Kāśikāvṛttī1:
anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ. sivādīnām aḍvyavāye 'pi
parin
See More
anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ. sivādīnām aḍvyavāye 'pi
parinivibhyaḥ uttarasya sakārasya vā mūrdhanyo bhavati. tathā ciavodāhṛtam.
Kāśikāvṛttī2:
sivādīnāṃ vā aḍvyavāye 'pi 8.3.71 anantarasūtre sivusahasuṭstusvañjām iti sivād
See More
sivādīnāṃ vā aḍvyavāye 'pi 8.3.71 anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ. sivādīnām aḍvyavāye 'pi parinivibhyaḥ uttarasya sakārasya vā mūrdhanyo bhavati. tathā ciavodāhṛtam.
Nyāsa2:
sivādīnāṃ vāḍvyavāye'pi. , 8.3.71 sivādayaḥ pratyāsatteḥ "sivusahasuṭstusva
See More
sivādīnāṃ vāḍvyavāye'pi. , 8.3.71 sivādayaḥ pratyāsatteḥ "sivusahasuṭstusvañjām()" 8.3.70 iti pūrvasūtra eva sanniniṣṭā gṛhrante, na tu gaṇasanniviṣṭāḥ stusvañjoḥ "prāksitādaḍvyavāye" 8.3.63 iti prāpte, śeṣāṇāmaprāpte vibhāṣeyamārabhyate॥
Bālamanoramā1:
sivādīnāṃ. `parinivibhya' iti sūtrāduttaramidaṃ sūtram. tadāha–parinivibhy Sū #196
See More
sivādīnāṃ. `parinivibhya' iti sūtrāduttaramidaṃ sūtram. tadāha–parinivibhyaḥ
pareṣāmiti. `sivusahasuṭstusvañjā'miti śeṣaḥ. ramu iti. nā'yamudiditi mādhavaḥ.
kecittu uditaṃ matvā `udito ve'ti ktvāyāmiḍvikalpamicchanti. aniṭko'yam.
liṭi krādiniyamādiṭ. tadāha–remiṣe iti. atha kasantā iti. `kasa gatau'
ityetatparyantā ityarthaḥ. ṣadlṛdhātuḥ ṣopadeśo'niṭkaśca.
Bālamanoramā2:
sivādīnāṃ vā'ḍ?vyavāye'pi 196, 8.3.71 sivādīnāṃ. "parinivibhya" iti sū
See More
sivādīnāṃ vā'ḍ?vyavāye'pi 196, 8.3.71 sivādīnāṃ. "parinivibhya" iti sūtrāduttaramidaṃ sūtram. tadāha--parinivibhyaḥ pareṣāmiti. "sivusahasuṭstusvañjā"miti śeṣaḥ. ramu iti. nā'yamudiditi mādhavaḥ. kecittu uditaṃ matvā "udito ve"ti ktvāyāmiḍvikalpamicchanti. aniṭko'yam. liṭi krādiniyamādiṭ. tadāha--remiṣe iti. atha kasantā iti. "kasa gatau" ityetatparyantā ityarthaḥ. ṣadlṛdhātuḥ ṣopadeśo'niṭkaśca.
Tattvabodhinī1:
sivādīnāṃ. sivusahasuṭstusvañjaḥ sivādayaḥ. paryaṣīvyat. paryasīvyat.
paryaṣkar Sū #169
See More
sivādīnāṃ. sivusahasuṭstusvañjaḥ sivādayaḥ. paryaṣīvyat. paryasīvyat.
paryaṣkarot. nyaṣṭaut. nyastaut. vyaṣvajat. vyasvajat. rama krīḍāyām.
amumuditaṃ matvā rantvā ramitveti kecidudājahyustanmādhavādayo na sahante. tathā ca
ktvāyāṃ rantvetyeva sādhu. remiṣe iti. krādiniyamādiṭ. pacādyaci ṭāp. ramā.
ghañi tu – rāmaḥ. amantatvena mittvāṇṇau hyatvaḥ. ramayati. ṣadlṛ. viśaraṇamavayavānāṃ
viśleṣaḥ. avasādanaṃ– nāśaḥ.
Tattvabodhinī2:
sivādīnāṃ vā'ḍvyavāye'pi. 169, 8.3.71 sivādīnāṃ. sivusahasuṭstusvañjaḥ sivādayaḥ
See More
sivādīnāṃ vā'ḍvyavāye'pi. 169, 8.3.71 sivādīnāṃ. sivusahasuṭstusvañjaḥ sivādayaḥ. paryaṣīvyat. paryasīvyat. paryaṣkarot. nyaṣṭaut. nyastaut. vyaṣvajat. vyasvajat. rama krīḍāyām. amumuditaṃ matvā rantvā ramitveti kecidudājahyustanmādhavādayo na sahante. tathā ca ktvāyāṃ rantvetyeva sādhu. remiṣe iti. krādiniyamādiṭ. pacādyaci ṭāp. ramā. ghañi tu -- rāmaḥ. amantatvena mittvāṇṇau hyatvaḥ. ramayati. ṣadlṛ. viśaraṇamavayavānāṃ viśleṣaḥ. avasādanaṃ-- nāśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents