Kāśikāvṛttī1:
āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nakārasya ṇakāradeśo b
See More
āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nakārasya ṇakāradeśo bhavati.
pravapāṇi. parivapāṇi. prayāṇi. pariyāṇi. lotiti kim? pravapāni māṃsāni.
Kāśikāvṛttī2:
āni loṭ 8.4.16 āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nakāra
See More
āni loṭ 8.4.16 āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nakārasya ṇakāradeśo bhavati. pravapāṇi. parivapāṇi. prayāṇi. pariyāṇi. lotiti kim? pravapāni māṃsāni.
Nyāsa2:
āni loṭ?. , 8.4.16 "pravapāṇi" iti. vaperloṭ(). mip(). "merniḥ&qu
See More
āni loṭ?. , 8.4.16 "pravapāṇi" iti. vaperloṭ(). mip(). "merniḥ" 3.4.89. āḍuttamasya picca" 3.4.92 ityāṭ(). "prayāṇi" iti. "yā prāpaṇe" (dhā.pā.1049).
"pravapāni māṃsāni" iti. prakṛṣṭā vapā yeṣāmiti bahuvrīhiḥ, "jaśśasoḥ śi" 7.1.20 iti śirādeśaḥ, "napuṃsakasya jhalacaḥ" 7.1.72 iti num(), "sarvanāmasthāne cāsambuddhau" 6.4.8 iti dīrghaḥ--pravapānīti. atra loḍgrahaṇānna bhavati. "prātipadikāntanumvibhaktakiṣu ca" (8.4.11) ityanena tarhi kasmānna bhavatīti? bhavatyeva pakṣe. nanu copasargāditi vatrtate, na cāniṃ prati praśabdasyopasargatvam(). kiṃ tarhi? apiṃ ["kṛṣiṃ" iti prāṃu.pāṭhaḥ] prati, tasmādupasargatvābhāvādeva na bhaviṣyatīti kiṃ loṅgrahaṇena? naitadasti; mūlodāharaṇeṣvapi tarhi na syāt(). atra hi dhātuṃ pratyupasargatvam(), nāniṃ prati. tasmāt? sāmathryādihopasargagrahaṇamanuvatrtamānaṃ prādyupalakṣaṇārthaṃ vijñāyate,--yathā--"añnāsikāyāḥ saṃjñāyāṃ nasañcāsthūlāt()" 5.4.118. "upasargācca" 5.4.119 ityatropasargagrahaṇaṃ prādyupalakṣaṇārtham(). tataścāsati lojgrahaṇe syādeva ṇatvamiti tannivṛttyarthaṃ loḍityucyate. nanvevayapi na katrtavyaṃ loḍgrahaṇam(), "arthavadgrahaṇe nānarthakasya" (vyā.pa.1) ityarthavato hrāniśabdasyedaṃ grahaṇam(), na hi pravapāni māṃsānītyatrāniśabdo'rthavān(), kiṃ tarhi? ikāraḥ? evaṃ tahrratajjñāpayati--anityaiṣā paribhāṣeti. tena "inhanpūṣāryamṇāṃ śau" 6.4.12 ityatrānarthakasyāpīno grahaṇe sati bahuvāgmīni brāāhṛṇakulānītyatrāpi dīrghatvaṃ siddhaṃ bhavati.
ānītyākāroccāraṇaṃ kimartham()? yadā'ḍāgamo na bhavati tadā śuddhasya niśabdasya syādityevamartham(). ["bhūdityevamartham()--prāṃu.pāṭhaḥ]
nanu ca nityamevāḍāgameva bhavitavyam(), na hi tadvidhau vikalpo'sti? evaṃ tahrretajjñāpayati--anityamāgamaśāsanamiti. tenāpi "śākaṃ pacānasya sukhā vai madhavan? gṛhāḥ" ityādayaḥ prayogāḥ siddhā bhavantīti॥
Laghusiddhāntakaumudī1:
upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt. prabhavāṇi.
( Sū #422
See More
upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt. prabhavāṇi.
(duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ). duḥsthitiḥ. durbhavāni.
(antaśśabdasyāṅki vidhiṇatveṣūpasargatvaṃ vācyam). antarbhavāṇi..
Laghusiddhāntakaumudī2:
āni loṭ 422, 8.4.16 upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ
See More
āni loṭ 422, 8.4.16 upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt. prabhavāṇi. (duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ). duḥsthitiḥ. durbhavāni. (antaśśabdasyāṅki vidhiṇatveṣūpasargatvaṃ vācyam). antarbhavāṇi॥
Bālamanoramā1:
āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. `raṣābhyāṃ no ṇa' ityanuvar Sū #78
See More
āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. `raṣābhyāṃ no ṇa' ityanuvartate,
`upasargādasamāse'pī'tyata upasargāditi ca. tadāha–upasargasthānnimittāditi.
rephaṣakārātmakādityarthaḥ. asamānapadatvārtha ārambhaḥ. `aṭkupvāṅnumvyavāye'pī'ti
sūtraṃ ṇatvaprakaraṇe sarvatra bhavatīti bhāṣyam. duraḥ ṣatveti. ṣatvaṇatvayoḥ
kartavyordura upasargatvapratiṣedha ityarthaḥ. duḥsthitiriti. atropasargātsunotīti
ṣatvaṃ na bhavati. durbhavānīti. atrā''ni loḍiti ṇatvaṃ na bhavati. antaḥśabdasyeti.
aṅvidhau kividhau ṇatve ca kartavye antarityasya upasargatvamityartha-.
prāditvā'bhāvādaprāpte vacanam. antardheti. `striyā'mityadhakāre dhādhātoḥ
`ātaścopasarge' ityaṅ. ṭāp. antardhiriti. `upasarge ghoḥ kiḥ'. antarbhavāṇīti.
`āni lo'ḍiti ṇatvam.
Bālamanoramā2:
āni loṭ 78, 8.4.16 āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. "raṣābhyā
See More
āni loṭ 78, 8.4.16 āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. "raṣābhyāṃ no ṇa" ityanuvartate, "upasargādasamāse'pī"tyata upasargāditi ca. tadāha--upasargasthānnimittāditi. rephaṣakārātmakādityarthaḥ. asamānapadatvārtha ārambhaḥ. "aṭkupvāṅnumvyavāye'pī"ti sūtraṃ ṇatvaprakaraṇe sarvatra bhavatīti bhāṣyam. duraḥ ṣatveti. ṣatvaṇatvayoḥ kartavyordura upasargatvapratiṣedha ityarthaḥ. duḥsthitiriti. atropasargātsunotīti ṣatvaṃ na bhavati. durbhavānīti. atrā''ni loḍiti ṇatvaṃ na bhavati. antaḥśabdasyeti. aṅvidhau kividhau ṇatve ca kartavye antarityasya upasargatvamityartha-. prāditvā'bhāvādaprāpte vacanam. antardheti. "striyā"mityadhakāre dhādhātoḥ "ātaścopasarge" ityaṅ. ṭāp. antardhiriti. "upasarge ghoḥ kiḥ". antarbhavāṇīti. "āni lo"ḍiti ṇatvam.
Tattvabodhinī1:
`ni lo' ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'nityatāṃ jñāpayitum. te Sū #60
See More
`ni lo' ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'nityatāṃ jñāpayitum. tena
`sāgaraṃ tartukāmasya' `japtvā stotra'mityādi sidhyati. loḍgrahaṇaṃ
spaṣṭapratipattyartham. na ca prakṛṣṭā vapā yeṣāṃ tāni pravapāni
māṃsānītyatrāpyanena nityaṃ ṇatvaṃ syāditi vācyam,
upasargagrahaṇādarthavadgrahaṇā'ccāsyā'pravṛtteḥ. `prātipadikānte'ti
vaikalpikaṇatvaṃ tviṣvata eva.
vaktavyaḥ. duraḥ ṣatveti. `duraḥ parasya ṇatvaṃ neti keci'diti prācoktaṃ tvayuktam.
evaṃ hi siddhānte ṇatvaṃ syāt, taccākāraviruddhamiti bhāvaḥ.
śabdasyā'ṅkividhiṇatveṣūpasargatvaṃ vācyam. antarddheti. `ātaścopasarge' ityaṅ.
ṭāp. antardhiriti. `upasarge ghoḥ kiḥ'.
śracchabdasyāṅvidhāvupasargatvamupasaṅkhyāyate tattu prakṛtānupayogādupekṣitam.
bhidādipāṭhena, `prajñāśraddhe'ti nipātanena vā gatārthatvācca.
Tattvabodhinī2:
āni loṭ 60, 8.4.16 "ni lo" ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'
See More
āni loṭ 60, 8.4.16 "ni lo" ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'nityatāṃ jñāpayitum. tena "sāgaraṃ tartukāmasya" "japtvā stotra"mityādi sidhyati. loḍgrahaṇaṃ spaṣṭapratipattyartham. na ca prakṛṣṭā vapā yeṣāṃ tāni pravapāni māṃsānītyatrāpyanena nityaṃ ṇatvaṃ syāditi vācyam, upasargagrahaṇādarthavadgrahaṇā'ccāsyā'pravṛtteḥ. "prātipadikānte"ti vaikalpikaṇatvaṃ tviṣvata eva.duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ. duraḥ ṣatveti. "duraḥ parasya ṇatvaṃ neti keci"diti prācoktaṃ tvayuktam. evaṃ hi siddhānte ṇatvaṃ syāt, taccākāraviruddhamiti bhāvaḥ.antaḥ śabdasyā'ṅkividhiṇatveṣūpasargatvaṃ vācyam. antarddheti. "ātaścopasarge" ityaṅ. ṭāp. antardhiriti. "upasarge ghoḥ kiḥ". śracchabdasyāṅvidhāvupasargatvamupasaṅkhyāyate tattu prakṛtānupayogādupekṣitam. bhidādipāṭhena, "prajñāśraddhe"ti nipātanena vā gatārthatvācca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents