Kāśikāvṛttī1:
mūrdhanyaḥ iti vartate. iṇantādaṅgātuttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya
See More
mūrdhanyaḥ iti vartate. iṇantādaṅgātuttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya
mūrdhanyādeśo bhavati. cyoṣīḍhvam, ploṣīḍhvam. luṅ acyoḍhvam. aploḍhvam. liṭ
cakṛḍhve. vavṛḍhve. iṇkoḥ iti vartamāne punariṇgrahaṇaṃ kavarganivṛttyartham.
pakṣīdhvam. yakṣīdhvam. ṣīdhvaṃluṅliṭām iti kim? studhve. astudhvam.
aṅgātiti kim? pariveviṣīdhvam. arthavadgrahaṇādapi siddham? tat tu nāśritam.
Kāśikāvṛttī2:
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt 8.3.78 mūrdhanyaḥ iti vartate. iṇantādaṅgātuttar
See More
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt 8.3.78 mūrdhanyaḥ iti vartate. iṇantādaṅgātuttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati. cyoṣīḍhvam, ploṣīḍhvam. luṅ acyoḍhvam. aploḍhvam. liṭ cakṛḍhve. vavṛḍhve. iṇkoḥ iti vartamāne punariṇgrahaṇaṃ kavarganivṛttyartham. pakṣīdhvam. yakṣīdhvam. ṣīdhvaṃluṅliṭām iti kim? studhve. astudhvam. aṅgātiti kim? pariveviṣīdhvam. arthavadgrahaṇādapi siddham? tat tu nāśritam.
Nyāsa2:
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt?. , 8.3.78 "iṇantādaṅgāduttareṣām()" ity
See More
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt?. , 8.3.78 "iṇantādaṅgāduttareṣām()" ityādanā iṇantamaṅgaṃ ṣīṣvaṃluṅlaṭāṃ viśeṣaṇam(). te'pi dhakārasyeti darśayati. atha dhakārasyaiveṇantamaṅgaṃ viśeṣaṇaṃ kasmānna vijñāyate--iṇantāduttaro yo dhakāra iti? evaṃ manyate--iṇantasyāṅgasya dhakāraviśeṣaṇatve sati cyoṣīḍhavam(), ploṣīḍhvamityatra na syāt(); ṣīśabdena vyavadhānāt(). athāpi "yena nāvyavadhānaṃ tena vyavahite'pi vacanaprāmāṇmāt()" (vyā.pa.46) ityekena ṣīśabdena vyavadhāne'pi syādeva. evamapi vacanaprāmācyādarthapratipattau mandadhiyaḥ pratipattigauravaṃ syāt(). ṣīdhvamādiṣu viśeṣyamāṇeṣu nāyaṃ doṣa iti teṣāmevāṅgamiṇantaṃ viśeṣaṇaṃ yuktam(). guṇatvādayuktamiti cet? syādetat()--dhakārasya kāryitvāt? taiśca viśeṣyamāṇatvāt? prādhānyam(). teṣāṃ tu viparyayādguṇābhāvaḥ. tasmāddhakārasyaiveṇantamaṅgaṃ viśeṣaṇaṃ nyāyyam(). etacca na; yatra hi viśeṣaṇena saha sambandhamanubhūya gumaḥ pradhānasya bhūyāṃsamupakāraṃ karttuṃ samartho bhavati, tatra viśeṣaṇena ca saha tāvadapradhānena praṇamaṃ sambandhamanubhavati. paścāt? pradhānena sambandham(). tathā ca--
guṇaḥ kṛtātmasaṃskāraḥ pradhānaṃ pratipadyate.
pradhānasyopakāre hi tathā bhūyasi vatrtate॥ iti.
iha ceṇantenāṅgena ṣīṣvamādayo viśeṣitā dhakārasya viśiṣṭamupakāraṃ pratipattigauravadoṣarahitaṃ kāryaviśeṣaṃ pratipādayanti. tasmādiṇviśiṣṭenāṅgana ṣīdhvamādaya eva viśeṣyante. taiśca dhakāra ityetadeva yuktaṃ bhavati. "cyoṣīḍhavam(), ploṣoḍhvam()" iti. cyuṅpluṅbhyāmāśiṣi liṅ(), sīyuṭ(), dhvam(), "ekācaḥ" 7.2.10 ityādineṭaprataṣedhaḥ, guṇaḥ. "acyoḍhavam(), aploḍhavam()" iti. "dhi ca" 8.2.25 iti sakāralopaḥ "cakṛḍhve, vavṛḍhve" iti. kṛño vṛño liṭ(). "kusṛbhṛvṛ" 7.2.13 ityādineṭpratiṣedhaḥ. dvirvacanamabhyāsakāryam().
nanu cānuvatrtata eveha "iṇkoḥ" 8.3.57 iti pūrvakamiṇgrahaṇam(). kathaṃ punariṇgrahaṇaṃ kriyate? tvāha--"iṇgrahaṇam()" ityādi. taddhi pūrvakamiṇgrahaṇaṃ kavargeṇa saha sambaddham(), atastadanuvṛttau tasyāpyanuvṛttiḥ syāt(). tasmat? tannivṛttyarthaṃ punariṇgrahaṇamiha kriyate. "pakṣīdhdham(), yakṣīdhvam()" yakṣīdhvam()" iti. paciyajibhyāmāśiṣi liṅ(), "coḥ kuḥ" 8.2.30 iti kutvam(), tasmin? kṛte kavargasyeha nivṛttatvānmūrdhanyo na bhavati. "studhvam()" iti. stoterloṭ(), adāditvācchapo luk(). "astudhvam()" iti. laṅ(). "pariveviṣodhvam()" iti. "viṣlṛ ṣyāptau" (dhā.pā.1095), vidhyādiliṅa, sīyuṭ(); tasya "juhotyādibhyaḥ" 2.4.75 iti śluḥ, "ślau" 6.1.10 iti dvirvacanam(), "ṇijāṃ["nijāṃ" iti--prāṃu.prāṭhaḥ] trayāṇaṇam()" 7.4.75 ityabhyāsasya guṇaḥ, "liṅaḥ salopo'nantyasya" 7.2.79 iti sakārasya lopaḥ, "lopo vyorvali" 6.1.64 iti yakāralopaḥ. atra dhātuṣakārasya īdhvaṃśabdasya ca yaḥ samudāyastadātmakaḥ ṣīdhvaṃśabdo'sti, na tvasāviṇantāvaṅgāduttaraḥ. tathā hi--veviṣityasyāṅgasaṃjñā, na tu veṣītyetāvānmātrāsya ṣakārātpūrvabhāgasya.
"arthavadgrahaṇādapyetat? siddham()" ["etat()"--nāsti kāśikāyām()] iti. codakasyaitadvacanam(). mṛhrate'neneti grahaṇam(), arthayato grahaṇamarthavadgrahaṇam(). tatpunaḥ "arthavadgrahaṇe nānarthakasya" (vyā.pa.1) iti paribhāṣāsūtram(). tato'pi pariveviṣīdhvamityetat? siddham(). arthavadgrahaṇaparibhāṣayā (vyā.pa.1) arthavata eva ṣodhvaṃśabdasya grahaṇe satyasyaiva ḍhatvena bhavitavyam(). na ce ha ṣīdhrvaśabdo'rthavān(), kiṃ tarhi? tadavayava īdhrvaśabdaḥ; tatkimetannivṛttyarthenāṅgagrahaṇenetyabhiprāyaḥ. atrottaramāha--"etattu nāśritam()" iti. etaditi "arthavadgrahaṇe nānarthakasya" (vyā.pa.1) iti bhāṣāvacanam().
atha vā--gṛhītiḥ=grahaṇam(), arthavato grahaṇamiti ṣaṣṭhīsamāsaḥ. ato'pyetat? siddhamitīha pūrvaka evābhiprāyaḥ. "etattu nāśritam()" [tattu nāśritam()--kāśikā] ityuttaram(). etadardhavato grahaṇamiti nāśratam; arthavadgrahaṇaparibhāṣāyā (vyā.pa.1) anāśrayaṇāt(). tadanāśrayaṇaṃ tu pratipattigauravadoṣaparihārāya. sūtrānupāttavacanāśrayeṇa hrabhīṣṭamarva pratipadyamānasya manvadhiyaḥ pratipattuḥ pratipattigauravaṃ syāt(). iha tvaṅgagrahaṇe kriyamāṇe sukhata evābhimato'rthaḥ pratīyate. liṅgrahaṇa eva katrtavye ṣīdhvaṃgrahaṇamasya rūpasya yo dhakārastasya yatā syāt(). tenāyīdhvam(), stuvīdhvamityatra na bhavati॥
Laghusiddhāntakaumudī1:
iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt.. edhāñcakṛḍhve.
edhāñcakr Sū #516
See More
iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt.. edhāñcakṛḍhve.
edhāñcakre. edhāñcakṛvahe. edhāñcakṛmahe. edhāmbabhūva. edhāmāsa. edhitā. edhitārau.
edhitāraḥ. edhitāse. edhitāsāthe..
Laghusiddhāntakaumudī2:
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 516, 8.3.78 iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dh
See More
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 516, 8.3.78 iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt॥ edhāñcakṛḍhve. edhāñcakre. edhāñcakṛvahe. edhāñcakṛmahe. edhāmbabhūva. edhāmāsa. edhitā. edhitārau. edhitāraḥ. edhitāse. edhitāsāthe॥
Bālamanoramā1:
iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣāṃ dvandvaḥ. `dhaḥ' iti ṣaṣṭha\ufffdekavaca Sū #93
See More
iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣāṃ dvandvaḥ. `dhaḥ' iti ṣaṣṭha\ufffdekavacanam. `iṇa'
ityaṅgaviśeṣaṇam. tadantavidhiḥ. `apadāntasya mūrdhanya' ityadhikṛtaṃ. tadāha–
iṇantādityādinā. dhakārasya ḍhakāro mūrdhanyaḥ, ghoṣasaṃvāranādamahāprāṇaprayatnasāmyāt.
tadāha–edhāṃcakṛñaḍhva iti. uttamapuruṣaikavacane iṭi etve pūrvavat dvitvādau kṛte
rūpamāha– edhāṃcakri iti. edhāṃcakṛvaha iti. liṭo vahibhāve etve dvitvādi pūrvavat.
evaṃ loṭi mahibhāve dvitvādi pūrvavat. sarvatrā'saṃyogālliṭkaditi
kittvādguṇā'bhāvaḥ. atha bhūdhātorliḍantasyānuprayoge udāharati– edhāṃbabhūveti.
edhāñcakra ityanena samānārthakam, anuprayujyamānasya bhūdhātoḥ
kriyāsāmānyārthakatvāt. nanvasteranuprayoge
liḍādeśasyādrdhadhātukatvādasterbhūrityādrdhadhātuke vihito bhūbhāvuḥ kuto na
syādityata āha–anuprayogeti. kṛñcānuprayujyata ityatra pratyāhāramāśritya
kṛbhvastīnāmanuprayogavidhisāmathryādasdhātorbhūbhāvo netyarthaḥ. tadevopapādayati-
- anyatheti. anuprajyamānasyā'sterbhūbhāvābhyupame kṛñcānuprayujyata
ityanuprayogavidau `krascānuprayujyate' iti vā, `kṛbhu cānuprayujyate' iti vā
brāūyāt. tāvatā edhāṃbabhūveti siddherityarthaḥ. yadyapi `kṛ'ñityutaktvau
lāghavamasti tathāpi ekasyaiva bhavateradhikasya lābhāya kṛñiti pratyāhārakleśo na kartavya iti
bhāva. ata evā'ta utsārvadhātuka iti sūtrabhāṣye'nuprayoge bhūbhāvena asterabādhanamiti
bhāṣyaṃ saṅgacchate.
Bālamanoramā2:
iṇaḥ ṣīdhvaṃluṅ?liṭāṃ dho'ṅgāt 93, 8.3.78 iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣāṃ dvan
See More
iṇaḥ ṣīdhvaṃluṅ?liṭāṃ dho'ṅgāt 93, 8.3.78 iṇaḥ ṣīdhvaṃ. ṣīdhvaṃ luṅliṭ eṣāṃ dvandvaḥ. "dhaḥ" iti ṣaṣṭha()ekavacanam. "iṇa" ityaṅgaviśeṣaṇam. tadantavidhiḥ. "apadāntasya mūrdhanya" ityadhikṛtaṃ. tadāha--iṇantādityādinā. dhakārasya ḍhakāro mūrdhanyaḥ, ghoṣasaṃvāranādamahāprāṇaprayatnasāmyāt. tadāha--edhāṃcakṛñaḍhva iti. uttamapuruṣaikavacane iṭi etve pūrvavat dvitvādau kṛte rūpamāha-- edhāṃcakri iti. edhāṃcakṛvaha iti. liṭo vahibhāve etve dvitvādi pūrvavat. evaṃ loṭi mahibhāve dvitvādi pūrvavat. sarvatrā'saṃyogālliṭkaditi kittvādguṇā'bhāvaḥ. atha bhūdhātorliḍantasyānuprayoge udāharati-- edhāṃbabhūveti. edhāñcakra ityanena samānārthakam, anuprayujyamānasya bhūdhātoḥ kriyāsāmānyārthakatvāt. nanvasteranuprayoge liḍādeśasyādrdhadhātukatvādasterbhūrityādrdhadhātuke vihito bhūbhāvuḥ kuto na syādityata āha--anuprayogeti. kṛñcānuprayujyata ityatra pratyāhāramāśritya kṛbhvastīnāmanuprayogavidhisāmathryādasdhātorbhūbhāvo netyarthaḥ. tadevopapādayati-- anyatheti. anuprajyamānasyā'sterbhūbhāvābhyupame kṛñcānuprayujyata ityanuprayogavidau "krascānuprayujyate" iti vā, "kṛbhu cānuprayujyate" iti vā brāūyāt. tāvatā edhāṃbabhūveti siddherityarthaḥ. yadyapi "kṛ"ñityutaktvau lāghavamasti tathāpi ekasyaiva bhavateradhikasya lābhāya kṛñiti pratyāhārakleśo na kartavya iti bhāva. ata evā'ta utsārvadhātuka iti sūtrabhāṣye'nuprayoge bhūbhāvena asterabādhanamiti bhāṣyaṃ saṅgacchate.
Tattvabodhinī1:
`iṇko'rityadhikāre'pi punariṇgrahaṇaṃ kavargātparasya mābhūdityetadartham. Sū #72
See More
`iṇko'rityadhikāre'pi punariṇgrahaṇaṃ kavargātparasya mābhūdityetadartham. tenehana
na- pakṣīdhvam. aṅgātpareṣāmiti. `vihitānā'mityuktau tu dāño luṅi
adiḍḍhvamityatrā'vyāptiḥ syāt, lihaduhanahāṃ tu ḍhatvaghatvadhatveṣu likṣīdhvaṃ
dhukṣīdhvaṃ natsīdhvamityatrātivyāptiśca syāditi bodhyam. aṅgāt kim ?.
veviṣīdhvam. yadyapyarthavataḥ ṣīdhvamityasya grahaṇātkṛṣīḍhvamityādāveva
bhavennatvatra, tathāpyarthavadgrahamaparibhāṣā kvacinna pravartata iti
jñāpanārthamidamuktam. tena `aninasmangrahaṇānī'ti siddham. edhāṃbabhūvetyādi.
`āmpratyayava'diti sūtre kṛñgrahaṇādanuprayogāntare taṅ neti `śeṣātkartarī'ti
parasmaipadameva, bhāvakarmaṇostu syādeva– `edhāṃbabhūve īkṣāṃbabhūve iti. astestu
bhāvakarmaṇostaṅi kṛte eśi iṭi ca rūpe vipratipadyete. tathāhi– ubhayatrāpi `ha etī'ti
hādeśe kṛte edhāmāhe īkṣāmāhe iti kecit. tāsisāhacaryādiṭa\ufffdeva hatvaṃ na
tveśītyanye. tatsāhacaryādeva sārvadhātuka eva eti hatvam. tathā ca karmavyatihāre taṅi
vyatihe ityatraiva bhavati na tūktadvaye'pi. tena edhāmāse īkṣāmāse ityeva
rūpamityapare. kṛbhvitīti. yadyapi kṛñityuktau lāghavamasti, tathāpi dhātudvayasyaiva
lābhārthaṃ pratyāhārāśrayaṇe kleśa iti bhāvaḥ.
Tattvabodhinī2:
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 72, 8.3.78 "iṇko"rityadhikāre'pi punariṇ
See More
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt 72, 8.3.78 "iṇko"rityadhikāre'pi punariṇgrahaṇaṃ kavargātparasya mābhūdityetadartham. tenehana na- pakṣīdhvam. aṅgātpareṣāmiti. "vihitānā"mityuktau tu dāño luṅi adiḍḍhvamityatrā'vyāptiḥ syāt, lihaduhanahāṃ tu ḍhatvaghatvadhatveṣu likṣīdhvaṃ dhukṣīdhvaṃ natsīdhvamityatrātivyāptiśca syāditi bodhyam. aṅgāt kim?. veviṣīdhvam. yadyapyarthavataḥ ṣīdhvamityasya grahaṇātkṛṣīḍhvamityādāveva bhavennatvatra, tathāpyarthavadgrahamaparibhāṣā kvacinna pravartata iti jñāpanārthamidamuktam. tena "aninasmangrahaṇānī"ti siddham. edhāṃbabhūvetyādi. "āmpratyayava"diti sūtre kṛñgrahaṇādanuprayogāntare taṅ neti "śeṣātkartarī"ti parasmaipadameva, bhāvakarmaṇostu syādeva-- "edhāṃbabhūve īkṣāṃbabhūve iti. astestu bhāvakarmaṇostaṅi kṛte eśi iṭi ca rūpe vipratipadyete. tathāhi-- ubhayatrāpi "ha etī"ti hādeśe kṛte edhāmāhe īkṣāmāhe iti kecit. tāsisāhacaryādiṭa()eva hatvaṃ na tveśītyanye. tatsāhacaryādeva sārvadhātuka eva eti hatvam. tathā ca karmavyatihāre taṅi vyatihe ityatraiva bhavati na tūktadvaye'pi. tena edhāmāse īkṣāmāse ityeva rūpamityapare. kṛbhvitīti. yadyapi kṛñityuktau lāghavamasti, tathāpi dhātudvayasyaiva lābhārthaṃ pratyāhārāśrayaṇe kleśa iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents