Kāśikāvṛttī1:
pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu. pūrven
See More
pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu. pūrvena
mūrdhanye prāpte tadabhavo nipātyate. pariskandaḥ. anyatra pariṣkandaḥ. aci
nipātanam. atha vā niṣthātakārasya lopaḥ. bharatagrahaṇaṃ prācyaviśeṣaṇam.
Kāśikāvṛttī2:
pariskandaḥ prācyabharateṣu 8.3.75 pariskandaḥ iti mūrdhanyābhāvo nipātyate prā
See More
pariskandaḥ prācyabharateṣu 8.3.75 pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu. pūrvena mūrdhanye prāpte tadabhavo nipātyate. pariskandaḥ. anyatra pariṣkandaḥ. aci nipātanam. atha vā niṣthātakārasya lopaḥ. bharatagrahaṇaṃ prācyaviśeṣaṇam.
Nyāsa2:
pariskandaḥ prācyabharateṣu. , 8.3.75 pūrveṇa ṣatvavikalpe prāpte tadabhāvo vidh
See More
pariskandaḥ prācyabharateṣu. , 8.3.75 pūrveṇa ṣatvavikalpe prāpte tadabhāvo vidhīyate. "pariṣkandaḥ" iti. pacādyac(). "bahvaca iñaḥ prācyabharateṣu" 2.4.66 ityatra prācāṃgrahaṇena bharatānāṃ grahaṇaṃ na bhavatīti jñāpitametat(). ataḥ prācyatve'pi bharatānāṃ pṛthaggrahaṇam()॥
Bālamanoramā1:
pariskandaḥ prācyabharateṣu. `apadāntasya mūrdhanyaḥ' ityadhikāre idaṃ sūt Sū #835
See More
pariskandaḥ prācyabharateṣu. `apadāntasya mūrdhanyaḥ' ityadhikāre idaṃ sūtram.
pūrveṇeti. `pareśce'ti pūrvasūtram. pareḥ parasya skandeḥ sasya ṣo vā syāditi
tadarthaḥ. tena ṣatvavikalpe prāpta prācyabharateṣu ṣatvā'bhāvo nipātyata ityarthaḥ.
pariskanda iti. paripūrvāt skanderniṣṭhāyāstakāralopaḥ.
Bālamanoramā2:
pariskandaḥ prācyabharateṣu 835, 8.3.75 pariskandaḥ prācyabharateṣu. "apadā
See More
pariskandaḥ prācyabharateṣu 835, 8.3.75 pariskandaḥ prācyabharateṣu. "apadāntasya mūrdhanyaḥ" ityadhikāre idaṃ sūtram. pūrveṇeti. "pareśce"ti pūrvasūtram. pareḥ parasya skandeḥ sasya ṣo vā syāditi tadarthaḥ. tena ṣatvavikalpe prāpta prācyabharateṣu ṣatvā'bhāvo nipātyata ityarthaḥ. pariskanda iti. paripūrvāt skanderniṣṭhāyāstakāralopaḥ.
Tattvabodhinī1:
pariskandaḥ. aci nipātanam. atha vā niṣṭātakārasya lopa iti kāśikā. Sū #684
Tattvabodhinī2:
prācyabharateṣu 684, 8.3.75 pariskandaḥ. aci nipātanam. atha vā niṣṭātakārasya l
See More
prācyabharateṣu 684, 8.3.75 pariskandaḥ. aci nipātanam. atha vā niṣṭātakārasya lopa iti kāśikā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents