Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ज्योतिरायुषः स्तोमः jyotirāyuṣaḥ stomaḥ
Individual Word Components: jyotirāyuṣaḥ stomaḥ
Sūtra with anuvṛtti words: jyotirāyuṣaḥ stomaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), samāse (8.3.80)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) of ((stomaḥ)) is changed to ((ṣ)) after ((jyotis)) and ((āyus)) in a compound. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the nominal stem 4.1.1] stóma- `praise' [co-occurring after 1.1.67 the nominal stems 4.1.1] jyót-is- `light' or āy-us- `life-span' [in composition 90, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.80, 8.3.56


Commentaries:

Kāśikāvṛttī1: jyotisāyusityetābhyām uttarasy stomasakārasya mūrdhanyādeśo bhavati sase. jyot   See More

Kāśikāvṛttī2: jyotirāyuṣaḥ stomaḥ 8.3.83 jyotisāyusityetābhyām uttarasy stomasakārasya rdha   See More

Nyāsa2: jyotirāyuṣaḥ stomaḥ. , 8.3.83 "jyotiḥṣṭīmaḥ, āyuḥruṭomaḥ" iti.aṣṭhos   See More

Bālamanoramā1: jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅguleḥ saṅgaḥ, bhīroḥ sthānaṃ, jyotiṣaḥ s Sū #1006   See More

Bālamanoramā2: jyotirāyuṣaḥ stomaḥ 1006, 8.3.83 jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅgulesa   See More

Tattvabodhinī1: jyotiṣaḥ stoma iti. iha `jyotiḥ stomo'ya'miti prakatyudāhartumucitam. Sū #854

Tattvabodhinī2: jyotirāyuṣaḥ stomaḥ 854, 8.3.83 jyotiṣaḥ stoma iti. iha "jyotiḥ stomo'ya&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions