Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सूत्रं प्रतिष्णातम्‌ sūtraṃ pratiṣṇātam‌
Individual Word Components: sūtram pratiṣṇātam
Sūtra with anuvṛtti words: sūtram pratiṣṇātam pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The word ((pratiṣṇātaḥ)) is irregularly formed when meaning a sûtra. Source: Aṣṭādhyāyī 2.0

The expression prati-ṣṇā-tá- is introduced [with the substitute retroflex 55 sibilant ṣ 39 of non-padá-final 55 dental sibilant s 56 of the verbal stem snā- `take a bath' (II 43) co-occurring after 1.1.67 the preverb 87 práti-° in continuous utterance 2.108] to indicate an aphorism (sūtra-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇātam sūtram. śuddham ityart   See More

Kāśikāvṛttī2: sūtraṃ pratiṣṇātam 8.3.90 pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇ   See More

Nyāsa2: sūtraṃ pratiṣṇātam?. , 8.3.90 "pratiṣṇātam()" iti. pūrvavat?atvaprat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions