Kāśikāvṛttī1:
kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittādutta
See More
kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittāduttarasya
nakārasya ṇakārādeśo bhavati. vastrayugiṇau. vastrayugiṇaḥ. svargakāmiṇau. vṛṣagāmiṇau.
numi vastrayugāṇi. kharayugāṇi. vibhaktau vastrayugeṇa. kharayugeṇa.
Kāśikāvṛttī2:
kumati ca 8.4.13 kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapad
See More
kumati ca 8.4.13 kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittāduttarasya nakārasya ṇakārādeśo bhavati. vastrayugiṇau. vastrayugiṇaḥ. svargakāmiṇau. vṛṣagāmiṇau. numi vastrayugāṇi. kharayugāṇi. vibhaktau vastrayugeṇa. kharayugeṇa.
Nyāsa2:
kumati ca. , 8.4.13 anekājuttarapadārtha ārambhaḥ. cakāraḥ "prātipadikāntan
See More
kumati ca. , 8.4.13 anekājuttarapadārtha ārambhaḥ. cakāraḥ "prātipadikāntanumvibhakṣi ca" 8.4.11 ityanukarṣaṇārthaḥ. tenottaratrānuvṛttirna bhavati cānukṛṣṭaparibhāṣayā (vyā.pa.76). "vastrayugiṇau" iti. "ata iniṭhanau" 5.2.114 itīniḥ. "ko" iti katrtavye kumatīti vajanamakavargādāvapi yatā syāt(); itarathā hi "yasminvidhistadāvalgrahaṇe" (vyā.pa.127) iti kavargādereva syāt(). dapana vāpaḥ, kumbhasya vāpaḥ kumbhavāpaḥ, māṣāṇāṃ kumbhavāpo māṣakumbhavāpaḥ--"ata itiṭhanau" 5.2.114 itīniḥ. māṣakumbhavāpiṇāvityatra syāt(), vastrayugiṇāavityatra na syāditi॥
Bālamanoramā1:
kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya nasya nityaṃ matvaṃ
syā Sū #1041
See More
kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya nasya nityaṃ matvaṃ
syādityarthaḥ. anekājuttarapadārthamidam. harikāmiṇāviti. `bahulamābhīkṣṇye' iti
ṇiniḥ. prātipadikāntatvāṇṇatvam. harikāmāṇīti. ajantalakṣaṇanumo nityaṃ ṇatvam.
harikāmeṇeti. vibhaktisthasyodāharaṇam.
Bālamanoramā2:
kumati ca 1041, 8.4.13 kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya n
See More
kumati ca 1041, 8.4.13 kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya nasya nityaṃ matvaṃ syādityarthaḥ. anekājuttarapadārthamidam. harikāmiṇāviti. "bahulamābhīkṣṇye" iti ṇiniḥ. prātipadikāntatvāṇṇatvam. harikāmāṇīti. ajantalakṣaṇanumo nityaṃ ṇatvam. harikāmeṇeti. vibhaktisthasyodāharaṇam.
Tattvabodhinī1:
kumati ca. anekājuttarapadārtha ārambhaḥ. `kau' ityeva tu na sūtritam.
`ya Sū #871
See More
kumati ca. anekājuttarapadārtha ārambhaḥ. `kau' ityeva tu na sūtritam.
`yasminvidhi'riti tadādividhau kavargādyuttarapada eva harikāmāṇītyādāvayaṃ vidhiḥ
syānna tu vastrayugeṇetyādau, tathā ca lamatubantanirdeśa āvaśyaka ityāha–kavargavatīti.
Tattvabodhinī2:
kumati ca 871, 8.4.13 kumati ca. anekājuttarapadārtha ārambhaḥ. "kau"
See More
kumati ca 871, 8.4.13 kumati ca. anekājuttarapadārtha ārambhaḥ. "kau" ityeva tu na sūtritam. "yasminvidhi"riti tadādividhau kavargādyuttarapada eva harikāmāṇītyādāvayaṃ vidhiḥ syānna tu vastrayugeṇetyādau, tathā ca lamatubantanirdeśa āvaśyaka ityāha--kavargavatīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents