Kāśikāvṛttī1:
naḥ ityanuvarate. dīrghāduttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ,
See More
naḥ ityanuvarate. dīrghāduttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen
nimittanimittinau samānapāde bhavataḥ. ṛkṣu iti prakṛtatvādṛkpādaḥ iha gṛhyate.
paridhīṃrati. devām\u0310 acchā dīdyat mahām\u0310 indro ya ojasā. dīrghātiti
kim? ahannnahim. aṭi iti kim? ibhyān kṣatriyān. samanapāde iti kim?
yātudhānānupaspṛśaḥ. ubhayathā ityeva, ādityān havāmahe.
Kāśikāvṛttī2:
dīrghādaṭi samānapāde 8.3.9 naḥ ityanuvarate. dīrghāduttarasya padāntasya nakār
See More
dīrghādaṭi samānapāde 8.3.9 naḥ ityanuvarate. dīrghāduttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau samānapāde bhavataḥ. ṛkṣu iti prakṛtatvādṛkpādaḥ iha gṛhyate. paridhīṃrati. devām̐ acchā dīdyat mahām̐ indro ya ojasā. dīrghātiti kim? ahannnahim. aṭi iti kim? ibhyān kṣatriyān. samanapāde iti kim? yātudhānānupaspṛśaḥ. ubhayathā ityeva, ādityān havāmahe.
Nyāsa2:
dīrghādaṭi samānapāde. , 8.3.9 "samānapāde" iti. karmadhārayāt? saptam
See More
dīrghādaṭi samānapāde. , 8.3.9 "samānapāde" iti. karmadhārayāt? saptamī. samānaśabdaścāyamekārthe vatrtamā iha gṛhrate. samāne=ekasmin? pāde nimittanimittanorādhārabhata ityarthaḥ. tatraikagrahaṇe katrtavye kvacidasamānapāde'pi yathā syāditi samānagrahaṇaṃ kṛtam(). tenehāpi rurbhavati--yajāmahai yajñiyā indradevāṃ ilāmahai īkṣāṃ anājyaiti. atra bhinnayoḥ pādayornimittanimittinau vatrtate. atha vā--sādṛśye vatrtamānaḥ samānaśabdo gṛhrate, anyathā hrekagrahaṇaṃ kuryāt(). iha ca sādṛśyamubhayorasti pādayoḥ, kriyāpadayostulyārthatvāt(). yathā yajāmahāyityetat(), kriyāpadaṃ pūjāyāṃ vatrtate, tathelāmahāyityetadapi. "īḍa stutau" (dhā.pā.1019), loṭ(), ṭeretttavam(), "vaito'nyatra" 3.4.96 itīkārasyaikārahaḥ. dhātorvarṇavyatyayena ḍakārasya lakāraḥ. chāndasatvād? hyasvatvam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents