Grammatical Sūtra: सुविनिर्दुर्भ्यः सुपिसूतिसमाः suvinirdurbhyaḥ supisūtisamāḥ 
Individual Word Components: suvinirdurbhyaḥ supisūtisamāḥ Sūtra with anuvṛtti words: suvinirdurbhyaḥ supisūtisamāḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57) Type of Rule: vidhi Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((s)) of ((svap)), ((sūti)), and ((sama)) is changed to ((ṣ)) after ((su)), ((vi)), ((nir)) and ((dur))|| Source: Aṣṭādhyāyī 2.0 [The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the verbal stem] sup- (= svap- II 59) `lie down' (with vocalization 6.1.15) and [the nominal stems 4.1.1] sū-ti- `parturition' and samá- `equal' [co-occurring after 1.1.67 the preverbs 87 ] sú-°, ví-°, nís-° or dús-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. Mahābhāṣya: With kind permission: Dr. George Cardona
1/25:kimartham svapeḥ supibhūtasya grahaṇam kriyate | 2/25:supeḥ ṣatvam svapeḥ mā bhūt |* 3/25:supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti | 4/25:susvapnaḥ visvapnak iti | 5/25:visuṣvāpa iti kena na | visuṣvāpa iti atra kasmāt na bhavati |*
See More 1/25:kimartham svapeḥ supibhūtasya grahaṇam kriyate | 2/25:supeḥ ṣatvam svapeḥ mā bhūt |* 3/25:supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti | 4/25:susvapnaḥ visvapnak iti | 5/25:visuṣvāpa iti kena na | visuṣvāpa iti atra kasmāt na bhavati |* 6/25:halādiśeṣāt na supiḥ | halādiśeṣe kṛte na eṣaḥ supiḥ bhavati |* 7/25:idam iha sampradhāryam | 8/25:halādiśeṣaḥ kriyatām samprasāraṇam iti kim atra kartavyam | 9/25:paratvāt halādiśeṣaḥ | 10/25:iṣṭam pūrvam prasāraṇam | iṣyate halādiśeṣāt pūrvam samprasāraṇam |* 11/25:ātaḥ ca iṣyate | 12/25:evam hi āha : abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti | 13/25:evam tarhi sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati | 14/25:sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ | prāk sitasaṃśabdanāt saḥ niyamaḥ uttaraḥ ca supiḥ paṭhyate |* 15/25:evam tarhi arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati | 16/25:anarthake viṣuṣupuḥ | yadi arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati |* 17/25:na eṣaḥ doṣaḥ | 18/25:katham | 19/25:supibhūtaḥ dviḥ ucyate | supibhutasya dvirvacanam |* 20/25:supeḥ ṣatvam svapeḥ mā bhūt |* 21/25:visuṣvāpa iti kena na |* 22/25:halādiśeṣāt na supiḥ |* 23/25:iṣṭam pūrvam prasāraṇam |* 24/25:sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ |* 25/25:anarthake viṣuṣupuḥ supibhūtaḥ dviḥ ucyate |*
Kielhorn/Abhyankar (III,446.19-447.20) Rohatak (V,481-483)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: su vi nir durityetebhyaḥ uttarasya supi sūti sama ityeteṣāṃ sakārasya
mūrdhanyād See More su vi nir durityetebhyaḥ uttarasya supi sūti sama ityeteṣāṃ sakārasya
mūrdhanyādeśo bhavati. supi iti svapiḥ kṛtasamprasāraṇo gṛhyate. suṣuptaḥ. viṣuptaḥ.
niḥṣuptaḥ. duḥṣuptaḥ. sūti iti svarūpagrahaṇam. suṣūtiḥ. viṣūtiḥ. niḥṣūtiḥ.
duḥṣūtiḥ. sama suṣamam. viṣamam. niḥṣamam. duḥṣamam. supeḥ ṣatvaṃ svapermā bhūd
visuṣvāpeti kena na. halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam. sthādīnāṃ niyamo
nātra prāk sitāduttaraḥ supiḥ. anarthake viṣuṣupuḥ supibhūto dvirucyate.
pūrvatrāsiddhīyamadvirvacane iti kṛte ṣtve tato dvirvacanam. Kāśikāvṛttī2: suvinirdurbhyaḥ supisūtisamāḥ 8.3.88 su vi nir durityetebhyaḥ uttarasya supi sū See More suvinirdurbhyaḥ supisūtisamāḥ 8.3.88 su vi nir durityetebhyaḥ uttarasya supi sūti sama ityeteṣāṃ sakārasya mūrdhanyādeśo bhavati. supi iti svapiḥ kṛtasamprasāraṇo gṛhyate. suṣuptaḥ. viṣuptaḥ. niḥṣuptaḥ. duḥṣuptaḥ. sūti iti svarūpagrahaṇam. suṣūtiḥ. viṣūtiḥ. niḥṣūtiḥ. duḥṣūtiḥ. sama suṣamam. viṣamam. niḥṣamam. duḥṣamam. supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti kena na. halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam. sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ. anarthake viṣuṣupuḥ supibhūto dvirucyate. pūrvatrāsiddhīyamadvirvacane iti kṛte ṣtve tato dvirvacanam. Nyāsa2: suvinirdubhryaḥ supisūtisamāḥ. , 8.3.88 supisūtyoḥ "satpadādyoḥ" 8.3.1 See More suvinirdubhryaḥ supisūtisamāḥ. , 8.3.88 supisūtyoḥ "satpadādyoḥ" 8.3.113 iti niṣedhe prāpte. sama ityetadanyutpunnaṃ prātipadikaṃ sarvādiṣu ṣaṭha()te; tenāsyādita evāprāpti ṣatvamucyate. atha tu"ṣama ṣṭama avaikalpe" (dhā.pā.829,830) ityasya pacādyaci samaśabdo vyutpādyate, tathā ca sani tasyāpi pratiṣedhe prāpta idaṃ vacanam(). "suṣuptaḥ" iti. "ñiṣvap? śaye" ["ṣvapa"--dhā.pā.] (dhā.pā.1068), niṣṭhā, vacyādisūtreṇa 6.1.15 samprasāraṇam(), "ekācaḥ" 7.2.10 itīṭ()pratiṣedhaḥ.
"suṣūtiḥ" iti. sūteḥ sūyatervā "striyāṃ ktit()" 3.3.94. sūtīti svarūpagrahaṇam(). yatrāsyaitadrūpaṃ nāsti, tatra na bhavati--susūnam(), visūtamiti. kathaṃ punajrñāyate--svarūpagrahaṇametat(), na punaḥ sūtrlugvikaraṇasaya grahaṇamiti? bhavati tasyāpi "iviśtapau dhātunirdeśe" (vā 319) iti śtipi kṛte sūtirityeṣa nirdasaḥ? samaśabdena sāhacaryāt? ta ya hīha syarūpaṃ gṛhrata iti. yadyapi su panā dhātunā sāhacaryāddhātorapi grahaṇaṃ yuktam(), tathāpi śabdaparavipratiṣedhena śabdaparaṃ yatsāhacaryaṃ tadbalīya iti samaśabdenaiva māhacaryāta svarūpameva gṛhrate, na supinā dhātunā sāhacaryāddhātuḥ.
atha kimarthaṃ supeḥ kṛtasamprasāraṇasya ṣatvamucyate? ityata āha--"supeḥ ṣatvaṃ svapermā bhūt()" ityādi. susvāpaḥ, visvapanam(), nisvipanam(), duḥkhapanamityatrākṛtasamprasāraṇasya svapeḥ ṣatvaṃ mā bhūdityevamartha svapeḥ kṛtasamprasāraṇasya ṣatvamucyate. yadyevam(), visuṣvāpeti kena na" iti? svaperliṭ(), tip(), ṇal(), dvirvacanam(), "liṭa()bhyāsasyobhayeṣām()" 6.1.16 iti samprasāraṇam(). kṛtasamprasāraṇasya svaperabhyāsasyeti kena hetunā ṣatvaṃ na bhavati? nāstyeva sa hetuyena hetunā visuṣvāpetyatra na bhaviṣyatītyabhiprāyaḥ. parasya tu sakārasya "ādeśapratyayayoḥ" 8.3.59 ityanena ṣatvaṃ bhavatyeva, na taddhiṣayeyaṃ cintā. "halādiśeṣānna supiḥ" iti. etena yena hetunā ṣatvamatra na bhavati taṃ darśayati. "liṭa()bhyāsasyobhayeṣām()" (3.1.17) ityetasmāddhi samprasāraṇātparatvāddhalādiśeṣe kṛte yadyapi paścāt? samprasāraṇaṃ kriyate, tathāpi supa iti rūpaṃ na bhavati; pakārasyāraṇātparatvāddhalādaśeṣe kṛte yadyapi paścāt? samprasāraṇaṃ kriyate, tathāpi sup? iti rūpaṃni bhavati; pakārasyābhāvāt(). tasmāt? ṣatvaṃ na bhaviṣyatītyabhiprāyaḥ. tena supa supa ityasya rūpatyābhāvaḥ ṣatvābhāve heturuktaḥ. pūrvapakṣavādinā tu prāk? samprasāraṇe kṛte paścāddhalādiśeṣeṇa pakāro nivṛtta iti manyamānena deśitam(). nanu paścādapi pakārasya nivṛttiḥ, naivāyaṃ supirbhavati, pakārābhāvāt(), tat? kimiti deśitam()? "ekadeśavikṛtasyānanya"tvāt? (vyā.pa.16) supirevāyamityabhiprāyaḥ. yadā tu paratvāddhalādiśeṣe kṛte samprasāraṇaṃ bhavati, tadaikadeśavikṛtasyānanyatve supirayaṃ na bhavati; na hi tadā supereva vikāraḥ, kiṃ tarhi? svapeḥ. ata āha--"iṣṭa pūrvaṃ samprasāraṇam()" iti. halādiśeṣādiṃ pūrvaṃ samprasāraṇameveṣyate. tathā hrubhayeṣāṃ grahaṇaṃ tatraivamarthaṃ kṛtam()--paramapi halādiśeṣaṃ bādhitvā pūrvaṃ samprasāraṇameva yathā syāditi. tasmaddhalādiśeṣātpūrvamabhyāsasya samprasāraṇeṇaiva bhavitavyamityuktam()--halādiśeṣānna supiriti. tataśca "visuṣvāpeti kena na" ityetaddeśyaṃ tadavasthameva.
evaṃ tarhi "sthādiṣvabhyāsena cābhyāsasya" 8.3.64 iti yo'yaṃ niyamaḥ sthādīnamevābhyāsasya pravatrtate, nānyeṣāmityetasmanniyamāt? "visuṣvāpa" ityatrābhyāsasya ṣatvaṃ na bhavatītyata āha--"sthādīnām()" ityādi. sthādinimittako niyamaḥ sthādiniyamaḥ sthādibhivryapadiśyate; sthādinimittakatvaṃ tu niyamasya tānupādāya vidhānāt(). sthādīnāṃ yo niyamaḥ so'tra na pravatrtate. kathaṃ "visuṣvāpa" ityatrābhyāsasya ṣatvaṃ na bhaviṣyati? kasmāt? punaḥ sthādiniyamo'tra na pravatrtate? ityata āha--"prāk? sitāt()" iti. teṣu punarniyamavidhānāditi śeṣaḥ. "sthādiṣvabhyāsena cābhyāsasya. 8.3.64 ityatra "prāksitāt()" 8.3.63 iti vatrtate. tena sevāsata" 8.3.70 ityatra sitasaṃśabdanādye prāgbyavasthitāḥ "sunotisuvatisyatistobhatiprabhṛtayasteṣvevāgaṃ niyamaḥ, atasteṣāmevābhyāsasya ṣatvaṃ vyāvatrtayati, nānyeṣāmiti darśayati siddhāntavādimastu sāmānyena niyama ityabhi prāyaḥ. syādetat()--supirapi prāksitādeva vyavasthitaḥ; tenātrāpi niyamaḥ pravarttiṣyate? ityata āha--uttaraḥ suyiḥ" iti. sitādityetadapekṣate. sitaśabdāduttaraḥ supiḥ paṭha()te, tat? kutastatra niyamasya pravṛttiḥ ato niyamena tadabhyāsasya ṣatvaṃ na vyāvarttyata iti "visuṣvāpeti kena na" ityavikalaṃ deśyameva.
evaṃ tarhi "arthavadgrahaṇe nānarthakasya" (vyā.pa.1) ityarthavetaḥ supegrrahaṇāt(), iha ca tasyānarthakatvāt? ṣatvaṃ na bhaviṣyati. na hratra supirarthavān(). tathā hi--yadā tādat? sthāne dvirvacanaṃ tadā samudāya evārthavān? avayavastvanarthaka eva. yadā tu dviṣprayogo dvirvacanam(), tadāpi śabdasyāvṛttiḥ, nārthasya, tena kṛte'pi dvirvacanaṃ samudāyasyaivārthavattvam(), na tu kevalāyāḥ prakṛteḥ, nāpi kevalābhyāsasyetyata āha--"anarthake viṣuṣupuḥ" iti. kathaṃ ṣatvamiti vākyaśeṣaḥ. yadyarthavataḥ supegrrahaṇāt? "visudhvāpa" ityatra ṣatvaṃ na bhavati, evaṃ sati "viṣuṣupuḥ" ityatra kathaṃ ṣatvaṃ na bhaviṣyati, atrāpi hranarthakatvānnaiva ṣatvena bhavitavyam(), yathā visuṣvāpetyatra? ityatra āha supibhūto dvirucyate" ["ṣupi"--prāṃu.pāṭhaḥ] iti. pupītyetadrūpamāpannodvirucyata ityarthaḥ. svaperliṭ(), us(), dvirvacanam(), "asaṃyogālliṭ? kit? 1.2.5 iti kittvam(), vacyādisūtreṇa 6.1.15 samprasāraṇama. anena ṣatvam(). viṣup()usa iti sthita āntaratamyāt? ṣup? ityetasya dvirvacanam(), evaṃ pupibhūte dvirucyamāne viṣuṣupurityatrābhyāsasya ṣatvaṃ sidhyati pisuṣvāpetyatra ṣupibhūtasya dvirvacanaṃ nāsti; pupibhūtasyābhāvāt(). tadevaṃ kutaḥ samprasāraṇe hi kṛte ṣupibhūte bhavitavyam()? ṇalaḥ kittvābhāvāt? samprasāraṇameva māsti, kutaḥ punaḥ ṣatvam(). tasmāt? supotyetadeva dvirucyate yadyapyuttarakālaṃ samprasāraṇe kṛte supītyevaṃ bhavati, tathāpyanarthakatvāt? tasya mūrdhanyo na bhavatīti. tadevaṃ yadi kṛtasamprasāraṇasya ṇatvaṃ bhavati "visuṣvāpeti kena na" iti deśyamarthavadgrahaṇaparibhāṣā (vyā.pa.1) māśritya parihmatam().
nanu ca dvirvacane katrtavye ṣatvamasiddham(), tat? kimucyate "ṣupibhūto dvirucyate" iti? ata āha--"pūrvatrāsiddhīyam()" ityādi.
Tattvabodhinī1: supisūtisamā iti. `sūti'ti ktinnantaḥ. `same'ti pacādyajantaḥ. suṣupt Sū #267 See More supisūtisamā iti. `sūti'ti ktinnantaḥ. `same'ti pacādyajantaḥ. suṣuptiḥ.
suṣūtiḥ. suṣamā. viṣamaḥ. advirvacana iti. tena ṣatvasahitasya dvitvam.
supirūpābhāvāditi. `ekadeśavikṛtamananyava'diti tu na pravartate, tasya
sthānivatsūtraśeṣatvāt, ṣatvasya traipādikatvena tatkāryaṃ prati
sthānivattvā'bhāvādityāhuḥ. vastutastu `sthānivadādeśa' ityenaṃ prati tripādī
siddhetyuktam. tasmādiha samādhānāntaramūhramityanye. Tattvabodhinī2: suvinirdubhryaḥ supisūtisamāḥ 267, 8.3.88 supisūtisamā iti. "sūti"ti k See More suvinirdubhryaḥ supisūtisamāḥ 267, 8.3.88 supisūtisamā iti. "sūti"ti ktinnantaḥ. "same"ti pacādyajantaḥ. suṣuptiḥ. suṣūtiḥ. suṣamā. viṣamaḥ. advirvacana iti. tena ṣatvasahitasya dvitvam. supirūpābhāvāditi. "ekadeśavikṛtamananyava"diti tu na pravartate, tasya sthānivatsūtraśeṣatvāt, ṣatvasya traipādikatvena tatkāryaṃ prati sthānivattvā'bhāvādityāhuḥ. vastutastu "sthānivadādeśa" ityenaṃ prati tripādī siddhetyuktam. tasmādiha samādhānāntaramūhramityanye. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |