Grammatical Sūtra: अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ 
Individual Word Components: ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ
Sūtra with anuvṛtti words: ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((s)) of ((stha)) is changed to ((ṣ)) after ((amba)), ((āmba)), ((go)), ((bhūmi)), ((savya)), ((apa)), ((dvi)), ((tri)), ((ku)), ((śeku)) ((śaṅku)), ((aṅgu)), ((mañji)), ((puñji)), ((parame)), ((barhis)), ((divi)) and ((agni))|| Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of the nominal stem 4.1.1] sthā- `remaining in' [co-occurring after 1.1.67 the nominal stems or padá-s] ámba-, āmbá-, gó- `cow/bull', bhūmi- `earth', savyá- `left', ápa-° `away'; dví- `two', tri- `three', kuśé `on the kuśa grass', kú- `bad', śaṅkú- `peg', aṅgú- `finger?', mañji- `cluster of blossoms', puñjí- `heap, mass', param-é `in the highest', barhís- `kuśa grass', div-í `in heaven' and agní- `fire' [as prior members in composition 80, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/11:sthaḥ iti kim idam dhātugrahaṇam āhosvit rūpagrahaṇam |
2/11:kim ca ataḥ |
3/11:yadi dhātugrahaṇam gosthānam iti atra prāpnoti |
4/11:atha rūpagrahaṇam savyeṣṭhāḥ , parameṣṭhī , savyeṣṭhā sārathiḥ iti atra na prāpnoti |
5/11:yathā icchasi tathā astu |
See More
1/11:sthaḥ iti kim idam dhātugrahaṇam āhosvit rūpagrahaṇam |
2/11:kim ca ataḥ |
3/11:yadi dhātugrahaṇam gosthānam iti atra prāpnoti |
4/11:atha rūpagrahaṇam savyeṣṭhāḥ , parameṣṭhī , savyeṣṭhā sārathiḥ iti atra na prāpnoti |
5/11:yathā icchasi tathā astu |
6/11:astu tāvat dhātugrahaṇam |
7/11:katham gosthānam iti |
8/11:savanādiṣu pāṭhaḥ kariṣyate |
9/11:atha vā punaḥ astu rūpagrahaṇam |
10/11:katham savyeṣṭhāḥ , parmeṣṭhī , savyeṣṭhā sārathiḥ iti |
11/11:sthaḥ sthāsthinsthṝṇām iti vaktavyam
Kielhorn/Abhyankar (III,448.3-9) Rohatak (V,484)