Kāśikāvṛttī1:
viṣṭāraḥ iti nipātyate. vipūrvāt stṛ ityetasmād dhātoḥ chandonāmni ca
3-3-34 ity
See More
viṣṭāraḥ iti nipātyate. vipūrvāt stṛ ityetasmād dhātoḥ chandonāmni ca
3-3-34 ityevaṃ vihito ghañiti viṣṭaraḥ ityapi prakṛte viṣṭāraḥ iti vijñāyate.
viṣṭārapaṅktiḥ chandaḥ. viṣṭāro bṛhatīchandaḥ. chandonāmni iti kim? paṭasya
vistāraḥ.
Kāśikāvṛttī2:
chandonāmni ca 8.3.94 viṣṭāraḥ iti nipātyate. vipūrvāt stṛ ityetasmād dhātoḥ ch
See More
chandonāmni ca 8.3.94 viṣṭāraḥ iti nipātyate. vipūrvāt stṛ ityetasmād dhātoḥ chandonāmni ca 3.3.34 ityevaṃ vihito ghañiti viṣṭaraḥ ityapi prakṛte viṣṭāraḥ iti vijñāyate. viṣṭārapaṅktiḥ chandaḥ. viṣṭāro bṛhatīchandaḥ. chandonāmni iti kim? paṭasya vistāraḥ.
Nyāsa2:
chandonāmni ca. , 8.3.94 chandograhaṇena vṛhātyādīnāṃ grahaṇam(), na hi vedasya
See More
chandonāmni ca. , 8.3.94 chandograhaṇena vṛhātyādīnāṃ grahaṇam(), na hi vedasya viṣṭāra iti nāma, kiṃ tarhi? vṛhatyādīnāṃ vṛttānām(). nanu viṣṭara iti prakṛtam(), vatkathaṃ viṣṭāra iti nipātayi śakyate? ityāha--"vipūrvāt" ityādi. "pre stro'yajñe" 3.3.32 ityataḥ "straḥ" ityanuvatrtamāne "prathane vāṇaśabde" 3.3.33 ityato vāviti "chandonāmni ca" (3.3.34) iti stṛṇāterdhañ? ṇidhīyate. na ca ghañi viṣṭara ityetadrūpamāpadyate. tasmādyadyapi viṣṭara iti prakṛtam(), tathāpi nipātyate. na nu ca ghañyapi vihitebsmādeva nipātanādghrasvatve kṛte viṣṭara iti bhavatyeva, tatkathaṃ viṣṭāra iti śakyaṃ vijñātum()? "chandonāmni ca" iti vacanāt(). na hi viṣṭara iti chandonām(), kiṃ tarhi? viṣṭāra iti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents