Kāśikāvṛttī1:
abhinisityetasmātuttarasya stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ
ś
See More
abhinisityetasmātuttarasya stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ
śabdasaṃjñāyāṃ gamyamānāyām. abhiniṣṣṭāno varṇaḥ, abhinistāno varṇaḥ.
abhiniṣṣṭāno visarjanīyaḥ, abhinistāno visarjanīyaḥ. śabdasaṃjñāyām iti kim?
abhinistanati mṛdaṅgaḥ. samāse iti ataḥprabhṛti nivṛttam.
Kāśikāvṛttī2:
abhinisaḥ stanaḥ śabdasaṃjñāyām 8.3.86 abhinisityetasmātuttarasya stanatisakāra
See More
abhinisaḥ stanaḥ śabdasaṃjñāyām 8.3.86 abhinisityetasmātuttarasya stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ śabdasaṃjñāyāṃ gamyamānāyām. abhiniṣṣṭāno varṇaḥ, abhinistāno varṇaḥ. abhiniṣṣṭāno visarjanīyaḥ, abhinistāno visarjanīyaḥ. śabdasaṃjñāyām iti kim? abhinistanati mṛdaṅgaḥ. samāse iti ataḥprabhṛti nivṛttam.
Nyāsa2:
abhinisaḥ stanaḥ śabadasaṃjñāyām?. , 8.3.86 anādeśasakāratvādaprāpta eva ṣatve v
See More
abhinisaḥ stanaḥ śabadasaṃjñāyām?. , 8.3.86 anādeśasakāratvādaprāpta eva ṣatve vacanam(). "ṣṭana śabde" (dhā.pā.461) iti bhauvādikasya grahaṇam(). "stana gadī devaśabde" ["gadī parivedane" (dhā.pā.1860)] (dhā.pā.1859) ityatasya caurādikasya tu na. tasya grahaṇe satyadantatvāt? "ata upadhāyāḥ" 7.2.116 iti na vṛddhirlabhyate. abhi, nis()--ityetābhyāmevedaṃ ṣatvaṃ vidhīyate. na hi vyastabhyāmuttarasya tasya stunatermūrdhanṣe kṛte śabdasaṃjñā gamyate. "abhinisa ityetasmāt()" ityādi. abhinisiti yo'yamupasargasamavāyastasmādityarthaḥ. "abhiniṣṭānaḥ" iti. abhinistavyate'nena, "akartari ca kārake saṃjñāyām()" 3.3.19 iti ghañ(). prādisamāsaḥ.
nanu ca samānādhikārādevābhiniḥstanatītyatra na bhaviṣyati. kimetannivṛttyarthena śabdasaṃjñāgrahaṇena? ityata āha--"samāsa ityataḥ prabhuti nivṛttam()" iti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents