Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मातुःपितुर्भ्यामन्यतरस्याम्‌ mātuḥpiturbhyāmanyatarasyām‌
Individual Word Components: mātuḥpiturbhyām anyatarasyām
Sūtra with anuvṛtti words: mātuḥpiturbhyām anyatarasyām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), samāse (8.3.80), svasā (8.3.84)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((svasṛ)) is optionally changed to ((ṣ)), after ((mātur)) and ((pitur)) in a compound. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39] optionally (anya-tará-syām) replaces [the non-padá-final 55 dental sibilant s 56 of the nominal stem 4.1.1 svásr̥- `sister' 84, co-occurring in composition 80 after 1.1.67 the nominal padá-s] mātúr and pitúr `mother's/father's' [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.80, 8.3.84, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:sāntābhyām ca iti vaktavyam |
2/9:iha api yathā syāt |
3/9:mātuḥṣvasā mātuḥsvasā |
4/9:pituḥṣvasā pituḥsvaseti |
5/9:mātuḥ pituḥ iti sāntagrahaṇānarthakyam ekadeśavikṛtasya ananyatvāt |*
See More


Kielhorn/Abhyankar (III,446.1-6) Rohatak (V,480)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mātur piturityetābhyām uttarasya svasṛśabdasya anyatarasyāṃ mūrdhanyādo bhavat   See More

Kāśikāvṛttī2: mātuḥpiturbhyāmanyatarasyām 8.3.85 mātur piturityetābhyām uttarasya svasṛśabdas   See More

Bālamanoramā1: pūrvaṇa nitye prāpte vikalpo'yam. alukpakṣe viśeṣamāha– mātuḥpitubhryāmanyatara Sū #968   See More

Bālamanoramā2: mātuḥpitubhryāmanyatarasyām 968, 8.3.85 pūrvaṇa nitye prāpte vikalpo'yam. alukpa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions