Kāśikāvṛttī1:
pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇātam sūtram. śuddham
ityart
See More
pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇātam sūtram. śuddham
ityarthaḥ. pratisnātam ityeva anyatra.
Kāśikāvṛttī2:
sūtraṃ pratiṣṇātam 8.3.90 pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇ
See More
sūtraṃ pratiṣṇātam 8.3.90 pratiṣṇātam iti nipātyate sūtraṃ ced bhavati. pratiṣṇātam sūtram. śuddham ityarthaḥ. pratisnātam ityeva anyatra.
Nyāsa2:
sūtraṃ pratiṣṇātam?. , 8.3.90 "pratiṣṇātam()" iti. pūrvavat? ṣatvaprat
See More
sūtraṃ pratiṣṇātam?. , 8.3.90 "pratiṣṇātam()" iti. pūrvavat? ṣatvapratiṣedhe prāpte nipātyate. "snāteḥ" 8.3.89 ityanudhṛttau satyāṃ sūtre praterityucyacamāne kāmaṃ pratiṣṇātamiti sidhyati. tṛjādiṣvapi prāpnoti; tasmādatiparasaṅganivṛttyartha pratiṣṇātamiti nipātanamāśritam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents