Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गादसमासेऽपि णोपदेशस्य upasargādasamāse'pi ṇopadeśasya
Individual Word Components: upasargāt asamāse api ṇopadeśasya
Sūtra with anuvṛtti words: upasargāt asamāse api ṇopadeśasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of a root which has ((ṇa)) in its original enunciation, when it comes after a cause of such change standing in an upasarga, even though the word be not a samâsa, the ((na)) is changed into ((ṇa))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 of a verbal stem] which is first introduced with initial ṇ (ṇá̱=upa-deśa-sya) [co-occurring after 1.1.67] a preverb (upa-sarg-āt) [containing phone r/ṣ preceding the dental n, even when separated by the intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108] with or without composition (á-sam-ās-e ápi). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/20:asamāsagrahaṇam kimartham |
2/20:samāse iti vartate asamāse api yathā syāt |
3/20:praṇamati pariṇamati |
4/20:kva punaḥ samāsagrahaṇam prakṛtam |
5/20:pūrvapadātsañjñāyāmagaḥ iti |
See More


Kielhorn/Abhyankar (III,457.3-14) Rohatak (V,497-498)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṇaḥ upadeśo yasya asau ṇopadeśaḥ. ṇopadeśasya dhātor yo nakāraḥ tasya upasargast   See More

Kāśikāvṛttī2: upasargādasamāse 'pi ṇaupadeśasya 8.4.14 ṇaḥ upadeśo yasya asau ṇopadaḥ. ṇopa   See More

Nyāsa2: upasargādasamāse'pi ṇopadeśasya. , 8.4.14 "ṇopadeśasya" iti.a upad   See More

Laghusiddhāntakaumudī1: upasargasthānnimittātparasya dhātornasya ṇaḥ. praṇadati. praṇinadati. nadati. n Sū #461   See More

Laghusiddhāntakaumudī2: upasargādasamāse'pi ṇopadeśasya 461, 8.4.14 upasargasthānnimittātparasya dtorn   See More

Bālamanoramā1: nanu ṇakāramupadiśya tasya kimarthaṃ nakāro vidhīyate, nakāra evopadiśyatāmit Sū #131   See More

Bālamanoramā2: upasargādasamāse'pi ṇopadeśasya 131, 8.4.14 nanu ṇakāramupadiśya tasya kimarthaṃ   See More

Tattvabodhinī1: upasargāda. `samāse'ṅguleḥ saṅgaḥ'ityato'nuvartanātsamāsa eva syādityasa Sū #105   See More

Tattvabodhinī2: upasargādasamāse'pi ṇopadeśasya 105, 8.4.14 upasargāda. "samāse'ṅgulesaṅg   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions