Kāśikāvṛttī1:
jyotisāyusityetābhyām uttarasy stomasakārasya mūrdhanyādeśo bhavati samāse.
jyot
See More
jyotisāyusityetābhyām uttarasy stomasakārasya mūrdhanyādeśo bhavati samāse.
jyotiṣtomaḥ. āyuṣṭomaḥ. samāse ityeva, jotiḥ stomaṃ darśayati.
Kāśikāvṛttī2:
jyotirāyuṣaḥ stomaḥ 8.3.83 jyotisāyusityetābhyām uttarasy stomasakārasya mūrdha
See More
jyotirāyuṣaḥ stomaḥ 8.3.83 jyotisāyusityetābhyām uttarasy stomasakārasya mūrdhanyādeśo bhavati samāse. jyotiṣtomaḥ. āyuṣṭomaḥ. samāse ityeva, jotiḥ stomaṃ darśayati.
Nyāsa2:
jyotirāyuṣaḥ stomaḥ. , 8.3.83 "jyotiḥṣṭīmaḥ, āyuḥruṭomaḥ" iti. ṣaṣṭhos
See More
jyotirāyuṣaḥ stomaḥ. , 8.3.83 "jyotiḥṣṭīmaḥ, āyuḥruṭomaḥ" iti. ṣaṣṭhosamāsaḥ. sakārasya rutvama, visarjanīyaḥ, "vā śari" (83.36) iti pakṣe sakāraḥ. tasya takārasya ca ṣṭutvam()॥
Bālamanoramā1:
jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅguleḥ saṅgaḥ, bhīroḥ sthānaṃ,
jyotiṣaḥ s Sū #1006
See More
jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅguleḥ saṅgaḥ, bhīroḥ sthānaṃ,
jyotiṣaḥ stomaḥ,āyuṣaḥstoma ityādyarthe pratyāsattyā tayoḥ padayoḥ samāse sati
uttarapadasthasya sasya ṣa ityarthaḥ. taddhvanayan pratyudāharati–aṅguleḥ saṅga ityādi.
neha `iṇko'rityanuvartate, vyākhyānāt.
Bālamanoramā2:
jyotirāyuṣaḥ stomaḥ 1006, 8.3.83 jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅguleḥ sa
See More
jyotirāyuṣaḥ stomaḥ 1006, 8.3.83 jyotirāyuṣaḥ stomaḥ. atra trisūtryām-aṅguleḥ saṅgaḥ, bhīroḥ sthānaṃ, jyotiṣaḥ stomaḥ,āyuṣaḥstoma ityādyarthe pratyāsattyā tayoḥ padayoḥ samāse sati uttarapadasthasya sasya ṣa ityarthaḥ. taddhvanayan pratyudāharati--aṅguleḥ saṅga ityādi. neha "iṇko"rityanuvartate, vyākhyānāt.
Tattvabodhinī1:
jyotiṣaḥ stoma iti. iha `jyotiḥ stomo'ya'miti prakatyudāhartumucitam. Sū #854
Tattvabodhinī2:
jyotirāyuṣaḥ stomaḥ 854, 8.3.83 jyotiṣaḥ stoma iti. iha "jyotiḥ stomo'ya&qu
See More
jyotirāyuṣaḥ stomaḥ 854, 8.3.83 jyotiṣaḥ stoma iti. iha "jyotiḥ stomo'ya"miti prakatyudāhartumucitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents