Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्फुरतिस्फुलत्योर्निर्निविभ्यः sphuratisphulatyornirnivibhyaḥ
Individual Word Components: sphuratisphulatyoḥ nirnivibhyaḥ
Sūtra with anuvṛtti words: sphuratisphulatyoḥ nirnivibhyaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65), vā (8.3.71)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ṣ)) is optionally substituted for the ((s)) of ((sphur)) and ((sphul)) after the prepositions ((nis)), ((ni)), and ((vi))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 optionally 71 replaces non-padá-final 55 dental sibilant s 56 of the verbal stems] sphur-/sphul- (VI 95 to VI 96) `throb, quiver, flash' [co-occurring after 1.1.67 the preverbs 65] nís-°, ní-° or ví-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.71, 8.3.56


Commentaries:

Kāśikāvṛttī1: sphuratisphulatyoḥ sakārasya nis ni vi ityetebhyaḥ uttarasya vā mūrdhanyādo bh   See More

Kāśikāvṛttī2: sphuratisphulatyor nirnivibhyaḥ 8.3.76 sphuratisphulatyoḥ sakārasya nis ni vi i   See More

Nyāsa2: sphuratisphulatyornirnivibhyaḥ. , 8.3.76 "sphura, sphula sañcalane" (d   See More

Laghusiddhāntakaumudī1: ṣatvaṃ vā syāt. niḥṣphurati, niḥsphurati. ṇū stavane.. 31.. pariṇūtaguṇodayaḥ. Sū #661   See More

Laghusiddhāntakaumudī2: sphuratisphulatyornirnivibhyaḥ 661, 8.3.76 ṣatvaṃ vā syāt. niḥṣphurati, niḥsphur   See More

Bālamanoramā1: spharatisphulyoḥ. `mūrdhanya'ityadhikṛtam. `sivādīnāṃ ve'tyato vetyan Sū #367   See More

Bālamanoramā2: sphuratisphalatyornirnivibhyaḥ 367, 8.3.76 spharatisphulyoḥ. "mūrdhanya&quo   See More

Tattvabodhinī1: sphuratisphulatyoḥ. `sivādīnā'mityato vetyanuvartanādāha– ṣatvaṃ vā syādit Sū #321   See More

Tattvabodhinī2: sphuratisphulatyornirnivibhyaḥ 321, 8.3.76 sphuratisphulatyoḥ. "sivādīnā&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions