Kāśikāvṛttī1:
bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati vā
pūrva
See More
bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati vā
pūrvapadasthānimittāduttarasya. kṣīrapāṇaṃ vartate, kṣīrapānam. kaṣāyapāṇam,
kaṣāyapānam. surāpāṇam, surāpānam. karaṇe kṣīrapāṇaḥ kaṃsaḥ, kṣīrapānaḥ. vāprakaraṇe
girinadyādīnām upasaṅkhyānam. giriṇadī, girinadī. cakraṇadī, cakranadī. cakraṇitambā,
cakranitambā.
Kāśikāvṛttī2:
vā bhāvakaraṇayoḥ 8.4.10 bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇak
See More
vā bhāvakaraṇayoḥ 8.4.10 bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati vā pūrvapadasthānimittāduttarasya. kṣīrapāṇaṃ vartate, kṣīrapānam. kaṣāyapāṇam, kaṣāyapānam. surāpāṇam, surāpānam. karaṇe kṣīrapāṇaḥ kaṃsaḥ, kṣīrapānaḥ. vāprakaraṇe girinadyādīnām upasaṅkhyānam. giriṇadī, girinadī. cakraṇadī, cakranadī. cakraṇitambā, cakranitambā.
Nyāsa2:
vā bhāvakaraṇayoḥ. , 8.4.10 ādeśārtho'yamārambhaḥ. "kṣīrapāṇam()" iti.
See More
vā bhāvakaraṇayoḥ. , 8.4.10 ādeśārtho'yamārambhaḥ. "kṣīrapāṇam()" iti. pītiḥ=pānam(), "napuṃsake bhāde ktaḥ" (3.3.114) ityanuvatrtamāne "lyuṭ? ca" 3.3.115 iti lyuṭpratyayaḥ. "kṣīrapāṇaḥ kaṃsaḥ" iti. poyate'neneti pānaḥ, "karaṇādhikaraṇayośca" 3.3.117 iti lyuṭ().
"vāprakaraṇe" ityādi. upasaṃkhyānaśabdasya ceha pratipādanamarthaḥ. asmin? vāprakaraṇe girinadīprabhṛtīnāṃ yo nakārastasya ṇatvapratipādanaṃ katrtavyamityarthaḥ. tatredaṃ pratipādanam()--uttarasūtre'nuktasamuccayārthaścakāraḥ. tena girinadīprabhṛtīnāṃ yo nakārastasya ṇatvaṃ vā bhaviṣyatīti॥
Bālamanoramā1:
vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyarthaḥ. bhāve karaṇe ca yaḥ pānaśab Sū #1039
See More
vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyarthaḥ. bhāve karaṇe ca yaḥ pānaśabdastasya
uktaviṣaye ṇo vā syādityarthaḥ. ādeśārthaṃ vacanam. kṣīrapānaṃ kṣīrapāṇamiti.
kṣīrasya pānamiti vigrahaḥ. bhāve karaṇe vā lyuṭ. pānakriyā, pānapātraṃ vetyarthaḥ.
Bālamanoramā2:
vā bhāvakaraṇayoḥ 1039, 8.4.10 vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyartha
See More
vā bhāvakaraṇayoḥ 1039, 8.4.10 vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyarthaḥ. bhāve karaṇe ca yaḥ pānaśabdastasya uktaviṣaye ṇo vā syādityarthaḥ. ādeśārthaṃ vacanam. kṣīrapānaṃ kṣīrapāṇamiti. kṣīrasya pānamiti vigrahaḥ. bhāve karaṇe vā lyuṭ. pānakriyā, pānapātraṃ vetyarthaḥ. girinadyādīnāmiti. pūrvapadasthānnimittātparasya uttarapadasthasya nasya ṇo vetyupasaṅkhyānamityarthaḥ. girernadīti vigrahaḥ. cakranitambeti. cakramiva nitambo yasyāḥ sā iti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents