Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गवियुधिभ्यां स्थिरः gaviyudhibhyāṃ sthiraḥ
Individual Word Components: gaviyudhibhyām sthiraḥ
Sūtra with anuvṛtti words: gaviyudhibhyām sthiraḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((sthiraḥ)) is changed to ((ṣ)) after the words ((gavi)) and ((yudhi))|| Source: Aṣṭādhyāyī 2.0

[The substitute retoflex 95 sibilant ṣ 39 replaces the non-padá-final 55 dental s 56 of the nominal stem 4.1.1] sthi-rá- `firm', [co-occurring after 1.1.67 the nominal padá-s] gav-í-° and yudh-í-° [as prior members in composition 80, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo bavati. gaviṣṭhiraḥ. yudh   See More

Kāśikāvṛttī2: gaviyudhibhyāṃ sthiraḥ 8.3.95 gaviyudhibhyām uttarasya sthirasakārasya rdhany   See More

Nyāsa2: gaviyudhibhyāṃ sthiraḥ. , 8.3.95 sthiraśabdo'yam? "ajiraśiśira" (da.u.   See More

Bālamanoramā1: tatra `ādośapratyayayo'riti ṣatvasya `sātpadādyo'riti niṣedhe ppte Sū #952   See More

Bālamanoramā2: gaviyudhibhyāṃ sthiraḥ 952, 8.3.95 tatra "ādośapratyayayo"ritiatvasy   See More

Tattvabodhinī1: gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇādikaḥ kiracpratyayāntastiṣṭhaterniṣ Sū #822   See More

Tattvabodhinī2: gaviyudhibhyāṃ sthiraḥ 822, 8.3.95 gaviyudhi. sthiraśabdo'yam ajiraśiśiretyauṇād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions