Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मातृपितृभ्यां स्वसा mātṛpitṛbhyāṃ svasā
Individual Word Components: mātṛpitṛbhyām svasā
Sūtra with anuvṛtti words: mātṛpitṛbhyām svasā pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), samāse (8.3.80)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((svasṛ)) is changed to ((ṣ)) after ((mātṛ)) and ((pitṛ)) in a compound. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the nominal stem 4.1.1] svásr̥- `sister' [co-occurring in composition 80 after 1.1.67 the nominal stems 4.1.1] mātŕ- `mother' and pitŕ- `father' [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.80, 8.3.56


Commentaries:

Kāśikāvṛttī1: mātṛ pitṛ ityetābhyām uttarasya svasṛsakārasya samāse mūrdhanyādeśo bhavati. māt   See More

Kāśikāvṛttī2: mātṛpitṛbhyāṃ svasā 8.3.84 mātṛ pitṛ ityetābhyām uttarasya svasṛsakārasya samās   See More

Nyāsa2: mātupitṛbhyāṃ svasā. , 8.3.84 "mātṛpitṛbhyām()" iti. "abhyahita   See More

Bālamanoramā1: mātṛpitṛbhyāṃ svasā. svasuriti. sūtre ṣaṣṭha\ufffdrthe prathameti bhāvaḥ. mātṛṣ Sū #1055   See More

Bālamanoramā2: mātṛpitṛbhyāṃ svasā 1055, 8.3.84 mātṛpitṛbhyāṃ svasā. svasuriti. sūtreaṣṭha()r   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions