Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा भावकरणयोः vā bhāvakaraṇayoḥ
Individual Word Components: vā bhāvakaraṇayoḥ
Sūtra with anuvṛtti words: vā bhāvakaraṇayoḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), raṣābhyām (8.4.1), naḥ (8.4.1), ṇaḥ (8.4.1), samānapade (8.4.1), pūrvapadāt (8.4.3), saṃjñāyām (8.4.3), pānam (8.4.9)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Optionally when the compound denotes a condition or an instrument, the ((na)) of ((pāna)) is changed into ((ṇa)), when it is a second member, the cause of change occurring in the first member in a compound. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex nasal stop ṇ replaces dental nasal stop n 1] optionally (vā) [of the posterior member °-pāna- `drinking' 9, co-occurring after 1.1.67 a prior member in composition 3 containing phoneme r/ṣ even when separated from it by intervention of aṬ, kU, pU, āṄ or nu̱M 2 in continuous utterance 2.108] when denoting a condition (bhāv-á-°) or an instrument (°-kár-aṇay-oḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.1, 8.4.2, 8.4.9, 8.4.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:vāprakaraṇe girinadyādīnām upasaṅkhyānam |*
2/4:vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam |
3/4:giriṇadī girinadī |
4/4:cakraṇitambā cakranitambā
See More


Kielhorn/Abhyankar (III,456.1-4) Rohatak (V,495)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati pūrva   See More

Kāśikāvṛttī2: vā bhāvakaraṇayoḥ 8.4.10 bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasyaak   See More

Nyāsa2: vā bhāvakaraṇayoḥ. , 8.4.10 ādeśārtho'yamārambhaḥ. "kṣīrapāṇam()" iti.   See More

Bālamanoramā1: vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyarthaḥ. bhāve karaṇe ca yaḥ pānab Sū #1039   See More

Bālamanoramā2: vā bhāvakaraṇayoḥ 1039, 8.4.10 vā bhāvakaraṇayoḥ ityeveti. anuvartata evetyartha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions