Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुविनिर्दुर्भ्यः सुपिसूतिसमाः suvinirdurbhyaḥ supisūtisamāḥ
Individual Word Components: suvinirdurbhyaḥ supisūtisamāḥ
Sūtra with anuvṛtti words: suvinirdurbhyaḥ supisūtisamāḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((svap)), ((sūti)), and ((sama)) is changed to ((ṣ)) after ((su)), ((vi)), ((nir)) and ((dur))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the verbal stem] sup- (= svap- II 59) `lie down' (with vocalization 6.1.15) and [the nominal stems 4.1.1] sū-ti- `parturition' and samá- `equal' [co-occurring after 1.1.67 the preverbs 87 ] sú-°, ví-°, nís-° or dús-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/25:kimartham svapeḥ supibhūtasya grahaṇam kriyate |
2/25:supeḥ ṣatvam svapeḥ mā bhūt |*
3/25:supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti |
4/25:susvapnaḥ visvapnak iti |
5/25:visuṣvāpa iti kena na | visuṣvāpa iti atra kasmāt na bhavati |*
See More


Kielhorn/Abhyankar (III,446.19-447.20) Rohatak (V,481-483)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: su vi nir durityetebhyaḥ uttarasya supi sūti sama ityeteṣāṃ sakārasya rdhanyād   See More

Kāśikāvṛttī2: suvinirdurbhyaḥ supisūtisamāḥ 8.3.88 su vi nir durityetebhyaḥ uttarasya supi    See More

Nyāsa2: suvinirdubhryaḥ supisūtisamāḥ. , 8.3.88 supisūtyoḥ "satpadādyoḥ" 8.3.1   See More

Tattvabodhinī1: supisūtisamā iti. `sūti'ti ktinnantaḥ. `same'ti pacādyajantaḥ. suṣupt Sū #267   See More

Tattvabodhinī2: suvinirdubhryaḥ supisūtisamāḥ 267, 8.3.88 supisūtisamā iti. "sūti"ti k   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions