Grammatical Sūtra: परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām
Individual Word Components: parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām Sūtra with anuvṛtti words: parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ), aḍvyavāye (8.3.63 ), api (8.3.63 ), upasargāt (8.3.65 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
((ṣa)) is substituted for the ((s)) of ((sev)), ((sita)), ((saya)), ((siv)), ((sah)), the augment ((suṭ)), ((stu)), and ((svañja)), after the prepositions ((pari)), ((ni)), and ((vi ))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of the verbal items] sév- `serve' (I 530), si-tá- `bound', say-á- `binding', siv- `sew' (IV 2), sáh- `bear, endure (I 905), the initial increment su̱Ṭ, stu- `praise' (II 34) and svanj- `embrace' (1.1.25 ) [co-occurring after 1.1.67 the preverbs] pári-°, ní-° or ví-° [even with the intervention of the initial increment áṬ 63 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
A mūrdhanya ‘retroflex sound’ comes in place of the s of verbal roots seva, sita, saya, sivU, ṣaha, sUṬ, stu, and svañja, when used after the preverbs pari, ni, and vi , when aṬ , and also when an abhyāsa intervenes in close proximity Source: Courtesy of Dr. Rama Nath Sharma ©
Commentaries:
Kāśikāvṛttī1 : pari ni vi ityetebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha su ṭ st u
See More
pari ni vi ityetebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu
svañja ityeteṣām sakārasya mūrdhanya ādeśaḥ bhavati. pariṣevate. niṣevate. viṣevate.
paryaṣevata. nyaṣevata. vyaṣevata. pariṣiṣeviṣate. niṣiṣeviṣate. viṣiṣeviṣate. sita
pariṣitaḥ. niṣitaḥ. viṣitaḥ. saya pariṣayaḥ. niṣayaḥ. viṣayaḥ. siv pariṣīvyati. niṣīvyati.
viṣīvyati. paryaṣīvyat. nyaṣīvyat. vyaṣīvyat. paryasīvyat. nyasīvyat.
vyasīvyat. saha pariṣahate. niṣahate. viṣahate. paryaṣahata. nyaṣahata. vyaṣahata. paryasahata.
nyasahata. vyasahata. suṭ pariṣkaroti. paryaṣkarot. paryaskarot. stu pariṣṭauti.
niṣṭauti. viṣṭauti. paryaṣṭaut. nyaṣṭaut. vyaṣṭaut. paryastaut. nyastaut.
vyastaut. svañja daṃśasañjasvañjām iti nalopaḥ. pariṣvajate. niṣvajate. viṣvajate.
paryaṣvajata, paryasvajata. pūrveṇa eva siddhe stusvañjigrahaṇam uttarārtham,
aḍvyavāye vibhāṣā yathā syāt.
Kāśikāvṛttī2 : parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām 8.3.70 pari ni vi ityet eb hy āḥ u See More
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām 8.3.70 pari ni vi ityetebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu svañja ityeteṣām sakārasya mūrdhanya ādeśaḥ bhavati. pariṣevate. niṣevate. viṣevate. paryaṣevata. nyaṣevata. vyaṣevata. pariṣiṣeviṣate. niṣiṣeviṣate. viṣiṣeviṣate. sita pariṣitaḥ. niṣitaḥ. viṣitaḥ. saya pariṣayaḥ. niṣayaḥ. viṣayaḥ. siv pariṣīvyati. niṣīvyati. viṣīvyati. paryaṣīvyat. nyaṣīvyat. vyaṣīvyat. paryasīvyat. nyasīvyat. vyasīvyat. saha pariṣahate. niṣahate. viṣahate. paryaṣahata. nyaṣahata. vyaṣahata. paryasahata. nyasahata. vyasahata. suṭ pariṣkaroti. paryaṣkarot. paryaskarot. stu pariṣṭauti. niṣṭauti. viṣṭauti. paryaṣṭaut. nyaṣṭaut. vyaṣṭaut. paryastaut. nyastaut. vyastaut. svañja daṃśasañjasvañjām iti nalopaḥ. pariṣvajate. niṣvajate. viṣvajate. paryaṣvajata, paryasvajata. pūrveṇa eva siddhe stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt.
Nyāsa2 : parinidibhyaḥ sevasitasayasibusahasuṭstusvañjām?. , 8.3.70 "ṣevṛ se vṛ s ev an See More
parinidibhyaḥ sevasitasayasibusahasuṭstusvañjām?. , 8.3.70 "ṣevṛ sevṛ sevane" [nāsti dhātupāṭhe] (dhā.pā.501) iti bhvādāvātmanepadinau paṭha()ete. yo'tra vopadeśastasya "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte, itarasya tvaprāpta eva ṣatve vacanam(). "sita" iti. "ṣiñ? bandhane" (dhā.pā.1248) ityetasya pūrvavat? pratiṣedhe prāpte vacanam(). apare tu syaterapi grahaṇamicchanti, tasyāpi kte "dyatisyati" 7.4.40 ityādinettve kṛte sita iti rūpam(). kimarthaṃ punastasya grahaṇam(), yāvatā "upasargāt sunoti" (8.3.65) ityādinā siddhameva? niyamārtham()--parinivibhya evopasargebhyo yathā syāt(), anyebhyo mā bhūditi. "saya" iti. sunoteḥ "erac()" 3.3.56 ityajantasya grahaṇamanyapratyayāntanivṛttyartham(). "sivu" iti. "ṣivu tantusantāne" (dhā.pā.1108) pūrvavat? pratiṣedhe prāpte'syagrahaṇam(). "saha"[nāsti--prāṃu.pāṭhe] iti. "ṣaha marṣaṇe" (dhā.pā.852). "suṭ()" iti. "suṭ? kāt? pūrvaḥ" 6.1.131 suḍāgamaḥ, [ruḍāgamaḥ--kāṃu.pāṭhaḥ] tasyānādeśasakāratvādaprāpta eva ṣatva upādānam(). stusvañjoḥ "upasargāt? sunoti" 8.3.65 ityādinaiva siddha uttarasūtreṇāḍvyavāye'pi vikalpo yatā syāditi grahaṇam(). "pariṣodhyati" iti. "hali ca" 8.2.77 iti dīrghaḥ. "pariṣkaroti" iti. "samparyupebhyaḥ" 6.1.132 ityādinā suṭ()॥
Bālamanoramā1 : parinivibhyaḥ. sevetyakāra uccāraṇārthaḥ. `ṣevṛ sevāyā'miti dhātog rr ah aṇ am Sū #119 See More
parinivibhyaḥ. sevetyakāra uccāraṇārthaḥ. `ṣevṛ sevāyā'miti dhātogrrahaṇam.
pariṣevate. niṣevate. viṣevate. sitetyanena ṣiñ bandhana iti ktāntasya grahaṇam.
asyaiva dhātorerajanto vā pacādyajanto vā sayaśabdaḥ. viṣitaḥ. viṣayaḥ. ṣivu
tantusantāne. pariṣīvyati. ṣaha marṣaṇe. pariṣahate. suṭ āgamaḥ. pariṣkaroti.
stusvañjo'rupasargātsunotī'tyeva siddhe `sivādīnāṃ ve'ti vikalpārthaṃ
punarvacanam.
Bālamanoramā2 : parinivibhyaḥ sevasitasayasivusahasuṭastusvañjām 119, 8.3.70 parinivibhy aḥ . se ve See More
parinivibhyaḥ sevasitasayasivusahasuṭastusvañjām 119, 8.3.70 parinivibhyaḥ. sevetyakāra uccāraṇārthaḥ. "ṣevṛ sevāyā"miti dhātogrrahaṇam. pariṣevate. niṣevate. viṣevate. sitetyanena ṣiñ bandhana iti ktāntasya grahaṇam. asyaiva dhātorerajanto vā pacādyajanto vā sayaśabdaḥ. viṣitaḥ. viṣayaḥ. ṣivu tantusantāne. pariṣīvyati. ṣaha marṣaṇe. pariṣahate. suṭ āgamaḥ. pariṣkaroti. stusvañjo"rupasargātsunotī"tyeva siddhe "sivādīnāṃ ve"ti vikalpārthaṃ punarvacanam.
Tattvabodhinī1 : parinivabhyaḥ. sevetyatra akāra uccāraṇārthaḥ. na ca yaṅlugnivṛttaye śa pā n ir de Sū #94 See More
parinivabhyaḥ. sevetyatra akāra uccāraṇārthaḥ. na ca yaṅlugnivṛttaye śapā nirdeśa
evāstviti śaṅkyaṃ, vakārāntānāmūṭh?bhāvināṃ yaṅ?luṅ nāstīti vakṣyamāṇatvāt.
`ṣevṛ sevāyām'. pariṣevate. `ṣiñ bandhane'. ktāntaḥ sitaśabdaḥ. erajantaḥ
pacādyajanto vā sayaśabdaḥ. viṣitaḥ. viṣayaḥ. pratyayaviśiṣṭagrahaṇaṃ kim ?. visinoti.
`ṣivu tantusantāne'. pariṣīvyati. `ṣaha marṣaṇe' pariṣahate. suṭa āgamaḥ. pariṣkaroti.
[viṣkaroti]. stusvañjyoḥ `upasargātsunotī'tyeva siddhe parinivibhyaḥ
parayoretayoḥ `sivādīnāṃ vāḍ?vyavāye'pī'ti vikalpārthaṃ punarvacanam.
Tattvabodhinī2 : parinivibhyaḥ sevasitasayasivusahasuṭ?stusvañjām 94, 8.3.70 parinivabhya ḥ. s ev et See More
parinivibhyaḥ sevasitasayasivusahasuṭ?stusvañjām 94, 8.3.70 parinivabhyaḥ. sevetyatra akāra uccāraṇārthaḥ. na ca yaṅlugnivṛttaye śapā nirdeśa evāstviti śaṅkyaṃ, vakārāntānāmūṭh()bhāvināṃ yaṅ()luṅ nāstīti vakṣyamāṇatvāt. "ṣevṛ sevāyām". pariṣevate. "ṣiñ bandhane". ktāntaḥ sitaśabdaḥ. erajantaḥ pacādyajanto vā sayaśabdaḥ. viṣitaḥ. viṣayaḥ. pratyayaviśiṣṭagrahaṇaṃ kim?. visinoti. "ṣivu tantusantāne". pariṣīvyati. "ṣaha marṣaṇe" pariṣahate. suṭa āgamaḥ. pariṣkaroti. [viṣkaroti]. stusvañjyoḥ "upasargātsunotī"tyeva siddhe parinivibhyaḥ parayoretayoḥ "sivādīnāṃ vāḍ()vyavāye'pī"ti vikalpārthaṃ punarvacanam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications