Kāśikāvṛttī1:
ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekājuttarapadasamāse
prātipadik
See More
ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekājuttarapadasamāse
prātipadikāntanuṃvibhaktisu pūrvapadasthānnimittāduttarasya nakārasya ṇakāraḥ ādeśo
bhavati. vṛtrahaṇau. vṛtrahaṇaḥ. numi kṣīrapāṇi. surāpāṇi. vibhaktau kṣīrapeṇa. surāpeṇa.
ṇaḥ iti vartamāne punarṇagrahaṇaṃ vikalpādhikāranivṛtteḥ vispaṣṭīkaraṇārtham.
Kāśikāvṛttī2:
ekājuttarapade ṇaḥ 8.4.12 ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekāj
See More
ekājuttarapade ṇaḥ 8.4.12 ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminnekājuttarapadasamāse prātipadikāntanuṃvibhaktisu pūrvapadasthānnimittāduttarasya nakārasya ṇakāraḥ ādeśo bhavati. vṛtrahaṇau. vṛtrahaṇaḥ. numi kṣīrapāṇi. surāpāṇi. vibhaktau kṣīrapeṇa. surāpeṇa. ṇaḥ iti vartamāne punarṇagrahaṇaṃ vikalpādhikāranivṛtteḥ vispaṣṭīkaraṇārtham.
Nyāsa2:
ekājuttarapade ṇaḥ. , 8.4.12 "vṛtrahaṇau" iti. "brāhṛbhrūṇa"
See More
ekājuttarapade ṇaḥ. , 8.4.12 "vṛtrahaṇau" iti. "brāhṛbhrūṇa" 3.2.87 iti kvip(). "kṣīrapāṇi" iti. pibateḥ pātervā"āto'nupasarge kaḥ" 3.2.3, "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ. "surāpāṇi" iti. pibateḥ "gāpoṣṭaka" 3.2.8. pātervā pūrvavat? kaḥ.
atha ṇagrahaṇaṃ kimartham(), yāvatā "ṇaḥ" (8.4.1) ityanuvatrtata eva? nityārthamiti cet()? syādetat()--veti prakṛtam(), tatrāsati punarṇagrahaṇe vikalpaḥ prasajyeta, tasmānnityaṃ yathā syādityevamarthaṃ punarṇagahaṇaṃ kṛtamiti? etaccāyuktam(), pūrveṇaiva vikalpaḥ siddhaḥ. tatrārambhasāmathryādevāyaṃ vidhirnityo bhaviṣyati? ityata āha--"ṇa ityanuvatrtamāne" ityādi. vikalpādhikārasyāsvaritatvādyā nivṛttistasyā vispaṣṭārthaṃ pūnarṇagrahaṇam(). asati hi ṇagrahaṇe kaścinmandabuddhirevaṃ manyeta--anṛvatrtata eva vāgrahaṇam(), ta()smastvanuvatrtamāne'pyārambhasāmathryādayaṃ didhirnityo bhaviṣyati, uttarastu pākṣika eveti॥
Laghusiddhāntakaumudī1:
ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya
pratipadikānta Sū #288
See More
ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya
pratipadikāntanumvibhaktisthasya nasya ṇaḥ. vṛtrahaṇau..
Laghusiddhāntakaumudī2:
ekājuttarapade ṇaḥ 288, 8.4.12 ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthān
See More
ekājuttarapade ṇaḥ 288, 8.4.12 ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya pratipadikāntanumvibhaktisthasya nasya ṇaḥ. vṛtrahaṇau॥
Bālamanoramā1:
ekājuttarapade ṇaḥ. samāsasya caramāvayave rūḍhena uttarapadaśabdena samāsa iti Sū #305
See More
ekājuttarapade ṇaḥ. samāsasya caramāvayave rūḍhena uttarapadaśabdena samāsa iti labhyate.
eko'cyasmintat-ekāc, taduttarapadaṃ yasya sa ekājuttarapadaḥ. tasminsamāse iti
bahuvrīhigarbho bahuvrīhiḥ. `raṣābhyāṃ no ṇaḥ' ityanuvartate.
`pūrvapadātsaṃjñāyā'mityataḥ pūrvapadādityanuvartate. pūrvaṃ padaṃ yasya
tatpūrvapadam. ekatvamavivakṣitam. pūrvapadasthābhyāmiti labhyate.
`prātipadikāntanumvibhaktiṣu ce'tyanuvartate. `vidyamānasye'ti śeṣaḥ. tadāha–
ekājuttarapadamityādinā. nanviha ṇakāragrahaṇaṃ vyarthaṃ, `raṣābhyāṃ no ṇaḥ' ityata eva
tadanuvṛttisiddheḥ. naca `prātipadikāntanumvibhaktiṣu ce'ti vikalpanivṛttyarthaṃ
punarṇagrahaṇamiti vācyam, ārambha sāmathryādeva nityatvasiddherityata āha–ārambheti.
yaṇamiti. `dṛnkare'ti yaṇamityarthaḥ. punarbhūṇāmiti. rephasya `haśi ce'tyuttvaṃ tu na,
roreva tadvidhānāt. ṅerām, punarbhvām. varṣābhūśabde viśeṣamāha–bheketi.
`bahvādibhyaśce'ti ṅīṣo vaikalpikatvānṅīṣabhāve varṣābhūśabdaḥ. sa ca bhekajātau
dviliṅgaḥ. `bhekyāṃ punarnavāyāṃ strī varṣābhūrdardure pumān' iti yādavaḥ.
darduro bhekaḥ. evaṃ ca `liṅgāntarānabhidhāyakatvami'ti kaiyaṭamate
nityastrīliṅgatvā'bhāvānnadītvā'bhāve sati `ambārthe'ti hyasvā'bhāve sati he
varṣābhūriti rūpamityarthaḥ. matāntare tviti. `padāntaraṃ vināpi striyāṃ
vartamānatva'miti vṛttikārādīnāṃ mate tu varṣābhūśabdasya bhekajātau
strīliṅgamātrāvagamātkaiyaṭamate'pi nityastrītvaṃ kuto na syādityata āha–
bhekyāmiti. yādavakośānusārādamarakośe strīgrahaṇamupalakṣaṇamiti bhāvaḥ. yadvā
amaramatarītyā kaiyaṭamate'pi nityastrītvamastu. ajādau `eranekācaḥ' iti yaṇo `na
bhūsudhiyoḥ' iti niṣedhe prāpte `varṣābhvaśce'ti yaṇaḥ pratiprasava uktaḥ. taṃ
smārayati-varṣābhvaśceti. svayambhūḥ puṃviditi. svayambhūśabdasya caturānane
rūḍhatvāttasya yaugikasya padāntaraṃ vinā striyāmavṛtterna vṛttimate
nityastrītvam. kaiyaṭamate tu anekaliṅgatvānna nityastrītvamitibhāvaḥ.
ityūdantāḥ. atha ṛdantāḥ. `sāvaserṛn' iti sau upapade asadhātoḥ ṛnpratyaye
svasṛśabdaḥ, bhaginīvācī.
Bālamanoramā2:
ekājuttarapade ṇaḥ 305, 8.4.12 ekājuttarapade ṇaḥ. samāsasya caramāvayave rūḍhen
See More
ekājuttarapade ṇaḥ 305, 8.4.12 ekājuttarapade ṇaḥ. samāsasya caramāvayave rūḍhena uttarapadaśabdena samāsa iti labhyate. eko'cyasmintat-ekāc, taduttarapadaṃ yasya sa ekājuttarapadaḥ. tasminsamāse iti bahuvrīhigarbho bahuvrīhiḥ. "raṣābhyāṃ no ṇaḥ" ityanuvartate. "pūrvapadātsaṃjñāyā"mityataḥ pūrvapadādityanuvartate. pūrvaṃ padaṃ yasya tatpūrvapadam. ekatvamavivakṣitam. pūrvapadasthābhyāmiti labhyate. "prātipadikāntanumvibhaktiṣu ce"tyanuvartate. "vidyamānasye"ti śeṣaḥ. tadāha--ekājuttarapadamityādinā. nanviha ṇakāragrahaṇaṃ vyarthaṃ, "raṣābhyāṃ no ṇaḥ" ityata eva tadanuvṛttisiddheḥ. naca "prātipadikāntanumvibhaktiṣu ce"ti vikalpanivṛttyarthaṃ punarṇagrahaṇamiti vācyam, ārambha sāmathryādeva nityatvasiddherityata āha--ārambheti. yaṇamiti. "dṛnkare"ti yaṇamityarthaḥ. punarbhūṇāmiti. rephasya "haśi ce"tyuttvaṃ tu na, roreva tadvidhānāt. ṅerām, punarbhvām. varṣābhūśabde viśeṣamāha--bheketi. "bahvādibhyaśce"ti ṅīṣo vaikalpikatvānṅīṣabhāve varṣābhūśabdaḥ. sa ca bhekajātau dviliṅgaḥ. "bhekyāṃ punarnavāyāṃ strī varṣābhūrdardure pumān" iti yādavaḥ. darduro bhekaḥ. evaṃ ca "liṅgāntarānabhidhāyakatvami"ti kaiyaṭamate nityastrīliṅgatvā'bhāvānnadītvā'bhāve sati "ambārthe"ti hyasvā'bhāve sati he varṣābhūriti rūpamityarthaḥ. matāntare tviti. "padāntaraṃ vināpi striyāṃ vartamānatva"miti vṛttikārādīnāṃ mate tu varṣābhūśabdasya bhekajātau strīliṅgamātrāvagamātkaiyaṭamate'pi nityastrītvaṃ kuto na syādityata āha--bhekyāmiti. yādavakośānusārādamarakośe strīgrahaṇamupalakṣaṇamiti bhāvaḥ. yadvā amaramatarītyā kaiyaṭamate'pi nityastrītvamastu. ajādau "eranekācaḥ" iti yaṇo "na bhūsudhiyoḥ" iti niṣedhe prāpte "varṣābhvaśce"ti yaṇaḥ pratiprasava uktaḥ. taṃ smārayati-varṣābhvaśceti. svayambhūḥ puṃviditi. svayambhūśabdasya caturānane rūḍhatvāttasya yaugikasya padāntaraṃ vinā striyāmavṛtterna vṛttimate nityastrītvam. kaiyaṭamate tu anekaliṅgatvānna nityastrītvamitibhāvaḥ. ityūdantāḥ. atha ṛdantāḥ. "sāvaserṛn" iti sau upapade asadhātoḥ ṛnpratyaye svasṛśabdaḥ, bhaginīvācī.
Tattvabodhinī1:
ekāc. ekoñc ya\ufffdsmastadekāc. tadattarapadaṃ yasya sa `ekājuttarapada' Sū #267
See More
ekāc. ekoñc ya\ufffdsmastadekāc. tadattarapadaṃ yasya sa `ekājuttarapada' iti
bahuvrīhigarbho bahuvrīhiḥ. uttarapadaśabdaḥ samāsāvayave rūḍhaḥ. tenākṣiptaḥ
samāso'nenaviśeṣyata ityāha–tasminmāsa iti. `raṣābhyāṃ no ṇaḥ'ityato
`ṇa'ityunubatrtamāne'pi ṇagrahaṇamiha nityārthamāvaśyakamityāśaṅkyāha–
ārambhasamāthryāditi. `pratipadikāntanumbibhaktiṣu ce'ti vikalpane
(ṇatva)siddhāvetadārambhasāmathryādityarthaḥ. svayaṃbhūḥ puṃvaditi. matadvaye'pi
nadīsaṃjñāyā ābhāvānṅiti hyasvaścetyādi na pravartata iti bhāvaḥ.
Tattvabodhinī2:
ekājuttarapade ṇaḥ 267, 8.4.12 ekāc. ekoñc ya()smastadekāc. tadattarapadaṃ yasya
See More
ekājuttarapade ṇaḥ 267, 8.4.12 ekāc. ekoñc ya()smastadekāc. tadattarapadaṃ yasya sa "ekājuttarapada" iti bahuvrīhigarbho bahuvrīhiḥ. uttarapadaśabdaḥ samāsāvayave rūḍhaḥ. tenākṣiptaḥ samāso'nenaviśeṣyata ityāha--tasminmāsa iti. "raṣābhyāṃ no ṇaḥ"ityato "ṇa"ityunubatrtamāne'pi ṇagrahaṇamiha nityārthamāvaśyakamityāśaṅkyāha--ārambhasamāthryāditi. "pratipadikāntanumbibhaktiṣu ce"ti vikalpane (ṇatva)siddhāvetadārambhasāmathryādityarthaḥ. svayaṃbhūḥ puṃvaditi. matadvaye'pi nadīsaṃjñāyā ābhāvānṅiti hyasvaścetyādi na pravartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents