Kāśikāvṛttī1:
iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhava
See More
iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati
vibhāṣā. laviṣīḍhvam, laviṣīdhvam. paviṣīḍhavam, paviṣīdhvam. luṅ alaviḍhavam,
alavidhvam. liṭ luluviḍhve, luluvidhve. iṇaḥ ityeva, āsiṣīdhvam. atha iha kathaṃ
bhavitavyam, upadidīyidhve? kecidāhuḥ, iṇantādaṅgāduttarasya iṭa ānantaryaṃ yuṭā
vyavahitam iti na bhavitavyaṃ ḍhatvena iti. apareṣāṃ darśanam, aṅgātiti nivṛttam, iṇaḥ
ityanuvartate, tataśca yakārādeva inaḥ paro 'nantaraḥ iṭiti pakṣe bhavitavyaṃ mūrdhanyena
iti.
Kāśikāvṛttī2:
vibhāṣā iṭaḥ 8.3.79 iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasy
See More
vibhāṣā iṭaḥ 8.3.79 iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā. laviṣīḍhvam, laviṣīdhvam. paviṣīḍhavam, paviṣīdhvam. luṅ alaviḍhavam, alavidhvam. liṭ luluviḍhve, luluvidhve. iṇaḥ ityeva, āsiṣīdhvam. atha iha kathaṃ bhavitavyam, upadidīyidhve? kecidāhuḥ, iṇantādaṅgāduttarasya iṭa ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena iti. apareṣāṃ darśanam, aṅgātiti nivṛttam, iṇaḥ ityanuvartate, tataśca yakārādeva inaḥ paro 'nantaraḥ iṭiti pakṣe bhavitavyaṃ mūrdhanyena iti.
Nyāsa2:
vibhāṣeṭaḥ. , 8.3.79 kvacit? pūrveṇa nitye prāpte, kvacidaprāpta eva vikalpārtha
See More
vibhāṣeṭaḥ. , 8.3.79 kvacit? pūrveṇa nitye prāpte, kvacidaprāpta eva vikalpārtha vacanam(). etaccodāharaṇe vyaktokariṣyāmaḥ. atreṇgrahaṇamiṭo viśeṣaṇam(), so'pi ṣodhvamādonām(), te'pi dhakārasyeti darśayannāha--"iṇaḥ parasmāt()" ityādi. nanu ṣīdhvamo liṭaśceḍapekṣaṃ paratvaṃ na sambhavati, tasya tadgrahaṇena grahaṇāt()? yadyapi śāstrakṛtaṃ na sambhavati, tathāpi śrutikṛtaṃ tu sambhavatyevetyadoṣaḥ. "laviṣīdhvam(), laviṣīḍhvam()" iti. atra ṣīdhvaṃśabdasyeṭi kṛte tasya tadgrahaṇena grahaṇādvyavadhānaṃ nāstīti pūrveṇa nityaṃ prāpnoti. "alavidhvam()" ityatrāpi sica eveḍāgamaḥ kriyate, na luṅa iti tasya tadgrahaṇenāgrahaṇāt? pūrveṇa na prāpnoti. "luluviḍhve" ityatrāpi liṭa eveḍāgama iti tasya tadgrahaṇena grahaṇādasati vyadadhāne pūrveṇa nityaṃ prāpnoti.
"āsiṣīdhvam()" iti. "āsa upadaśane" (dhā.pā.1021), liṅ(), sovuṭ(), dhātusakārasyeṇo'sanni veśādiṇaḥ paro'troḍāgamo na bhavati.
"atheha kathaṃ bhavitavyam()" iti. kimatrānena vikalpena bhavitavyam()? uta nityena bhavitavyamityabhiprāyaḥ. "dīṅ? kṣaye" (dhā.pā.1134), liṭ(), krādiniyamādiṭ? 7.2.13. "dīṅo yuḍaci kṅiti" 6.4.63 iti guṭ(), ṭerettavam(). upadidīyidhva iti sthite kecidāhunaṃ bhavitavyamevātra ḍhatvavikalpena; iṇantādaṅgādiṭo yadānantarya tasya yuṭā vyavahitatvāta. samudāyabhakto hrasau yuṭ? samudāyameva na vyavadadhāti. avayavaṃ tu vyavadadhātyeva. atha pūrveṇa nityaṃ kasmānna bhavati? atreṇantādaṅgāduttaro liṭ(), satsambandhī ca dhakāra iti bhavitavyam(). tathā ca vṛttikṛtā sūtrārtho darśitaḥ. atha tu neṣyate, tato vibhāṣāgrahaṇaṃ pūrveṇāsambandhanīyam(). sā ca vyavasthitavibhāṣaḥ, teneha na bhavati. evamanyatra tu nityameva bhaviṣyati. "apareṣām()" ityādi. yadāṅgagrahaṇamiha nivṛttam(), iṇa ityetadevānuvatrtate, tadeṇaiva kevaleneḍāgamo viśeṣyate--iṇaḥ paro ya iḍiti. evañcātra bhavitavyameva pākṣikeṇa ḍhatvena. bhavati hratra yakārādiṇa uttaro'nantaraśceḍāgamaḥ॥
Laghusiddhāntakaumudī1:
iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ. kāmayiṣīḍhvam,
kā Sū #529
See More
iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ. kāmayiṣīḍhvam,
kāmayiṣīdhvam. kamiṣīṣṭa. kamiṣīdhvam..
Laghusiddhāntakaumudī2:
vibhāṣeṭaḥ 529, 8.3.79 iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍ
See More
vibhāṣeṭaḥ 529, 8.3.79 iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ. kāmayiṣīḍhvam, kāmayiṣīdhvam. kamiṣīṣṭa. kamiṣīdhvam॥
Bālamanoramā1:
vibhāṣeṭaḥ. `iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ' ityanuvartate. `apadāntasye039;ty Sū #165
See More
vibhāṣeṭaḥ. `iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ' ityanuvartate. `apadāntasye'tyato mūrdhanya
iti ca. tadāha– iṇaḥ paro ya iḍityādi. iṇantādaṅgādityarthaḥ. ayiṣīḍhvamiti. luṅo
dhvami cleḥ sici āṭi vṛddhau sica iṭi `dhi ce'ti salopaḥ. dhvama
ivarṇāntādaṅgātparatvānnitye prāpte vikalpaḥ. aṅgāditi. nivṛttamiti
kecit.
Bālamanoramā2:
vibhāṣeṭaḥ 165, 8.3.79 vibhāṣeṭaḥ. "iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ" ityanuva
See More
vibhāṣeṭaḥ 165, 8.3.79 vibhāṣeṭaḥ. "iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ" ityanuvartate. "apadāntasye"tyato mūrdhanya iti ca. tadāha-- iṇaḥ paro ya iḍityādi. iṇantādaṅgādityarthaḥ. ayiṣīḍhvamiti. luṅo dhvami cleḥ sici āṭi vṛddhau sica iṭi "dhi ce"ti salopaḥ. dhvama ivarṇāntādaṅgātparatvānnitye prāpte vikalpaḥ. aṅgāditi. nivṛttamiti kecit.
Tattvabodhinī1:
luhliṭāṃ dhasyeti. liṭi lilihiḍhve. lilihidhve. Sū #138
Tattvabodhinī2:
vibhāṣeṭaḥ 138, 8.3.79 luhliṭāṃ dhasyeti. liṭi lilihiḍhve. lilihidhve.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents