Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हिनुमीना hinumīnā
Individual Word Components: hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ)
Sūtra with anuvṛtti words: hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ) pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), upasargāt (8.4.14)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((na)) of ((hinu)) and ((mīnā)) is changed into ((ṇa)), when coming after an upasarga containing in it a cause of change. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1] of verbal themes hi-nú- (= hi- V 11) `move, increase', mī- IX 4 `injure' [co-occurring after 1.1.67 a preverb 14 containing phoneme r/ṣ, even when separated from it by intervention of aṬ, kU, pU, āṄ or nu̱M 2, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam |*
2/13:hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam |
3/13:prahiṇoti pramīṇīte |
4/13:vacanāt bhaviṣyati |
5/13:asti vacane prayojanam |
See More


Kielhorn/Abhyankar (III,458.3-10) Rohatak (V,499)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya ṇakārādeśo bhavati   See More

Kāśikāvṛttī2: hinumīnā 8.4.15 hinu mīnā ityetayoḥ upasargasthān nimittāduttarasya nakārasya   See More

Nyāsa2: hinumīnā. , 8.4.15 "praṇiṇoti" iti. "hi gatau" [gatau vṛddha   See More

Laghusiddhāntakaumudī1: upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. pramīṇāti, pramīṇīte. mīnātīt Sū #688   See More

Laghusiddhāntakaumudī2: hinumīnā 688, 8.4.15 upasargasthānnimittātparasyaitayornasya ṇaḥ syāt. praṇāti   See More

Bālamanoramā1: hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo luk. `raṣābhyāṃ no ṇa Sū #360   See More

Bālamanoramā2: hinumīnā 360, 8.4.15 hinumīnā. hinu mīnā anayodrvandvātṣaṣṭhīdvivacanasya ārṣo l   See More

Tattvabodhinī1: hinu mīnā. pramīṇati. Sū #314

Tattvabodhinī2: hinu mīnā 314, 8.4.15 hinu mīnā. pramīṇati.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions