Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कपिष्ठलो गोत्रे kapiṣṭhalo gotre
Individual Word Components: kapiṣṭhalaḥ gotre
Sūtra with anuvṛtti words: kapiṣṭhalaḥ gotre pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The word ((kapiṣṭhala)) is irregularly formed denoting the founder of a gotra of that name. Source: Aṣṭādhyāyī 2.0

The expression kapi-ṣṭhalá- is introduced to denote a lineage (go-tr-é) [with retroflex replacing a dental sibilant, in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:kapiṣṭhalaḥ gotraprakṛtau |*
2/11:kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam |
3/11:gotre iti ucyamāne iha eva syāt |
4/11:kāpiṣṭhaliḥ |
5/11:iha na syāt |
See More


Kielhorn/Abhyankar (III,447.21-448.2) Rohatak (V,483-484)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kapiṣthalaḥ iti nipātyate gotraviṣaye. kapiṣṭhalaḥ nāma yasya saḥ kāpiṣṭhalipu   See More

Kāśikāvṛttī2: kapiṣṭhalo gotre 8.3.91 kapiṣthalaḥ iti nipātyate gotraviṣaye. kapiṣṭhalama   See More

Nyāsa2: kapiṣṭhalo gotre. , 8.3.91 yadi "ṣṭhala sthāne" (dhā.pā.836) ityayaṃ d   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions