Kāśikāvṛttī1:
vi ku śami pari ityetebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo bhavati. viṣ
See More
vi ku śami pari ityetebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo bhavati. viṣṭhalam.
kuṣṭhalam. śamiṣṭhalam. pariṣṭhalam.
Kāśikāvṛttī2:
vikuśamiparibhyaḥ sthalam 8.3.96 vi ku śami pari ityetebhyaḥ uttarasya sthalasa
See More
vikuśamiparibhyaḥ sthalam 8.3.96 vi ku śami pari ityetebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo bhavati. viṣṭhalam. kuṣṭhalam. śamiṣṭhalam. pariṣṭhalam.
Nyāsa2:
vikuśamiparibhyaḥ sthalam?. , 8.3.96 "sātpadādyoḥ" 8.3.113 iti pratiṣe
See More
vikuśamiparibhyaḥ sthalam?. , 8.3.96 "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte vacanam(). yathā caivaṃ tathā "kapiṣṭhalo gotre" 8.3.91 ityatra pratipāditam(). "viṣṭhalam(), kuṣṭhalam()" iti. sthalaśabdaḥ pacādyajantaḥ, tena yadā vikuśabdau nipātau samatyete tadā "kuyatiprādayaḥ" 2.2.18 iti samāsaḥ. athānipātau pakṣipṛthivīvacaṇau, tadā ṣaṣṭhīsamāsaḥ. "śamiṣṭhalam()" iti. śamīnāṃ sthalamiti samāsaḥ. "ṅyāpoḥ saṃjñācchandasorbahulam()" 6.3.62 iti hyasvaḥ. hyasvoccāraṇaṃ dordhapakṣe mā bhūdityevamartham(), anyathā hi bahulavacanāt? dīrgho'pi pakṣe vijñāyeta. "pariṣṭhalam()" iti. prādisamāsaḥ॥
yeṣāmatropapadasamāse kṛte sthalaśabda uttarapade saptamyā alugbhavati, ye ceṇantāḥ, tebyaḥ "iṣkoḥ" 8.3.57 ityanena prāptasya vatvasya padādilakṣaṇapratiṣedhe prāpte vacanam(). barhiḥśabdādapi "nujvisarjanīyaśaṣryavāye'pi" 8.3.58 iti padādilakṣaṇa eva pratiṣedhe prāpte vacanam(). śevebhyastvaprāpta eva. stha iti dhātugrahaṇaṃ syāt()? svarūpagrahaṇaṃ vā? yadi "āto dhātoḥ" 6.4.140 ityākāralopaṃ kṛtvā tiṣṭhateḥ ṣaṣṭha()āṃ dhirdeśastato dhātugrahaṇam(). atha subbyatyayena ṣaṣṭhyāḥ sṇale prathamāṃ kṛtvā sthaśabdasya kapratyayāntasya nirdeśastadā svarūpagrahaṇam(). yadātra yadi dhātoriha grahaṇaṃ syāt? tadā gosthānamityādāvapi prasajyetetyālocya svarūpagrahaṇaṃ darśayannāha "ityetebhyaḥ" ityādi. udāharaṇeṣu goṣṭha ityatra gośabde prathamānta upapade ghañarthe kavidhānam(). "svāsnāpāvyathihavivujyarthaṃ dhañarthe kavidhānām()" (vā.306) iti gāvastiṣṭhantyasminnityadhikaraṇe kapratyayaḥ. apatiṣṭhatītyarthe'paṣṭha ityatra "surpi svā" 3.2.4 iti kapratvadaḥ. "āpaṣṭhaḥ" iti kvacitpāṭhaḥ. "anyeṣāmapi dṛśyate" 6.3.136 iti dīrghaḥ. anyatrāpi sarvatra "supi sthaḥ" 3.2.4 ita#i kapratyayaḥ. yadi kuśabdo nipātastadā praṇamānta etasminnupapade kaṇidhiḥ, athānipātastadā saptamyante. ambādiṣu saptamyanteṣveva. "jambaṣṭhaḥ" iti. "ṅyāpoḥ saṃjñācchandasorbahulam()" 6.3.62 iti hyasvaḥ.
"stha" iti. svarūpagrahaṇādanyevāṃ na prāpnotītīdamāha--"sthāsthinsthṛ()ṇām()" ityādi. eṣāmapi ṣatvaṃ vaktavyam(), vyākhyeyamityarthaḥ. tatraidaṃ vyākhyānam()--suṣāmāderākṛ-tigaṇatvādeṣāṃ ṣatvaṃ bhaviṣyatīti. "savryeṣṭhā" ["savyeṣṭhāḥ"---kāśikā] iti. savye tiṣṭhatīti "diveṝ." (da.u.2.7) ityanuvatrtamāne "nayaterḍicca" (da.u.2.8) iti ḍiti ca "savye sthaśchabdasi" (da.u.2.9) iti savyaśabda upapade tiṣṭhateṝpratyayaḥ, ḍitvāṭṭilopaḥ, "tatpuruṣe" 6.3.13 ityādinā sampamyā aluk(), savyeṣṭhṛ iti sthite "ṛduśanaspudodaṃśo'nehasām()" 7.1.94 ityādimābnaṅ(), "sarvanāmasṇāne cāsambuddhau" 6.4.8 iti dīrghaḥ. "parameṣṭhī" ["parameṣṭhīḥ"--kāśikā] iti. "gameridhiḥ" (da.u.6.57) ityanuvatrtamāne "parame sthaḥ kicca" ["kit()" ityeva--da.u.] (da.u.6.61) itīnipratyayaḥ, kittvādālopaḥ. parameṣṭhinniti sthite "sau ca" 6.4.13 iti dīrghaḥ. "savyeṣṭhṛsāradhiḥ" iti. pūrvavat? savyeṣṭhṛśabdaṃ sādhayitvā sāradhiśabdena karmadhārayaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents