Kāśikāvṛttī1:
hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ. tarap
See More
hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ. tarap tamap taya
tva tal tyap, etāni prayojayanti. tarap sarpiṣṭaram. yajuṣtaram. tamap
sarpiṣṭamam. yajuṣṭamam. taya catuṣṭaye brāhmaṇānāṃ niketāḥ. tva sarpiṣṭvam
yajuṣṭvam. tal sarpiṣṭā. yajuṣṭā. tas sarpiṣṭaḥ. yajuṣṭaḥ. tyap āviṣṭyo
vardhate. hrasvātiti kim? gīstarā. dhūstarā. tādau iti kim? sarpissād bhavati.
pratyayasakārasya sāt padādyoḥ 8-3-111 iti satyapi pratiṣedhe prakṛtisakārasya
syāt. taddhite iti kim? sarpistarati. tiṅantasya pratiṣedho vaktavyaḥ.
bhindyustarām. chindyustarām.
Kāśikāvṛttī2:
hrasvāt tādau taddhite 8.3.99 hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati
See More
hrasvāt tādau taddhite 8.3.99 hrasvāduttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ. tarap tamap taya tva tal tyap, etāni prayojayanti. tarap sarpiṣṭaram. yajuṣtaram. tamap sarpiṣṭamam. yajuṣṭamam. taya catuṣṭaye brāhmaṇānāṃ niketāḥ. tva sarpiṣṭvam yajuṣṭvam. tal sarpiṣṭā. yajuṣṭā. tas sarpiṣṭaḥ. yajuṣṭaḥ. tyap āviṣṭyo vardhate. hrasvātiti kim? gīstarā. dhūstarā. tādau iti kim? sarpissād bhavati. pratyayasakārasya sāt padādyoḥ 8.3.113 iti satyapi pratiṣedhe prakṛtisakārasya syāt. taddhite iti kim? sarpistarati. tiṅantasya pratiṣedho vaktavyaḥ. bhindyustarām. chindyustarām.
Nyāsa2:
eti saṃjñāyāmagāt?. , 8.3.99 "eti saṃjñāyām()" ityādi. etadgrahaṇakavā
See More
eti saṃjñāyāmagāt?. , 8.3.99 "eti saṃjñāyām()" ityādi. etadgrahaṇakavākyam(). asyaiva "ekāraparasya" ityādinā vivaraṇam(). ekāraḥ paro yasmāditi bahuvrīhiḥ. eternatītyasyāḥ parasaptamītvaṃ darśayati. "hariṣemaḥ" iti. harayaḥ senā ñasyeti bahuvrīhiḥ, upasarvanahyasvatvam(). "puvusenaḥ" iti. "striyāḥ" 6.3.33 ityādinā pūṃvadbhāvaḥ. "biṣdaksenaḥ" iti. viṣvañcatīti "ṛtvik()" 3.2.59 ityādinā kvin(). "aniditām()" 6.4.24 iti nalopaḥ. "ugitaśca" 4.1.6 iti ṅīp(), "acaḥ" 6.4.138 ityakāralopaḥ, "cau" 6.3.137 iti dīrghaḥ. viṣūcī senāsyeti bahuvrīhiḥ. upasajanahyasvatvam. "striyāḥ" 6.3.33 tyādinā puṃvadbhāvaḥ. "kvitvasya kuḥ" 8.2.62 iti kutvam(). "jhalāṃ jaśo'nte" 8.2.39 iti jaśtvaṃ--gakāraḥ. tasya "khari ca" 8.4.54 iti cattrva--kakāraḥ. tasyāsiddhatvādyakāraḥ॥
Bālamanoramā1:
eti saṃjñāyāmagāt. ekāre pare sasya ṣaḥ syādityarthaḥ. Sū #1008
Bālamanoramā2:
eti saṃjñāyāmagāt 1008, 8.3.99 eti saṃjñāyāmagāt. ekāre pare sasya ṣaḥ syādityar
Tattvabodhinī1:
eti saṃjñāyāmiti. suṣāmādyantargaṇasūtrametat. Sū #855
Tattvabodhinī2:
eti saṃjñāyāmagāt 855, 8.3.99 eti saṃjñāyāmiti. suṣāmādyantargaṇasūtrametat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents