Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु anuviparyabhinibhyaḥ syandateraprāṇiṣu
Individual Word Components: anuviparyabhinibhyaḥ syandateḥ aprāṇiṣu
Sūtra with anuvṛtti words: anuviparyabhinibhyaḥ syandateḥ aprāṇiṣu pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65), vā (8.3.71)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is optionally the substitute of the ((s)) of ((syand)), after the prepositions ((anu)), ((vi)), ((pari)), ((abhi)) and ((ni)), when the subject is not a living being. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 optionally 71 replaces the non-padá-final 55 dental sibilant s 56 of the verbal stem] syánd- `glide, flow, run' (I 798) [co-occurring after 1.1.67 the preverbs] ánu-°, ví-°, pári-°, abhí-° or ní-° when the agent of the verb is not animate (á-prāṇi-ṣu) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.71, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:atha yaḥ prāṇī aprāṇī ca katham tatra bhavitavyam |
2/7:anuṣyandete matsyodake iti |
3/7:āhosvit anusyandete matsyodake iti |
4/7:yadi tāvat aprāṇī vidhinā āśrīyate asti atra aprāṇī iti kṛtvā bhavitavyam ṣatvena |
5/7:atha prāṇī pratiṣedhena āśrīyate asti atra prāṇī iti kṛtvā bhavitavyam pratiṣeedhena |
See More


Kielhorn/Abhyankar (III,443.19-23) Rohatak (V,475)


Commentaries:

Kāśikāvṛttī1: anu vi pari abhi ni ityetebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā rdha   See More

Kāśikāvṛttī2: anuviparyabhinibhyaḥ syandateraprāṇiṣu 8.3.72 anu vi pari abhi ni ityetebhyaḥ u   See More

Nyāsa2: anuviparyabhinibhyaḥ syandateraprāṇiṣu. , 8.3.72 "syandū ruāvaṇe" [&qu   See More

Bālamanoramā1: anuviparyabhini. ebhya iti. anu vi pari abhi ni ityetebhya ityarthaḥ. sasyeti. Sū #188   See More

Bālamanoramā2: anuviparyabhinibhyaḥ syandateraprāṇiṣu 188, 8.3.72 anuviparyabhini. ebhya iti. a   See More

Tattvabodhinī1: anuviparyabhinibhyaḥ. ebhya iti. pañcabhya ityarthaḥ. ṣatvaṃ bhavatyeveti. prāṇ Sū #161   See More

Tattvabodhinī2: anuviparyabhinibhyaḥ syandateraprāṇiṣu 161, 8.3.72 anuviparyabhinibhyaḥ. ebhya i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions