Kāśikāvṛttī1:
sphuratisphulatyoḥ sakārasya nis ni vi ityetebhyaḥ uttarasya vā mūrdhanyādeśo
bh
See More
sphuratisphulatyoḥ sakārasya nis ni vi ityetebhyaḥ uttarasya vā mūrdhanyādeśo
bhavati. sphurati niṣṣphurati, nissphurati. niṣphurati, nisphurati. viṣphurati,
visphurati. sphulati niṣṣphulati, nissphulati. niṣphulati, nisphulati. viṣphulati,
visphulati.
Kāśikāvṛttī2:
sphuratisphulatyor nirnivibhyaḥ 8.3.76 sphuratisphulatyoḥ sakārasya nis ni vi i
See More
sphuratisphulatyor nirnivibhyaḥ 8.3.76 sphuratisphulatyoḥ sakārasya nis ni vi ityetebhyaḥ uttarasya vā mūrdhanyādeśo bhavati. sphurati niṣṣphurati, nissphurati. niṣphurati, nisphurati. viṣphurati, visphurati. sphulati niṣṣphulati, nissphulati. niṣphulati, nisphulati. viṣphulati, visphulati.
Nyāsa2:
sphuratisphulatyornirnivibhyaḥ. , 8.3.76 "sphura, sphula sañcalane" (d
See More
sphuratisphulatyornirnivibhyaḥ. , 8.3.76 "sphura, sphula sañcalane" (dhā.pā.1389,1390) iti taudādikau. etayorapi pūrvavadaprāpta eva mūrdhanyo vidhīyaro. śtipā nirdeśo dhātunirdeśārthaṃ eva; na yaṅlugnivṛttyarthaḥ. na hi yaṅlukyabhyāsasya khayaḥ śeṣe kṛte nirādibya uttaraḥ sakāraḥ sambhavati॥
Laghusiddhāntakaumudī1:
ṣatvaṃ vā syāt. niḥṣphurati, niḥsphurati. ṇū stavane.. 31.. pariṇūtaguṇodayaḥ.
Sū #661
See More
ṣatvaṃ vā syāt. niḥṣphurati, niḥsphurati. ṇū stavane.. 31.. pariṇūtaguṇodayaḥ.
nuvati. nunāva. nuvitā.. ṭumasjo śuddhau.. 32.. majjati. mamajja. mamajjitha.
masjinaśoriti num. (masjerantyātpūrvo numvācyaḥ). saṃyegādilopaḥ. mamaṅktha.
maṅktā. maṅkṣyati. amāṅkṣīt. amāṅktām. amāṅkṣuḥ.. rujo bhaṅge.. 33..
rujati. roktā. rokṣyati. araukṣīt.. bhujo kauṭilye.. 34.. rujivat.. viśa
praveśane.. 35.. viśati.. mṛśa āmarśane.. 36.. āmarśanaṃ sparśaḥ.. anudāttasya
cardupadhasyānyatarasyām.. amrākṣīt, amārkṣīt, amṛkṣat.. ṣadḷ
viśaraṇagatyavasādaneṣu.. 37.. sīdatītyādi.. śadḷ śātane.. 38..
Laghusiddhāntakaumudī2:
sphuratisphulatyornirnivibhyaḥ 661, 8.3.76 ṣatvaṃ vā syāt. niḥṣphurati, niḥsphur
See More
sphuratisphulatyornirnivibhyaḥ 661, 8.3.76 ṣatvaṃ vā syāt. niḥṣphurati, niḥsphurati. ṇū stavane॥ 31॥ pariṇūtaguṇodayaḥ. nuvati. nunāva. nuvitā॥ ṭumasjo śuddhau॥ 32॥ majjati. mamajja. mamajjitha. masjinaśoriti num. (masjerantyātpūrvo numvācyaḥ). saṃyegādilopaḥ. mamaṅktha. maṅktā. maṅkṣyati. amāṅkṣīt. amāṅktām. amāṅkṣuḥ॥ rujo bhaṅge॥ 33॥ rujati. roktā. rokṣyati. araukṣīt॥ bhujo kauṭilye॥ 34॥ rujivat॥ viśa praveśane॥ 35॥ viśati॥ mṛśa āmarśane॥ 36॥ āmarśanaṃ sparśaḥ॥ anudāttasya cardupadhasyānyatarasyām॥ amrākṣīt, amārkṣīt, amṛkṣat॥ ṣadḷ viśaraṇagatyavasādaneṣu॥ 37॥ sīdatītyādi॥ śadḷ śātane॥ 38॥
Bālamanoramā1:
spharatisphulyoḥ. `mūrdhanya'ityadhikṛtam. `sivādīnāṃ ve'tyato vetyan Sū #367
See More
spharatisphulyoḥ. `mūrdhanya'ityadhikṛtam. `sivādīnāṃ ve'tyato vetyanuvartate.
tadāha - ṣatvaṃ vā syāditi. ṇū stavane iti. ṇopadeśaḥ. pariṇūteti. `śrayukaḥ kitī'ti
neṭ. kuṅ śabde. dīrghānta iti. tataścāyaṃ seṭ. pṛṅ vyāyāme iti.
hyasvānto'yamaniṭ.`ṛddhanoḥ sye' iti iṭaṃ matvā''ha - vyāpariṣyate iti.
mṛṅdhāturaniṭ.
Bālamanoramā2:
sphuratisphalatyornirnivibhyaḥ 367, 8.3.76 spharatisphulyoḥ. "mūrdhanya&quo
See More
sphuratisphalatyornirnivibhyaḥ 367, 8.3.76 spharatisphulyoḥ. "mūrdhanya"ityadhikṛtam. "sivādīnāṃ ve"tyato vetyanuvartate. tadāha - ṣatvaṃ vā syāditi. ṇū stavane iti. ṇopadeśaḥ. pariṇūteti. "śrayukaḥ kitī"ti neṭ. kuṅ śabde. dīrghānta iti. tataścāyaṃ seṭ. pṛṅ vyāyāme iti. hyasvānto'yamaniṭ."ṛddhanoḥ sye" iti iṭaṃ matvā''ha - vyāpariṣyate iti. mṛṅdhāturaniṭ.
Tattvabodhinī1:
sphuratisphulatyoḥ. `sivādīnā'mityato vetyanuvartanādāha– ṣatvaṃ vā syādit Sū #321
See More
sphuratisphulatyoḥ. `sivādīnā'mityato vetyanuvartanādāha– ṣatvaṃ vā syāditi.
pariṇūteti. `śryukaḥ kitī'tīṇniṣedhaḥ.
Tattvabodhinī2:
sphuratisphulatyornirnivibhyaḥ 321, 8.3.76 sphuratisphulatyoḥ. "sivādīnā&qu
See More
sphuratisphulatyornirnivibhyaḥ 321, 8.3.76 sphuratisphulatyoḥ. "sivādīnā"mityato vetyanuvartanādāha-- ṣatvaṃ vā syāditi. pariṇūteti. "śryukaḥ kitī"tīṇniṣedhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents