Kāśikāvṛttī1:
anu vi pari abhi ni ityetebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā
mūrdha
See More
anu vi pari abhi ni ityetebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā
mūrdhanyādeśo bhavati. anuṣyandate. viṣyandate. pariṣyandate. abhiṣyandate tailam.
niṣyandate. anusyandate. visyandate. parisyandate. abhisyandate. nisyandate.
aprāṇiṣu iti kim. anusyandate matsya udake. prāṇyaprāṇiviṣayasya api syandateḥ
ayam vikalpo bhavati, anuṣyandete matsyodake, anusyandete. aprāṇiṣu iti
paryudāso 'yam, na prasajyapratiṣedhaḥ.
Kāśikāvṛttī2:
anuviparyabhinibhyaḥ syandateraprāṇiṣu 8.3.72 anu vi pari abhi ni ityetebhyaḥ u
See More
anuviparyabhinibhyaḥ syandateraprāṇiṣu 8.3.72 anu vi pari abhi ni ityetebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā mūrdhanyādeśo bhavati. anuṣyandate. viṣyandate. pariṣyandate. abhiṣyandate tailam. niṣyandate. anusyandate. visyandate. parisyandate. abhisyandate. nisyandate. aprāṇiṣu iti kim. anusyandate matsya udake. prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake, anusyandete. aprāṇiṣu iti paryudāso 'yam, na prasajyapratiṣedhaḥ.
Nyāsa2:
anuviparyabhinibhyaḥ syandateraprāṇiṣu. , 8.3.72 "syandū ruāvaṇe" [&qu
See More
anuviparyabhinibhyaḥ syandateraprāṇiṣu. , 8.3.72 "syandū ruāvaṇe" ["praruāvaṇe"--dhā.pā.] (dhā.pā.761). asyāṣopadeśatvādaprāpta eva ṣatva idaṃ vacanam(). "anusyandate matsya udake" iti. atha kathamidaṃ pratyudāharaṇamupapadyate? yadyaprāṇiṣviti prasajyapratiṣedha āśrīyate; prāṇiṣu na bhavatīti. prasajayapratiṣedhe hi yatra prāṇigandho'sti tatra śrūrdhanyena na bhavitavyam(). iha cāsti matsyaḥ prāṇīti ṣatvaṃ na pravatrtate. yadi tu paryudāsa āśrīyate, prāṇibhyo'nyatra bhavatīti tadā prāṇyaprāṇisamudāyaḥ prāṇibhyo'nyo bhavatīti syādevātra prāṇyaprāṇisamudāyātmake viṣaye mūrdhanyaḥ॥
Bālamanoramā1:
anuviparyabhini. ebhya iti. anu vi pari abhi ni ityetebhya ityarthaḥ. sasyeti.
Sū #188
See More
anuviparyabhini. ebhya iti. anu vi pari abhi ni ityetebhya ityarthaḥ. sasyeti.
`saheḥ sāḍaḥ saḥ ' ityataḥ sa iti ṣaṣṭha\ufffdntasyānuvṛtteriti bhāvaḥ. ṣo vā
syāditi. `apadāntasya mūrdhanyaḥ' ityadhikārāditi bhāvaḥ. nanu `matsyodake
anuṣyandete' ityatra kataṃ ṣatvaṃ, prāṇikartṛkatvasyāpi sattvādityata āha-
- aprāṇiṣviti paryudāsāditi. `prāṇikartṛkasya ne'ti na pratiṣedhaḥ, yenātra
prāṇikartṛkatvasyāpi sattvāt ṣatvaṃ na syāt. kintu prāṇibhinnakartṛkasyeti
paryudāsa āśrīyate. evaṃ ca prāṇyaprāṇikartṛkasyāpi aprāṇikartṛkatvā'napāyādiha
ṣatvaṃ nirbādhamiti bhāvaḥ. kṛpū sāmarthye iti. sāmathryaṃ– kāryakṣamībhavanam.
ūdittvādveṭko'yam. ṛdupadhaḥ.
Bālamanoramā2:
anuviparyabhinibhyaḥ syandateraprāṇiṣu 188, 8.3.72 anuviparyabhini. ebhya iti. a
See More
anuviparyabhinibhyaḥ syandateraprāṇiṣu 188, 8.3.72 anuviparyabhini. ebhya iti. anu vi pari abhi ni ityetebhya ityarthaḥ. sasyeti. "saheḥ sāḍaḥ saḥ " ityataḥ sa iti ṣaṣṭha()ntasyānuvṛtteriti bhāvaḥ. ṣo vā syāditi. "apadāntasya mūrdhanyaḥ" ityadhikārāditi bhāvaḥ. nanu "matsyodake anuṣyandete" ityatra kataṃ ṣatvaṃ, prāṇikartṛkatvasyāpi sattvādityata āha-- aprāṇiṣviti paryudāsāditi. "prāṇikartṛkasya ne"ti na pratiṣedhaḥ, yenātra prāṇikartṛkatvasyāpi sattvāt ṣatvaṃ na syāt. kintu prāṇibhinnakartṛkasyeti paryudāsa āśrīyate. evaṃ ca prāṇyaprāṇikartṛkasyāpi aprāṇikartṛkatvā'napāyādiha ṣatvaṃ nirbādhamiti bhāvaḥ. kṛpū sāmarthye iti. sāmathryaṃ-- kāryakṣamībhavanam. ūdittvādveṭko'yam. ṛdupadhaḥ.
Tattvabodhinī1:
anuviparyabhinibhyaḥ. ebhya iti. pañcabhya ityarthaḥ. ṣatvaṃ bhavatyeveti.
prāṇ Sū #161
See More
anuviparyabhinibhyaḥ. ebhya iti. pañcabhya ityarthaḥ. ṣatvaṃ bhavatyeveti.
prāṇyaprāṇikartṛkasyā'pyaprāṇikartṛkatvānapāyāditi bhāvaḥ. asamarthasamāsa-
- vākyabhedāpattidoṣābhyāṃ prasajyapratiṣedho na sūtre'bhipreta ityāśayenāha–
- prāṇiṣu netyuktāviti. kṛpū sāmarthye. bhāṣyakṛtāṃ vyākhyāmāha– kṛpa u
iti.
Tattvabodhinī2:
anuviparyabhinibhyaḥ syandateraprāṇiṣu 161, 8.3.72 anuviparyabhinibhyaḥ. ebhya i
See More
anuviparyabhinibhyaḥ syandateraprāṇiṣu 161, 8.3.72 anuviparyabhinibhyaḥ. ebhya iti. pañcabhya ityarthaḥ. ṣatvaṃ bhavatyeveti. prāṇyaprāṇikartṛkasyā'pyaprāṇikartṛkatvānapāyāditi bhāvaḥ. asamarthasamāsa-- vākyabhedāpattidoṣābhyāṃ prasajyapratiṣedho na sūtre'bhipreta ityāśayenāha--- prāṇiṣu netyuktāviti. kṛpū sāmarthye. bhāṣyakṛtāṃ vyākhyāmāha-- kṛpa u iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents