Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ iṇaḥ ṣīdhvaṃluṅ‌liṭāṃ dho'ṅgāt‌
Individual Word Components: iṇaḥ ṣīdhvaṃluṅ‌liṭām dhaḥ aṅgāt
Sūtra with anuvṛtti words: iṇaḥ ṣīdhvaṃluṅ‌liṭām dhaḥ aṅgāt pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The cerebral sound is substituted in the room of the ((dh)) of ((ṣīdhvam)), and of the Personal-endings of the Aorist and the Perfect, after a stem ending in ((iṇ)) (a vowel other than ((a))). Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 phoneme (ḍh)] replaces the phoneme dh of (the lIṄ) l-substitute ṣī-dhvam and the l-substitute (dhvam) of iUṄ and lIṬ [introduced after 3.1.2 a verbal] áṅga (= pre-affixal stem) [ending in 1.1.72] a vowel other than the phoneme-class /a/ (iṆ²) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:iṇgrahaṇam kimartham |
2/4:iṇgrahaṇam ḍhatve kavarganivṛttyartham |*
3/4:iṇghrahaṇam kriyate kavargāt ḍhatvam mā bhūt iti |
4/4:pakṣīdhvam yakṣīdhvam
See More


Kielhorn/Abhyankar (III,444.5-9) Rohatak (V,476)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mūrdhanyaḥ iti vartate. iṇantādaṅgātuttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāratasya    See More

Kāśikāvṛttī2: iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt 8.3.78 mūrdhanyaḥ iti vartate. iṇantādaṅtuttar   See More

Nyāsa2: iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt?. , 8.3.78 "iṇantādaṅgāduttareṣām()" ity   See More

Laghusiddhāntakaumudī1: iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt.. edhāñcakṛḍhve. edhāñcakr Sū #516   See More

Laghusiddhāntakaumudī2: iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 516, 8.3.78 iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭādh   See More

Bālamanoramā1: iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣāṃ dvandvaḥ. `dhaḥ' iti ṣaṣṭha\ufffdekavaca Sū #93   See More

Bālamanoramā2: iṇaḥ ṣīdhvaṃluṅ?liṭāṃ dho'ṅgāt 93, 8.3.78 iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣādvan   See More

Tattvabodhinī1: `iṇko'rityadhikāre'pi punariṇgrahaṇaṃ kavargātparasya mābhūdityetadartham. Sū #72   See More

Tattvabodhinī2: iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 72, 8.3.78 "iṇko"rityadhikāre'pi punariṇ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions