Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वेः स्कभ्नातेर्नित्यम् veḥ skabhnāternityam
Individual Word Components: veḥ skabhnāteḥ nityam
Sūtra with anuvṛtti words: veḥ skabhnāteḥ nityam pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is always substituted for the ((s)) of ((skambh)), after the preposition ((vi))|| Source: Aṣṭādhyāyī 2.0

[The retroflex 55 sibilant ṣ 39 necessarily (nítya-m) replaces the non-padá-final 55 dental sibilant s 56 of the verbal stem] skabh- (= skanbhU IX 8) `prop up, support' [co-occurring after 1.1.67 the preverb 65] ví-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.56


Commentaries:

Kāśikāvṛttī1: veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati. viṣkabhti. vi   See More

Kāśikāvṛttī2: veḥ skabhnāter nityam 8.3.77 veḥ uttarasya skabhnāteḥ sakārasya nityardhany   See More

Nyāsa2: ve skabhnāternityam?. , 8.3.77 "viṣkambhitā" iti. "stanmabhustunb   See More

Tattvabodhinī1: veḥ skabhnāternityam. `sivādīnāṃ ve'tyato veti nānuvartate iti dhvananārth Sū #334   See More

Tattvabodhinī2: veḥ skabhnāternityam 334, 8.3.77 veḥ skabhnāternityam. "sivādīnāṃ ve"t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions