Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रातिपदिकान्तनुम्विभक्तिषु च prātipadikāntanumvibhaktiṣu ca
Individual Word Components: prātipadikāntanumvibhaktiṣu ca
Sūtra with anuvṛtti words: prātipadikāntanumvibhaktiṣu ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), vā (8.4.10)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Optionally ((ṇa)) is substituted for ((na)) when it stands at the end of a Nominal-stem (Prâtipadika) or is the augment ((num)) or is ((na)) of a case-affix, (when the cause of change occurs in the first member of the compound). Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1 optionally 10] occurring as a nominal stem-final (prāti-pad-ika=antá-°) or [ending in 1.1.72] the infixed increment nu̱M or a vibhákti (1.4.104) affix [co-occurring with a prior member containing phoneme r/ṣ 1, even when separated from it by intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.10, 8.4.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham |*
2/13:prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam |
3/13:kim prayojanam |
4/13:asamāsāntapratiṣedhārtham |
5/13:asamāsāntasya mā bhūt |
See More


Kielhorn/Abhyankar (III,456.5-14) Rohatak (V,495-496)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vā iti vartate. prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthān   See More

Kāśikāvṛttī2: prātipadikāntanumvibhaktiṣu ca 8.4.11 vā iti vartate. prātipadikānte numi vibha   See More

Nyāsa2: prātipadikāntanumvibhaktiṣu ca. , 8.4.11 antaśabdo'vayavavavācī. ";māṣavāpiṇ   See More

Bālamanoramā1: prātipadikānta. pūrvapadasthāditi. `pūrvapadātsaṃjñāyā'mityatastadanuvṛtte Sū #1040   See More

Bālamanoramā2: prātipadikāntanumvibhaktiṣu ca 1040, 8.4.11 prātipadikānta. pūrvapadasthāditi. &   See More

Tattvabodhinī1: māṣavāpiṇāviti. `bahulamābhūkṣṇye'iti ṇiniḥ. vrīhivāpāṇīti. karmaṇyaṇ.\r\n Sū #870   See More

Tattvabodhinī2: prātipadikāntanumvibhaktiṣu ca 870, 8.4.11 māṣavāpiṇāviti. "bahulamābkṣṇy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions