Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आनि लोट् āni loṭ
Individual Word Components: āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ)
Sūtra with anuvṛtti words: āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ) pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((na)) of ((āni)), the affix of the Imperative, 1st Person, is changed into ((ṇa)) when it follows a letter competent to cause such a change standing in an Upasarga. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1] of the first person singular Imperative l-substitute ā-ni [introduced after 3.1.2 a verbal stem, co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ, even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:loṭ iti kimartham |
2/17:prahimāni kulāni |
3/17:pravapāni māṃsāni |
4/17:āni loḍgrahaṇānarthakyam arthavadgrahaṇāt |*
5/17:āni loḍgrahaṇam anarthakam |
See More


Kielhorn/Abhyankar (III,458.11-22) Rohatak (V,499)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nakārasya ṇaradeśo b   See More

Kāśikāvṛttī2: āni loṭ 8.4.16 āni ityetasya loḍādeśasya upasargasthān nimittāduttarasya nara   See More

Nyāsa2: āni loṭ?. , 8.4.16 "pravapāṇi" iti. vaperloṭ(). mip(). ";merniḥ&qu   See More

Laghusiddhāntakaumudī1: upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt. prabhavāṇi. ( Sū #422   See More

Laghusiddhāntakaumudī2: āni loṭ 422, 8.4.16 upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇa   See More

Bālamanoramā1: āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. `raṣābhyāṃ no ṇa' ityanuvar Sū #78   See More

Bālamanoramā2: āni loṭ 78, 8.4.16 āni loṭ. loḍiti ānīti ca luptaṣaṣṭhīkaṃ padam. "raṣābh   See More

Tattvabodhinī1: `ni lo' ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'nityatāṃ jñāpayitum. te Sū #60   See More

Tattvabodhinī2: āni loṭ 60, 8.4.16 "ni lo" ḍityeva vaktavye ānigrahaṇamāgamaśāstrasyā'   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions