Kāśikāvṛttī1:
gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo bavati. gaviṣṭhiraḥ. yudh
See More
gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo bavati. gaviṣṭhiraḥ. yudhiṣṭhiraḥ.
gośabdādahalantādapi etasmādeva nipātanāt saptamyā alug bhavati.
Kāśikāvṛttī2:
gaviyudhibhyāṃ sthiraḥ 8.3.95 gaviyudhibhyām uttarasya sthirasakārasya mūrdhany
See More
gaviyudhibhyāṃ sthiraḥ 8.3.95 gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo bavati. gaviṣṭhiraḥ. yudhiṣṭhiraḥ. gośabdādahalantādapi etasmādeva nipātanāt saptamyā alug bhavati.
Nyāsa2:
gaviyudhibhyāṃ sthiraḥ. , 8.3.95 sthiraśabdo'yam? "ajiraśiśira" (da.u.
See More
gaviyudhibhyāṃ sthiraḥ. , 8.3.95 sthiraśabdo'yam? "ajiraśiśira" (da.u.8.27) ityādisūtreṇa yadi tiṣṭhateḥ kiracpratyayānto nipātyate tadā "sātpavādyoḥ" 8.3.113 iti pratiṣedhe prāpte vacanam(). athāvyutpannameva prātipadikaṃ tadādita evāprāpte vacanam(). "gaviṣṭhiraḥ, gudhiṣṭhiraḥ" iti. saṃjñāyāṃ samāsaḥ. atha kathaṃ gaviṣṭhira ityatra sañcamyā aluk(), "haladantāt? saptamyāḥ saṃjñāyām()" (6.3.9) iti cet()? na; gośabdasyāhalantatvādityata āha--"gośabdāt()" ityādi॥
Bālamanoramā1:
tatra `ādośapratyayayo'riti ṣatvasya `sātpadādyo'riti niṣedhe prāpte
Sū #952
See More
tatra `ādośapratyayayo'riti ṣatvasya `sātpadādyo'riti niṣedhe prāpte
idamārabhyate–gaviyudhibhyāṃ sthiraḥ. gavīsi yudhīti ca saptamyā anukaraṇam. `sthira' iti
prathamā ṣaṣṭha\ufffdrthe. `saheḥ sāḍaḥ saḥ' ityasmātsa iti ṣaṣṭha\ufffdntamanuvartate.
`apadāntasya mūrdhanyaḥ' ityadhikṛtam. tadāha–ābhyāmiti. nanu `antaraṅgānapi
vidhīnbahiraṅgo lugbādhate' iti paribhāṣayā'vādeśātpūrvameva ṅerluki pravṛtte
halantatvā'bhāvātkathamihā'lugityata āha–atra gavīti. yudhiṣṭhira iti. yudhdhātorbhāve
kvipi yudhśabdātsaptamyekavacanam. halantatvādaluk, ṣatvaṃ ca. pāṇḍavasya
dharmaputrasya nāmedam. tadevaṃ halantādalukaṃ prāpañcya adantādalukamudāharati–
araṇyetilakā iti. nanu tilakaśabdasya śauṇḍādigaṇe'bhāvātkathaṃ tena saptamīsamāsa ityata āha-
-atra saṃjñāyāmiti.
alugvaktavya ityarthaḥ. asaṃjñārthamidam. hmadispṛgiti. `padda'nniti ṅau hmadayasya
hmadādeśaḥ. hmadayaṃ spṛśatītyarthaḥ. divispṛgiti. divaṃ spṛśatītyarthaḥ.
ihobhayatrāpi saptamyā alugvidhānabalādeva karmāṇi saptamīti bhāṣyam.
`amūrdhamastakā'dityanena tvaluṅna sidhyati, tatra saṃjñāyāmityanuvṛtteḥ.
Bālamanoramā2:
gaviyudhibhyāṃ sthiraḥ 952, 8.3.95 tatra "ādośapratyayayo"riti ṣatvasy
See More
gaviyudhibhyāṃ sthiraḥ 952, 8.3.95 tatra "ādośapratyayayo"riti ṣatvasya "sātpadādyo"riti niṣedhe prāpte idamārabhyate--gaviyudhibhyāṃ sthiraḥ. gavīsi yudhīti ca saptamyā anukaraṇam. "sthira" iti prathamā ṣaṣṭha()rthe. "saheḥ sāḍaḥ saḥ" ityasmātsa iti ṣaṣṭha()ntamanuvartate. "apadāntasya mūrdhanyaḥ" ityadhikṛtam. tadāha--ābhyāmiti. nanu "antaraṅgānapi vidhīnbahiraṅgo lugbādhate" iti paribhāṣayā'vādeśātpūrvameva ṅerluki pravṛtte halantatvā'bhāvātkathamihā'lugityata āha--atra gavīti. yudhiṣṭhira iti. yudhdhātorbhāve kvipi yudhśabdātsaptamyekavacanam. halantatvādaluk, ṣatvaṃ ca. pāṇḍavasya dharmaputrasya nāmedam. tadevaṃ halantādalukaṃ prāpañcya adantādalukamudāharati--araṇyetilakā iti. nanu tilakaśabdasya śauṇḍādigaṇe'bhāvātkathaṃ tena saptamīsamāsa ityata āha--atra saṃjñāyāmiti. hmadyubhyāṃ ceti. hmacchabdāddivśabdācca saptamyā alugvaktavya ityarthaḥ. asaṃjñārthamidam. hmadispṛgiti. "padda"nniti ṅau hmadayasya hmadādeśaḥ. hmadayaṃ spṛśatītyarthaḥ. divispṛgiti. divaṃ spṛśatītyarthaḥ. ihobhayatrāpi saptamyā alugvidhānabalādeva karmāṇi saptamīti bhāṣyam. "amūrdhamastakā"dityanena tvaluṅna sidhyati, tatra saṃjñāyāmityanuvṛtteḥ.
Tattvabodhinī1:
gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇādikaḥ
kiracpratyayāntastiṣṭhaterniṣ Sū #822
See More
gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇādikaḥ
kiracpratyayāntastiṣṭhaterniṣpannaḥ. sātpadādyoriti niṣedhe prāpte
vacanārambhaḥ. gavīti vacanādeveti. na ca lukaṃ bādhitvāparatvādantaraṅgatvāccā'vādeśe
haladantātsaptamyāḥ ityevā'luk sidhyīti vācyam, antarahgānapi vidhīn bahiraṅgo
lug bādhate iti luko balīyastvāditi bhāvaḥ.
divispṛgiti. hmadayaṃ divaṃ ca spṛśatīti vigrahaḥ. alugvidhisāmatryātkarmaṇi
saptamī, karmaṇo'dhikaraṇatvavivakṣayā vā.
Tattvabodhinī2:
gaviyudhibhyāṃ sthiraḥ 822, 8.3.95 gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇād
See More
gaviyudhibhyāṃ sthiraḥ 822, 8.3.95 gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇādikaḥ kiracpratyayāntastiṣṭhaterniṣpannaḥ. sātpadādyoriti niṣedhe prāpte vacanārambhaḥ. gavīti vacanādeveti. na ca lukaṃ bādhitvāparatvādantaraṅgatvāccā'vādeśe haladantātsaptamyāḥ ityevā'luk sidhyīti vācyam, antarahgānapi vidhīn bahiraṅgo lug bādhate iti luko balīyastvāditi bhāvaḥ. hmaddyubhyāṃ ca. hmadispṛk divispṛgiti. hmadayaṃ divaṃ ca spṛśatīti vigrahaḥ. alugvidhisāmatryātkarmaṇi saptamī, karmaṇo'dhikaraṇatvavivakṣayā vā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents