Kāśikāvṛttī1:
praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭhate iti praṣṭhaḥ aśvaḥ. agr
See More
praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭhate iti praṣṭhaḥ aśvaḥ. agrato
gacchati ityarthaḥ. agragāmini iti kim? prasthe himavataḥ puṇye. prastho
vrīhīṇām.
Kāśikāvṛttī2:
praṣṭho 'gragāmini 8.3.92 praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭh
See More
praṣṭho 'gragāmini 8.3.92 praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭhate iti praṣṭhaḥ aśvaḥ. agrato gacchati ityarthaḥ. agragāmini iti kim? prasthe himavataḥ puṇye. prastho vrīhīṇām.
Nyāsa2:
praṣṭho'gragāmini. [॒agragāmiṇi॑--iti prāṃuṃyā.pāṭhaḥ] , 8.3.92 praśabdasyāviṇan
See More
praṣṭho'gragāmini. [॒agragāmiṇi॑--iti prāṃuṃyā.pāṭhaḥ] , 8.3.92 praśabdasyāviṇantatvādapraptameva ṣatvaṃ vidhīyate. agre gantuṃ śīlaṃ yasya so'gragāmau=puraḥsara ucyate. pratiṣṭhita iti praṣṭhaḥ "supi sthaḥ" 3.2.4 iti kapratyayaḥ, pūrvavadakāralopaḥ॥
Bālamanoramā1:
praṣṭho'gragāmini. prapūrvātsthādhātoḥ `ātaścopasarge' iti kapratyaye āto
Sū #733
See More
praṣṭho'gragāmini. prapūrvātsthādhātoḥ `ātaścopasarge' iti kapratyaye āto
lope prasthaśabdaḥ. sa ca agragāmini vācye kṛtaṣatvo nipātyate. iṇkavargābhyāṃ
paratvā'bhāvātṣatvasya na prāptiḥ. pratiṣṭhata iti. agre gacchatītyarthaḥ,
upasargavaśāt. praṣṭho gauriti. agragāmītyarthaḥ. evaṃ praṣṭho'\ufffdā ityādi.
Bālamanoramā2:
praṣṭho'gragāmini 733, 8.3.92 praṣṭho'gragāmini. prapūrvātsthādhātoḥ "ātaśc
See More
praṣṭho'gragāmini 733, 8.3.92 praṣṭho'gragāmini. prapūrvātsthādhātoḥ "ātaścopasarge" iti kapratyaye āto lope prasthaśabdaḥ. sa ca agragāmini vācye kṛtaṣatvo nipātyate. iṇkavargābhyāṃ paratvā'bhāvātṣatvasya na prāptiḥ. pratiṣṭhata iti. agre gacchatītyarthaḥ, upasargavaśāt. praṣṭho gauriti. agragāmītyarthaḥ. evaṃ praṣṭho'()ā ityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents