Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परिस्कन्दः प्राच्यभरतेषु pariskandaḥ prācyabharateṣu
Individual Word Components: pariskandaḥ prācyabharateṣu
Sūtra with anuvṛtti words: pariskandaḥ prācyabharateṣu pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65), vā (8.3.71), skandeḥ (8.3.73)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The word ((pariskanda)) is used without the cerebral change in the country of Eastern Bharata. Source: Aṣṭādhyāyī 2.0

The expression pari-skand-á- `a servant who runs by the side of a carriage' is introduced as current among the Eastern Bharata-s. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.71, 8.3.56


Commentaries:

Kāśikāvṛttī1: pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu. rven   See More

Kāśikāvṛttī2: pariskandaḥ prācyabharateṣu 8.3.75 pariskandaḥ iti mūrdhanyābhāvo nipātyate p   See More

Nyāsa2: pariskandaḥ prācyabharateṣu. , 8.3.75 pūrveṇa ṣatvavikalpe prāpte tadabhāvo vidh   See More

Bālamanoramā1: pariskandaḥ prācyabharateṣu. `apadāntasya mūrdhanyaḥ' ityadhikāre idaṃ sūt Sū #835   See More

Bālamanoramā2: pariskandaḥ prācyabharateṣu 835, 8.3.75 pariskandaḥ prācyabharateṣu. "apa   See More

Tattvabodhinī1: pariskandaḥ. aci nipātanam. atha vā niṣṭātakārasya lopa iti kāśikā. Sū #684

Tattvabodhinī2: prācyabharateṣu 684, 8.3.75 pariskandaḥ. aci nipātanam. atha vā niṣṭātakārasya l   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions