Grammatical Sūtra: कपिष्ठलो गोत्रे kapiṣṭhalo gotre 
Individual Word Components: kapiṣṭhalaḥ gotre
Sūtra with anuvṛtti words: kapiṣṭhalaḥ gotre pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The word ((kapiṣṭhala)) is irregularly formed denoting the founder of a gotra of that name. Source: Aṣṭādhyāyī 2.0
The expression kapi-ṣṭhalá- is introduced to denote a lineage (go-tr-é) [with retroflex replacing a dental sibilant, in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/11:kapiṣṭhalaḥ gotraprakṛtau |*
2/11:kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam |
3/11:gotre iti ucyamāne iha eva syāt |
4/11:kāpiṣṭhaliḥ |
5/11:iha na syāt |
See More
1/11:kapiṣṭhalaḥ gotraprakṛtau |*
2/11:kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam |
3/11:gotre iti ucyamāne iha eva syāt |
4/11:kāpiṣṭhaliḥ |
5/11:iha na syāt |
6/11:kapiṣṭhalaḥ kāpiṣṭhalāyanaḥ |
7/11:tat tarhi vaktavyam |
8/11:na vaktavyam |
9/11:na evam vijñāyate kapiṣṭhalaḥ iti gotre nipātyate iti |
10/11:katham tarhi |
11/11:gotre yaḥ kapiṣṭhalaśabdaḥ tasya ṣatvam nipātyate yatra vā tatra vā iti
Kielhorn/Abhyankar (III,447.21-448.2) Rohatak (V,483-484)*Kātyāyana's Vārttikas