Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कुमति च kumati ca
Individual Word Components: kumati ca
Sūtra with anuvṛtti words: kumati ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), prātipadikāntanumvibhaktiṣu (8.4.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

In a compound, the second member of which contains a guttural, there is ((ṇa)) in the room of ((na)), that follows anything which standing in the prior member is qualified to cause the change, provided the ((na)) be at the end of a prâtipadika, or be the augment ((num)), or occur in a vibhakti. Source: Aṣṭādhyāyī 2.0

[In a compound with a posterior member 12] containing a velar stop (kU-mat-i) also (ca) [the substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 occurring as stem-final, or nu̱M or vi-bhák-ti affix 11, when co-occurring after 1.1.67 phoneme r/ṣ of the prior member even when there is intervention by aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.3, 8.4.11

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:atha iha katham bhavitavyam |
2/5:māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti |
3/5:kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā |
4/5:yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam |
5/5:yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam
See More


Kielhorn/Abhyankar (III,456.18-457.2) Rohatak (V,496-497)


Commentaries:

Kāśikāvṛttī1: kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittādutta   See More

Kāśikāvṛttī2: kumati ca 8.4.13 kavargavati ca uttarapade prātipadikāntanuṃvibhaktiṣu rvapad   See More

Nyāsa2: kumati ca. , 8.4.13 anekājuttarapadārtha ārambhaḥ. cakāraḥ "prātipadintan   See More

Bālamanoramā1: kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya nasya nityaṃ matvaṃ s Sū #1041   See More

Bālamanoramā2: kumati ca 1041, 8.4.13 kumati ca. prāgvaditi. prātipadikāntanumvibhaktisthasya n   See More

Tattvabodhinī1: kumati ca. anekājuttarapadārtha ārambhaḥ. `kau' ityeva tu na sūtritam. `ya Sū #871   See More

Tattvabodhinī2: kumati ca 871, 8.4.13 kumati ca. anekājuttarapadārtha ārambhaḥ. "kau"    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions