Kāśikāvṛttī1:
sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. bhīruṣṭhānam. samāse ity
See More
sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. bhīruṣṭhānam. samāse ityeva,
bhīroḥ sthānaṃ paśya.
Kāśikāvṛttī2:
bhīroḥ sthānam 8.3.81 sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. b
See More
bhīroḥ sthānam 8.3.81 sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. bhīruṣṭhānam. samāse ityeva, bhīroḥ sthānaṃ paśya.
Nyāsa2:
bhīroḥ sthānam?. , 8.3.81 "bhīruṣṭhānam()" iti. adhikaraṇasādhanana st
See More
bhīroḥ sthānam?. , 8.3.81 "bhīruṣṭhānam()" iti. adhikaraṇasādhanana sthānaśabdena ṣaṣṭhīsamāsaḥ.
pṛthagyogakaraṇa yathāsaṃkhyabhāvanivṛttyartham(). ekayoge hi nimittanimittanoḥ māmye'pi satyasvaritatvādyathāsaṃkyabhāvaḥ syāt(). atha tadartha svaritatvaṃ pratijñāyate; ["pratijñāyete"--kāṃu.pāṭhaḥ] tato yogavibhāgakaraṇaṃ vaicitryārtham()॥
Bālamanoramā1:
bhīroḥ sthānam. Sū #1005
Bālamanoramā2:
bhīroḥ sthānam 1005, 8.3.81 bhīroḥ sthānam.
Tattvabodhinī1:
bhīroḥ sthānamiti. visarjanīyavyavadhāne'pi ṣatvaprāptirasti. Sū #853
Tattvabodhinī2:
bhīroḥ sthānam 853, 8.3.81 bhīroḥ sthānamiti. visarjanīyavyavadhāne'pi ṣatvaprāp
See More
bhīroḥ sthānam 853, 8.3.81 bhīroḥ sthānamiti. visarjanīyavyavadhāne'pi ṣatvaprāptirasti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents