Kāśikāvṛttī1:
ṇaḥ upadeśo yasya asau ṇopadeśaḥ. ṇopadeśasya dhātor yo nakāraḥ tasya upasargast
See More
ṇaḥ upadeśo yasya asau ṇopadeśaḥ. ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān
nimittāduttarasya ṇakārādeśo bhavati asamāse 'pi samāse 'pi. praṇamati. pariṇamati.
praṇāyakaḥ. pariṇāyakaḥ. upasargātiti kim? pragatā nāyakāḥ asmād deśāt pranāyako
deśaḥ. asmāse 'pi kim? pūrvapadādhikārāt samāsa eva syātiti
tadadhikāraṇivṛttidyotanārtham. ṇopadeśasya iti kim? pranardati. pranardakaḥ.
Kāśikāvṛttī2:
upasargādasamāse 'pi ṇaupadeśasya 8.4.14 ṇaḥ upadeśo yasya asau ṇopadeśaḥ. ṇopa
See More
upasargādasamāse 'pi ṇaupadeśasya 8.4.14 ṇaḥ upadeśo yasya asau ṇopadeśaḥ. ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān nimittāduttarasya ṇakārādeśo bhavati asamāse 'pi samāse 'pi. praṇamati. pariṇamati. praṇāyakaḥ. pariṇāyakaḥ. upasargātiti kim? pragatā nāyakāḥ asmād deśāt pranāyako deśaḥ. asmāse 'pi kim? pūrvapadādhikārāt samāsa eva syātiti tadadhikāraṇivṛttidyotanārtham. ṇopadeśasya iti kim? pranardati. pranardakaḥ.
Nyāsa2:
upasargādasamāse'pi ṇopadeśasya. , 8.4.14 "ṇopadeśasya" iti. ṇa upadeś
See More
upasargādasamāse'pi ṇopadeśasya. , 8.4.14 "ṇopadeśasya" iti. ṇa upadeśe yasya sa ṇopadeśaḥ--gamakatvādaiyadhikaraṇye bahuvrīhiḥ. atha vā--upaviśyate prathamata uccāryata ityupadeśaḥ, ṇa upadeśo yasyeti samānādhikaraṇa eva bahuvrīhiḥ. "praṇamati" iti. "ṇama prahvatve śabde ca" (dhā.pā. 981). "prāṇāyakaḥ" iti. "ṇoñ? prāpaṇe" (dhā.pā. 901), ṇvul(), prādisamāsaḥ.
"pranāyako deśaḥ" iti. atra garmi prati kriyāyuktatvāt? praśabdasya gamimeva pratyupasargatvam(), na nayatiṃ prati, yaṃ prati prayuktāḥ prādayastaṃ prati gatyupasargasaṃjñāvidhānāt(). "asamāse'pīti kim()" iti. vinā'pyanena viśeṣānupādānāt? samāse'samāse'pi bhaviṣyatīti bhāvaḥ. "pūrvapadādhikārāt()" ityādi. pūrvapadāt? 8.4.3 iti vatrtate. asamāse bhavati pūrvapadatvam(). rūḍhiśabdo hi pūrvapadaśabdaḥ pūrvamāśritaḥ, sa eva cehānuvatrtate, sa ca samāsa eva saṃbhavati, tataśca samāse'pītyucyamāne "samāsa eva syāt()" iti. itikaraṇo hetau. yasmādasati tasminneṣa doṣastasmāt? tasya pūrvapadasya nivṛtiṃ()ta dyotayitum? "asamāse'pi" ityucyate. dyotanagrahaṇenaitadācaṣṭe--nānena tasya nivṛttiḥ kriyate, kiṃ tarhi? asvaritatvādavidyamānataiva kevalaṃ prakāśyata iti. tadetaduktaṃ bhavati--mandabuddhirya evaṃ pratipattumasamarthastaṃ prati vispaṣṭīkaraṇārthamasamāse'pītyucyata iti. "pranardati" iti. "narda garda śabde" (dhā.pā.56,57). satyapyacparatve'cparo'yaṃ ṇopadeśo na bhavati; "nṛtinardinandinakkināthṛnavarjam()" (ma.bhā.) ityapavādavidhānāt()॥
Laghusiddhāntakaumudī1:
upasargasthānnimittātparasya dhātornasya ṇaḥ. praṇadati. praṇinadati. nadati. n Sū #461
See More
upasargasthānnimittātparasya dhātornasya ṇaḥ. praṇadati. praṇinadati. nadati. nanāda..
Laghusiddhāntakaumudī2:
upasargādasamāse'pi ṇopadeśasya 461, 8.4.14 upasargasthānnimittātparasya dhātorn
See More
upasargādasamāse'pi ṇopadeśasya 461, 8.4.14 upasargasthānnimittātparasya dhātornasya ṇaḥ. praṇadati. praṇinadati. nadati. nanāda॥
Bālamanoramā1:
nanu ṇakāramupadiśya tasya kimarthaṃ nakāro vidhīyate, nakāra evopadiśyatāmityā Sū #131
See More
nanu ṇakāramupadiśya tasya kimarthaṃ nakāro vidhīyate, nakāra evopadiśyatāmityāśaṅkya
tatprayojanamāha– upasargāt. `raṣābhyāṃ no ṇaḥ'ityadhikṛtam. tadāha–upasargasthāditi.
`samāse'ṅgule saṅgaḥ'ityataḥ samāsa ityanuvṛtterasamāse na syādityasamāsagrahaṇam. tathā
sati `praṇāma'ityādau samāse na syādityapigrahaṇaṃ. tadāha–samāse'samāse'pīti.
ṇasyopadeśo yasminniti vigrahaḥ. praṇadatīti. bhinnapadatvādaprāptiḥ. praṇinadatīti.
nerdadeti ṇatvam. na cātra `upasargādasamāsa'iti dhātunakārasya ṇatvaṃ śaṅkyam,
aṭkupvāṅ?bhinnena vyavadhānāt. ardeti. `upadhāyāṃ ce'tyatra ika
ityanuvartanādardatītyādau na dīrghaḥ.
Bālamanoramā2:
upasargādasamāse'pi ṇopadeśasya 131, 8.4.14 nanu ṇakāramupadiśya tasya kimarthaṃ
See More
upasargādasamāse'pi ṇopadeśasya 131, 8.4.14 nanu ṇakāramupadiśya tasya kimarthaṃ nakāro vidhīyate, nakāra evopadiśyatāmityāśaṅkya tatprayojanamāha-- upasargāt. "raṣābhyāṃ no ṇaḥ"ityadhikṛtam. tadāha--upasargasthāditi. "samāse'ṅgule saṅgaḥ"ityataḥ samāsa ityanuvṛtterasamāse na syādityasamāsagrahaṇam. tathā sati "praṇāma"ityādau samāse na syādityapigrahaṇaṃ. tadāha--samāse'samāse'pīti. ṇasyopadeśo yasminniti vigrahaḥ. praṇadatīti. bhinnapadatvādaprāptiḥ. praṇinadatīti. nerdadeti ṇatvam. na cātra "upasargādasamāsa"iti dhātunakārasya ṇatvaṃ śaṅkyam, aṭkupvāṅ()bhinnena vyavadhānāt. ardeti. "upadhāyāṃ ce"tyatra ika ityanuvartanādardatītyādau na dīrghaḥ.
Tattvabodhinī1:
upasargāda. `samāse'ṅguleḥ saṅgaḥ'ityato'nuvartanātsamāsa eva
syādityasamā Sū #105
See More
upasargāda. `samāse'ṅguleḥ saṅgaḥ'ityato'nuvartanātsamāsa eva
syādityasamāsagrahaṇaṃ. kṛte tu tasminnasamāsa evasyādityapegrrahaṇaṃ kṛtam.
praṇinadatīti. `nergade'ti ṇatvam. dhātu nakārasya tu `upasargādasamāse' iti ṇatvaṃ na
bhavati, aḍādibhinnena vyavadhānāt.
Tattvabodhinī2:
upasargādasamāse'pi ṇopadeśasya 105, 8.4.14 upasargāda. "samāse'ṅguleḥ saṅg
See More
upasargādasamāse'pi ṇopadeśasya 105, 8.4.14 upasargāda. "samāse'ṅguleḥ saṅgaḥ"ityato'nuvartanātsamāsa eva syādityasamāsagrahaṇaṃ. kṛte tu tasminnasamāsa evasyādityapegrrahaṇaṃ kṛtam. praṇinadatīti. "nergade"ti ṇatvam. dhātu nakārasya tu "upasargādasamāse" iti ṇatvaṃ na bhavati, aḍādibhinnena vyavadhānāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents