Kāśikāvṛttī1:
veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati. viṣkabhnāti.
vi
See More
veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati. viṣkabhnāti.
viṣkambhitā. viṣkambhitum. viṣkambhitavyam.
Kāśikāvṛttī2:
veḥ skabhnāter nityam 8.3.77 veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhany
See More
veḥ skabhnāter nityam 8.3.77 veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati. viṣkabhnāti. viṣkambhitā. viṣkambhitum. viṣkambhitavyam.
Nyāsa2:
ve skabhnāternityam?. , 8.3.77 "viṣkambhitā" iti. "stanmabhustunb
See More
ve skabhnāternityam?. , 8.3.77 "viṣkambhitā" iti. "stanmabhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca" (3.1.82) iti sūtre pāṭhāt? sautro'yaṃ dhāturaṣopadeśaḥ. tatsakārasyāprāpta eva mūrdhanyo vidhauyate veruttarasya. nityagrahaṇaṃ vikalpanivṛttyartham(). śtipā nirdeśasya pūrvavadeva prayojanam()॥
Tattvabodhinī1:
veḥ skabhnāternityam. `sivādīnāṃ ve'tyato veti nānuvartate iti
dhvananārth Sū #334
See More
veḥ skabhnāternityam. `sivādīnāṃ ve'tyato veti nānuvartate iti
dhvananārthamiha nityagrahaṇam. viskabhnotīti. `skabhnāte'rityatra śnāviśiṣṭaṃ rūpaṃ
na vivakṣitaṃ kiṃ tu dhātumātram, anyathā viṣkambhitā viṣkambhitamityādāvapi ṣatvaṃ
na syāt. na ceṣṭāpattiḥ, mādhavādigranthavirodhāditi bhāvaḥ.
Tattvabodhinī2:
veḥ skabhnāternityam 334, 8.3.77 veḥ skabhnāternityam. "sivādīnāṃ ve"t
See More
veḥ skabhnāternityam 334, 8.3.77 veḥ skabhnāternityam. "sivādīnāṃ ve"tyato veti nānuvartate iti dhvananārthamiha nityagrahaṇam. viskabhnotīti. "skabhnāte"rityatra śnāviśiṣṭaṃ rūpaṃ na vivakṣitaṃ kiṃ tu dhātumātram, anyathā viṣkambhitā viṣkambhitamityādāvapi ṣatvaṃ na syāt. na ceṣṭāpattiḥ, mādhavādigranthavirodhāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents