Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विकुशमिपरिभ्यः स्थलम् vikuśamiparibhyaḥ sthalam
Individual Word Components: vikuśamiparibhyaḥ sthalam
Sūtra with anuvṛtti words: vikuśamiparibhyaḥ sthalam pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is substituted for ((s)) in ((sthala)) after ((vi)), ((ku)), ((śami)) and ((pari))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of the nominal stem 4.1.1] sthál-a- `place' [co-occurring after 1.1.67 the particles] ví-°, kú-° or pári-° and [the nomianl stem 4.1.1] śámī `name of a tree' [as a prior member in composition 80, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: vi ku śami pari ityetebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo bhavati. viṣ   See More

Kāśikāvṛttī2: vikuśamiparibhyaḥ sthalam 8.3.96 vi ku śami pari ityetebhyaḥ uttarasya sthalasa   See More

Nyāsa2: vikuśamiparibhyaḥ sthalam?. , 8.3.96 "sātpadādyoḥ" 8.3.113 iti pratiṣe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions