tatra api nimittaviśeṣaṇam eva
Collapse Kielhorn/Abhyankar (III,459.1-10) Rohatak (V,500) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : ni ityetasya upasargasthānnimittāduttarasya nakārasya ṇakārādeśo bhavati g ad a na See More
ni ityetasya upasargasthānnimittāduttarasya nakārasya ṇakārādeśo bhavati gada nada pata pada
ghu mā syāti hanti yāti vāti drāti psāti vapati vahati śāmyati cinoti degdhi
ityeteṣu parataḥ. gada praṇigadati. pariṇigadati. nada praṇinadati. pariṇinadati. pata praṇipatati.
pariṇipatati. pada praṇipadyate. pariṇipadyate. ghu praṇidadāti. pariṇidadāti. praṇidadhāti.
pariṇidadhāti. māṅ praṇimimīte. pariṇimimīte. meṅ praṇimayate. pariṇimayate. mā iti
maṅmeṅor grahaṇam iṣyate. syati praṇiṣyati. pariṇiṣyati. hanti praṇihanti.
pariṇihanti. yāti praṇiyāti. pariṇiyāti. vāti praṇivāti. pariṇivāti. drāti
praṇidrāti. pariṇidrāti. psāti praṇipsāti. pariṇipsāti. vapati praṇivapati.
pariṇivapati. vahati praṇivahati. pariṇivahati. śāmyati praṇiśāmyati. pariṇiśāmyati.
cinoti praṇicinoti. priṇicinoti. degdhi praṇidegdhi. pariṇidegdhi. aḍvyavāye
'pi nergadādiṣu ṇatvam iṣyate. praṇyagadat. pariṇyagadat.
Kāśikāvṛttī2 : ner gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati ci no ti de See More
ner gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca 8.4.17 ni ityetasya upasargasthānnimittāduttarasya nakārasya ṇakārādeśo bhavati gada nada pata pada ghu mā syāti hanti yāti vāti drāti psāti vapati vahati śāmyati cinoti degdhi ityeteṣu parataḥ. gada praṇigadati. pariṇigadati. nada praṇinadati. pariṇinadati. pata praṇipatati. pariṇipatati. pada praṇipadyate. pariṇipadyate. ghu praṇidadāti. pariṇidadāti. praṇidadhāti. pariṇidadhāti. māṅ praṇimimīte. pariṇimimīte. meṅ praṇimayate. pariṇimayate. mā iti maṅmeṅor grahaṇam iṣyate. syati praṇiṣyati. pariṇiṣyati. hanti praṇihanti. pariṇihanti. yāti praṇiyāti. pariṇiyāti. vāti praṇivāti. pariṇivāti. drāti praṇidrāti. pariṇidrāti. psāti praṇipsāti. pariṇipsāti. vapati praṇivapati. pariṇivapati. vahati praṇivahati. pariṇivahati. śāmyati praṇiśāmyati. pariṇiśāmyati. cinoti praṇicinoti. priṇicinoti. degdhi praṇidegdhi. pariṇidegdhi. aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate. praṇyagadat. pariṇyagadat.
Nyāsa2 : nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyatic in ot id eg See More
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca. , 8.4.17 "dhu" iti dhusaṃjñakānāṃ grahaṇam(). "mā" iti "māṅ? māne" (dā.pā.1142), "meṅ praṇidāne" (dhā.pā.961) ityetayogrrahaṇam(); na tu "mīñ? hiṃsāyām()" (dhā.pā.1476), "ḍu miñ? prakṣepaṇe" (dhā.pā.1250)--ityetayoḥ "mīnātiminotidīṅāṃ lyapi ca" 6.1.49 iti kṛtāttvayoḥ, nāpi "mā māne" (dhā.pā.1062) ityetasya. nanu ca "gāmādāgrahaṇeṣvaviśeṣaḥ" (vyā.pa.124) iti sarvevāmeva grahaṇena bhavitavyam(), tat? kathaṃ māṅmeṅoreva grahaṇaṃ labhyate? naitadasti; iha "dvandeva dhi" 2.2.32 "alpāctaram()" 2.2.34 iti vacanamapekṣya "ghu" ityetasya pūrvanipātamakurvatā nātra vacanānurodhena pravarttitaṣyam(), api tvicchayeti sūcitam(). tena yatrecchā bhavati sa eva gṛhrate. icchālakṣyānurodhānmāṅameṅoreva grahaṇaṃ bhavatīti yuktam(). ata evecchayāṃ pravarttitavyamiti sūcanādyadāpi meṅa āttvābhāve metyetadrūpaṃ na sambhavati, tadāpi tasya grahaṇaṃ bhavatyeva--praṇimayata iti. "pratipadyate" iti. divāditvācchyan(), anudāttettvādātmanepadam().
"praṇimimīte" iti. juhotyāditvāt? śluḥ, "ślau" 6.1.10 iti dvirvacanam(), "bhṛñāmit()" 7.4.76 ityabhyāsasyettvam(), "ī halyaghoḥ" 6.4.113 itīttvam().
"praṇiṣyati" iti. "otaḥ śyani" 7.3.71 ityokāralopaḥ, "upasargāt? sunoti" 8.3.65 iti ṣatvam(). "praṇihanti" ityādiṣu "praṇipsāti" iti paryanteṣvadāditvācchapo luk(). "praṇiśābhyati" iti. "śamāmaṣṭānāṃ dīrghaḥ" 7.3.74 iti dīrghaḥ. "praṇidegdhi" iti. "diha upacaye" (dhā.pā.1015), laṭ(), pūrvavacchapo luk(), "dāderdhātorghaḥ" (8.232) iti ghatvam(), "śaṣastathordho'rthaḥ" 8.2.40 iti dhatvam(), "jhalāṃ jaś? jhaśi" 8.4.52 iti jaśtvam()--gakāraḥ.
iha gadādīnāṃ saptamyā nirdiṣṭatvāt? "tasminniti nirdiṣṭhe pūrvasya" 1.1.65 iti nirdiṣṭagrahamasyānantaryārthatvāvaḍvyavadhānānna bhavitavyamiti kasyacidbhrāntiḥ syāt(), atastāṃ nirākartumāha--"aḍvyavāye'pi" iti. kathaṃ punariṣyamāṇamaḍvyavāye ṇatvaṃ labhyate? atra cakārasyānuktasamuccayārthatvāt(), nivyavibhyo'ḍvyavāye'pi" [nivyabhibhye'ḍvyavāye vā chandasi" iti satram(). ityato maṇāḍūkaplutinyāyena "aḍvyavāye" ityasyānuvṛttervā. nanu cāṭo gadādibhaktatvāt? tasya grahaṇenaiva grahaṇam(), tat? kuto vyāvāyaḥ? naitadasti; aṅgasya hraḍāgama ucyate, vikaraṇāntañcāṅgam(). sa hraṅgasya saṅghātasya bhaktaḥ na gadādimātrasya. ato na śakyate gadādigrahaṇena grahītum()॥
Laghusiddhāntakaumudī1 : upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu. praṇigadati.. Sū #455
Laghusiddhāntakaumudī2 : nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati ci no ti de See More
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati cinotidegdhiṣu ca 455, 8.4.17 upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu. praṇigadati॥
Bālamanoramā1 : nergada. `raṣābhyāṃ no maḥ'ityanuvartate. `upasargādasamāse'pī03 9; ty at a Sū #129 See More
nergada. `raṣābhyāṃ no maḥ'ityanuvartate. `upasargādasamāse'pī'tyata upasargāditi ca.
tac upasargasthe lākṣaṇikaṃ. tadāha– upasargasthāditi. śtitā śapā ca nirdeśā
yaṅlugnivṛttyarthā. praṇigadatīti. bhinnapadasthatvādaprāptau vacanam. radeti. ṇali
upadhāvṛddhimabhipretyāha– rarādeti. redaturityādi. arādīt aradīt. ṇadeti.
avyaktaśabdaḥ–amanuṣyapaśupakṣyādikṛtaśabdaprayogaḥ.
Bālamanoramā2 : nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyatic in ot id eg See More
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca 129, 8.4.17 nergada. "raṣābhyāṃ no maḥ"ityanuvartate. "upasargādasamāse'pī"tyata upasargāditi ca. tac upasargasthe lākṣaṇikaṃ. tadāha-- upasargasthāditi. śtitā śapā ca nirdeśā yaṅlugnivṛttyarthā. praṇigadatīti. bhinnapadasthatvādaprāptau vacanam. radeti. ṇali upadhāvṛddhimabhipretyāha-- rarādeti. redaturityādi. arādīt aradīt. ṇadeti. avyaktaśabdaḥ--amanuṣyapaśupakṣyādikṛtaśabdaprayogaḥ.
Tattvabodhinī1 : gadādīnāṃ caturṇāṃ śapā nirdeśaḥ, syatyādīnāmekādaśānāṃ śtipā nirdeśaśc a
ya ṅl uṅ Sū #103 See More
gadādīnāṃ caturṇāṃ śapā nirdeśaḥ, syatyādīnāmekādaśānāṃ śtipā nirdeśaśca
yaṅluṅgivṛttyarthaḥ. tena `pranijāgadīti. pratinānadīti. pranisāseti.
pranijaṅghanītī'tyādau ṇatvaṃ na. ghuśabdena ghusaṃjñakādādhādayaḥ ṣaṭ gṛhrante. ḍudhāñ-
praṇidadhāti. māśabdena meṅbhāṅoreva grahaṇam. `ghuprakṛtimā'ṅiti paṭhitvā bhāṣyādau
katathā vyākhyānāt.
Tattvabodhinī2 : nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyatic in ot id eg See More
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca 103, 8.4.17 gadādīnāṃ caturṇāṃ śapā nirdeśaḥ, syatyādīnāmekādaśānāṃ śtipā nirdeśaśca yaṅluṅgivṛttyarthaḥ. tena "pranijāgadīti. pratinānadīti. pranisāseti. pranijaṅghanītī"tyādau ṇatvaṃ na. ghuśabdena ghusaṃjñakādādhādayaḥ ṣaṭ gṛhrante. ḍudhāñ- praṇidadhāti. māśabdena meṅbhāṅoreva grahaṇam. "ghuprakṛtimā"ṅiti paṭhitvā bhāṣyādau katathā vyākhyānāt.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications