Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भीरोः स्थानम् bhīroḥ sthānam
Individual Word Components: bhīroḥ sthānam (ṣaṣṭhyāḥ sthāne prathamā)
Sūtra with anuvṛtti words: bhīroḥ sthānam (ṣaṣṭhyāḥ sthāne prathamā) pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), samāse (8.3.80)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is substituted for the ((s)) of ((sthānaA)) when preceded by ((bhīru)) in a compound. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant of the nominal stem 4.1.4] sthā-na- `place' [co-occurring after 1.1.67 the nominal stem 4.1.4] bhī-rú- `timid, cowardly' [in composition 80, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.80, 8.3.56


Commentaries:

Kāśikāvṛttī1: sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. bhīruṣṭhānam. sase ity   See More

Kāśikāvṛttī2: bhīroḥ sthānam 8.3.81 sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati. b   See More

Nyāsa2: bhīroḥ sthānam?. , 8.3.81 "bhīruṣṭhānam()" iti. adhikaraṇasādhanana st   See More

Bālamanoramā1: bhīroḥ sthānam. Sū #1005

Bālamanoramā2: bhīroḥ sthānam 1005, 8.3.81 bhīroḥ sthānam.

Tattvabodhinī1: bhīroḥ sthānamiti. visarjanīyavyavadhāne'pi ṣatvaprāptirasti. Sū #853

Tattvabodhinī2: bhīroḥ sthānam 853, 8.3.81 bhīroḥ sthānamiti. visarjanīyavyavadhāne'piatvaprāp   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions