Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकाजुत्तरपदे णः ekājuttarapade ṇaḥ
Individual Word Components: ekājuttarapade ṇaḥ
Sūtra with anuvṛtti words: ekājuttarapade ṇaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), prātipadikāntanumvibhaktiṣu (8.4.11)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In a compound, the second member of which is a monosyllable, there is ((ṇa)) in the room of ((na)) of the second member, provided that the ((na)) is at the end of a prâtipadika, or is the augment ((num)), or occurs in a vibhakti; and when the first member contains a cause of change. Source: Aṣṭādhyāyī 2.0

(In a compound) with a mono-syllabic posterior member (eka=áC=uttara-pad-e) [the substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 occurring as nominal stem-final, or of infixed increment nu̱M or a vibhákti affix 11, co-occurring after 1.1.67 phoneme r/ṣ of a prior member 1, even when separated from it by the intervention of aṬ, kU, pU, āṄ or nu̱M 2, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.3, 8.4.11


Commentaries:

Kāśikāvṛttī1: ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekājuttarapadasamāse prātipadik   See More

Kāśikāvṛttī2: ekājuttarapade ṇaḥ 8.4.12 ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekāj   See More

Nyāsa2: ekājuttarapade ṇaḥ. , 8.4.12 "vṛtrahaṇau" iti. "brāhṛbhṇa"   See More

Laghusiddhāntakaumudī1: ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya pratipadikānta Sū #288   See More

Laghusiddhāntakaumudī2: ekājuttarapade ṇaḥ 288, 8.4.12 ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthān   See More

Bālamanoramā1: ekājuttarapade ṇaḥ. samāsasya caramāvayave rūḍhena uttarapadaśabdena sasa iti Sū #305   See More

Bālamanoramā2: ekājuttarapade ṇaḥ 305, 8.4.12 ekājuttarapade ṇaḥ. samāsasya caramāvayave ḍhen   See More

Tattvabodhinī1: ekāc. ekoñc ya\ufffdsmastadekāc. tadattarapadaṃ yasya sa `ekājuttarapada' Sū #267   See More

Tattvabodhinī2: ekājuttarapade ṇaḥ 267, 8.4.12 ekāc. ekoñc ya()smastadekāc. tadattarapadaṃ yasya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions