Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रष्ठोऽग्रगामिनि praṣṭho'gragāmini
Individual Word Components: praṣṭhaḥ agragāmini
Sūtra with anuvṛtti words: praṣṭhaḥ agragāmini pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The word ((praṣṭha)) is irregularly formed when denoting 'a chief' or 'one who goes in front'. Source: Aṣṭādhyāyī 2.0

The expression pra-ṣṭhá- is introduced to denote `who goes in the van' [with retroflex sibilant replacing the dental one, in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭhate iti praṣṭhaḥ vaḥ. agr   See More

Kāśikāvṛttī2: praṣṭho 'gragāmini 8.3.92 praṣṭhaḥ iti nipātyate agragāmini abhidheye. pratiṣṭh   See More

Nyāsa2: praṣṭho'gragāmini. [॒agragāmiṇi॑--iti prāṃuṃyā.pāṭhaḥ] , 8.3.92 praśabdasyāviṇan   See More

Bālamanoramā1: praṣṭho'gragāmini. prapūrvātsthādhātoḥ `ātaścopasarge' iti kapratyaye āto Sū #733   See More

Bālamanoramā2: praṣṭho'gragāmini 733, 8.3.92 praṣṭho'gragāmini. prapūrvātsthādhātoḥ &quottaśc   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions