Kāśikāvṛttī1:
hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya ṇakārādeśo bhavati
See More
hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya ṇakārādeśo bhavati.
praḥiṇoti. prahiṇutaḥ. pramīṇāti. pramīṇītaḥ. hinumīnāgrahaṇe vikṛtasya api bhavati,
ajādeśasya sthānivattvāt.
Kāśikāvṛttī2:
hinumīnā 8.4.15 hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya ṇ
See More
hinumīnā 8.4.15 hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya ṇakārādeśo bhavati. praḥiṇoti. prahiṇutaḥ. pramīṇāti. pramīṇītaḥ. hinumīnāgrahaṇe vikṛtasya api bhavati, ajādeśasya sthānivattvāt.
Nyāsa2:
hinumīnā. , 8.4.15 "praṇiṇoti" iti. "hi gatau" [gatau vṛddha
See More
hinumīnā. , 8.4.15 "praṇiṇoti" iti. "hi gatau" [gatau vṛddhau ca--dhā.pā.] (dhā.pā.1257), "svādibhyaḥ śnuḥ" 3.1.73, guṇaḥ. "pramīṇāti" iti. "mī hiṃsāyām()" ["mīñ()"--dhā.pā.] (dhā.pā.1476), kryāditvāt? śanā. "pramīṇītaḥ" iti. "ī halyaghoḥ" 6.4.113 itītvam(). atha kathaṃ prahiṇoti, pramīṇīta ityatra ṇatvam(), yāvatā "hinumīnā" iti svarūpayogrrahaṇam(), na cātra guṇādau vikāre kṛte te rūpe staḥ; tasmāccātraiva bhavitavyam()--prahiṇutaḥ, pramīṇātīti? ajādeśasya sthānivadbhāvāt(), ekadeśavikṛtasyānanyatvādvā bhaviṣ()yatītyadoṣaḥ. nanu pratiṣidhyate sthānivadbhāvaḥ--"pūrvatrāsiddhīye na sthānivat()" (jai.pa.vṛ.48) iti? dova evāyamatyāḥ paribhāṣāyāḥ; tathā coktam()--"asyā doṣaḥ saṃyogādilopatvaṇatveṣu" ["tasya"--iti vārtike pāṭhaḥ] (1.1.58 vā.9.) iti. atha "himībhyām()" ityevaṃ kas()mānnoktam()? aśakyamevaṃ vaktum(), avikaraṇanakārasyāpi syāt()--prahenardanamiti, pramīnardanamiti. prahiṇotīti praheḥ, "anyebhyo'pi dṛśyante" avikaraṇanakārasyāpi syāt()--prahenardanamiti, pramīnardanamiti. prahiṇotīti praheḥ, "anyebhyo'pi dṛśyante" 3.2.75 iti vic(). guṇaḥ. pramīṇātīta#i pramīḥ, kvip(). prahernardanam(), pramyo nardanamiti ṣaṣṭhīsamāsaḥ॥
Laghusiddhāntakaumudī1:
upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. pramīṇāti, pramīṇīte.
mīnātīt Sū #688
See More
upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. pramīṇāti, pramīṇīte.
mīnātītyātvam. mamau. mimyatuḥ. mamitha, mamātha. mimye. mātā. māsyati. mīyāt,
māsīṣṭa. amāsīt. amāsiṣṭām. amāsta.. ṣiñ bandhane.. 5.. sināti, sinīte.
siṣāya, siṣye. setā.. skuñ āplavane.. 6..
Laghusiddhāntakaumudī2:
hinumīnā 688, 8.4.15 upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. pramīṇāti
See More
hinumīnā 688, 8.4.15 upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. pramīṇāti, pramīṇīte. mīnātītyātvam. mamau. mimyatuḥ. mamitha, mamātha. mimye. mātā. māsyati. mīyāt, māsīṣṭa. amāsīt. amāsiṣṭām. amāsta॥ ṣiñ bandhane॥ 5॥ sināti, sinīte. siṣāya, siṣye. setā॥ skuñ āplavane॥ 6॥
Bālamanoramā1:
hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo luk. `raṣābhyāṃ
no ṇa Sū #360
See More
hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo luk. `raṣābhyāṃ
no ṇaḥ' ityanuvartate. `upasargādasamāse'pi' ityata upasargāditi ca. tadāha-
- upasargasthāditi.
Bālamanoramā2:
hinumīnā 360, 8.4.15 hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo l
See More
hinumīnā 360, 8.4.15 hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo luk. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "upasargādasamāse'pi" ityata upasargāditi ca. tadāha-- upasargasthāditi.
Tattvabodhinī1:
hinu mīnā. pramīṇati. Sū #314
Tattvabodhinī2:
hinu mīnā 314, 8.4.15 hinu mīnā. pramīṇati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents