Kāśikāvṛttī1:
mātur piturityetābhyām uttarasya svasṛśabdasya anyatarasyāṃ mūrdhanyādeśo bhavat
See More
mātur piturityetābhyām uttarasya svasṛśabdasya anyatarasyāṃ mūrdhanyādeśo bhavati
samāse. mātuḥṣvasā, mātuḥsvasā. pituḥṣvasā, pituḥsvasā. mātuḥ pituḥ iti
rephāntayoretad grahaṇam. ekadeśavikṛtasya ananyatvād visarjanīyāntā sakārāntāt ca
ṣatvaṃ bhavati. samāse ityeva, vākye mā bhūt. mātuḥ svasā ityeva nityaṃ bhavati.
Kāśikāvṛttī2:
mātuḥpiturbhyāmanyatarasyām 8.3.85 mātur piturityetābhyām uttarasya svasṛśabdas
See More
mātuḥpiturbhyāmanyatarasyām 8.3.85 mātur piturityetābhyām uttarasya svasṛśabdasya anyatarasyāṃ mūrdhanyādeśo bhavati samāse. mātuḥṣvasā, mātuḥsvasā. pituḥṣvasā, pituḥsvasā. mātuḥ pituḥ iti rephāntayoretad grahaṇam. ekadeśavikṛtasya ananyatvād visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati. samāse ityeva, vākye mā bhūt. mātuḥ svasā ityeva nityaṃ bhavati.
Bālamanoramā1:
pūrvaṇa nitye prāpte vikalpo'yam. alukpakṣe viśeṣamāha–
mātuḥpitubhryāmanyatara Sū #968
See More
pūrvaṇa nitye prāpte vikalpo'yam. alukpakṣe viśeṣamāha–
mātuḥpitubhryāmanyatarasyām. `mātṛpitṛbhyāmanyatarasyām. `mātṛpitṛbhyāṃ svase'ti
pūrvasūtrātsvasetyanuvartate. ṣaṣṭha\ufffdrthe pratamā. `saheḥ sāḍaḥ saḥ' iti
sūtrātsa iti ṣaṣṭa\ufffdntaṃ padamanuvartate. `apadāntasya mūrdhanyaḥ' ityadhikṛtam.
tadāha–ābhyāmiti. `mātuḥ' `pitu'riti ṣaṣṭha\ufffdntābhyāmityarthaḥ. samāse iti.
`samāse'ṅguleḥ saṅgaḥ' ityatastadanuvṛtteriti bhāvaḥ. `mātuḥṣvasā'`pituḥṣvase'ti
aluki ṣatve rūpam. `mātuḥsvasā'`pituḥsvase'tyaluki ṣatvābhāve rūpam. lukpakṣe
tviti. `viśeṣo vakṣyate' iti śeṣaḥ.
Bālamanoramā2:
mātuḥpitubhryāmanyatarasyām 968, 8.3.85 pūrvaṇa nitye prāpte vikalpo'yam. alukpa
See More
mātuḥpitubhryāmanyatarasyām 968, 8.3.85 pūrvaṇa nitye prāpte vikalpo'yam. alukpakṣe viśeṣamāha--mātuḥpitubhryāmanyatarasyām. "mātṛpitṛbhyāmanyatarasyām. "mātṛpitṛbhyāṃ svase"ti pūrvasūtrātsvasetyanuvartate. ṣaṣṭha()rthe pratamā. "saheḥ sāḍaḥ saḥ" iti sūtrātsa iti ṣaṣṭa()ntaṃ padamanuvartate. "apadāntasya mūrdhanyaḥ" ityadhikṛtam. tadāha--ābhyāmiti. "mātuḥ" "pitu"riti ṣaṣṭha()ntābhyāmityarthaḥ. samāse iti. "samāse'ṅguleḥ saṅgaḥ" ityatastadanuvṛtteriti bhāvaḥ. "mātuḥṣvasā""pituḥṣvase"ti aluki ṣatve rūpam. "mātuḥsvasā""pituḥsvase"tyaluki ṣatvābhāve rūpam. lukpakṣe tviti. "viśeṣo vakṣyate" iti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents