Kāśikāvṛttī1:
upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittātuttarasya mūrdhan
See More
upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittātuttarasya mūrdhanya
murdhanya ādeśo bhavati. abhiṣṭabhnāti. pariṣṭabhnāti. abhyaṣṭabhnāt. paryaṣṭabhnāt.
abhitaṣṭambha. paritaṣṭambha. aprateḥ ityetadiha na anuvartate, tena etadapi bhavati,
pratiṣṭabhnāti, prayaṣṭabhnāt, pratitaṣṭambha.
Kāśikāvṛttī2:
stanbheḥ 8.3.67 upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittāt
See More
stanbheḥ 8.3.67 upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittātuttarasya mūrdhanya murdhanya ādeśo bhavati. abhiṣṭabhnāti. pariṣṭabhnāti. abhyaṣṭabhnāt. paryaṣṭabhnāt. abhitaṣṭambha. paritaṣṭambha. aprateḥ ityetadiha na anuvartate, tena etadapi bhavati, pratiṣṭabhnāti, prayaṣṭabhnāt, pratitaṣṭambha.
Nyāsa2:
stanbhe. , 8.3.67 stanbhiḥ sautro dhātuḥ. sa yadi" ajdantyaparāḥ sādayaḥ ṣo
See More
stanbhe. , 8.3.67 stanbhiḥ sautro dhātuḥ. sa yadi" ajdantyaparāḥ sādayaḥ ṣopadeśāḥ" 6.1.62, bhāṣyam()) iti lakṣaṇatvāt? ṣopadeśastasya tataḥ pūrvavat? ṣatvapratiṣedhe prāpte vacanam(). atha sūtre tathā pāṭhādaṣopadeśaḥ, tato'prāpta eva. "stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca" 3.1.82 iti cakāreṇa śnāpratyayaḥ samuccīyate. "aniditām()" 6.4.24 ityanunāsikalopaḥ.
"aprateretadiha nānuvatrtate"["apraterityetadiha"--kāśikā, padamañjarī ca] iti. etacca yogāvibhāgadeva gamyate; itarathā hi pūrvasūtra eva stanmabhegrrahaṇaṃ kuryāt(). syādetat()--"avāccālambanāvidūryayoḥṭa 8.3.68 iti ṣatvaṃ vakṣyati. tataḥ stanbhereva yathā syāt(), sadermā bhūdityevamartho yogavibhāva iti? naitadasti; ekayoge'pi yasyālambanādidūrye vṛttirasti tasyaiva bhaviṣyate. kasya caite staḥ? stambhereva॥
Laghusiddhāntakaumudī1:
stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambhīt.. yuñ bandhane.. 7..
y Sū #692
See More
stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambhīt.. yuñ bandhane.. 7..
yunāti, yunīte. yotā.. knūñ śabde.. 8.. knūnāti, knūnīte.. drūñ
hiṃsāyām.. 9.. drūṇāti, drūṇīte.. dṝ vidāraṇe.. 10.. dṛṇāti, dṛṇīte.. pūñ
pavane.. 11..
Laghusiddhāntakaumudī2:
stanbheḥ 692, 8.3.67 stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambhīt॥ y
See More
stanbheḥ 692, 8.3.67 stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambhīt॥ yuñ bandhane॥ 7॥ yunāti, yunīte. yotā॥ knūñ śabde॥ 8॥ knūnāti, knūnīte॥ drūñ hiṃsāyām॥ 9॥ drūṇāti, drūṇīte॥ dṝ vidāraṇe॥ 10॥ dṛṇāti, dṛṇīte॥ pūñ pavane॥ 11॥
Bālamanoramā1:
stambheḥ. nakāropadhanirdeśasya prayojanamāha– sautryeti. `stanbhustunbhu039; Sū #116
See More
stambheḥ. nakāropadhanirdeśasya prayojanamāha– sautryeti. `stanbhustunbhu'iti
sūtranirdiṣṭasya nopadhasyetyarthaḥ. sa hi pratipadoktaḥ. `ṣṭabhi pratibandhe'
ityasya tu dhātoridittvānnumi lākṣaṇikatvānna grahaṇam. tena vistambhata ityādau
na ṣatvam. `udaḥ sthāstambhvo'riti sūtre tu mopadhagrahaṇādubhayorapi grahaṇaṃ, makārasya
ubhayatrāpi lākṣaṇikatvāt. nanu `sadistanbhyoraprate'rityekameva sūtraṃ kuto na
kṛtamityata āha–yogavibhāga uttarārtha iti. `avāccālambanāvidūryayo'rityuttarasūtre
saderananuvṛttyartha ityarthaḥ. nanu saderasvaritatvādālambanāvidūryayorvṛttyabhāvādeva
ca anuvṛttyabhāvaḥ siddha ityasvārasyādāha– kiṃceti. nānuvartata iti.
stambherityatra apraterityasya stanbhinā'pi saṃbandhaḥ syāditi bhāvaḥ.
`aprate'rityasya stanbhāvananvayo vṛddhiprayogānugata ityāha—
bāhupratiṣṭambheti.
Bālamanoramā2:
stambheḥ 116, 8.3.67 stambheḥ. nakāropadhanirdeśasya prayojanamāha-- sautryeti.
See More
stambheḥ 116, 8.3.67 stambheḥ. nakāropadhanirdeśasya prayojanamāha-- sautryeti. "stanbhustunbhu"iti sūtranirdiṣṭasya nopadhasyetyarthaḥ. sa hi pratipadoktaḥ. "ṣṭabhi pratibandhe" ityasya tu dhātoridittvānnumi lākṣaṇikatvānna grahaṇam. tena vistambhata ityādau na ṣatvam. "udaḥ sthāstambhvo"riti sūtre tu mopadhagrahaṇādubhayorapi grahaṇaṃ, makārasya ubhayatrāpi lākṣaṇikatvāt. nanu "sadistanbhyoraprate"rityekameva sūtraṃ kuto na kṛtamityata āha--yogavibhāga uttarārtha iti. "avāccālambanāvidūryayo"rityuttarasūtre saderananuvṛttyartha ityarthaḥ. nanu saderasvaritatvādālambanāvidūryayorvṛttyabhāvādeva ca anuvṛttyabhāvaḥ siddha ityasvārasyādāha-- kiṃceti. nānuvartata iti. stambherityatra apraterityasya stanbhinā'pi saṃbandhaḥ syāditi bhāvaḥ. "aprate"rityasya stanbhāvananvayo vṛddhiprayogānugata ityāha---bāhupratiṣṭambheti.
Tattvabodhinī1:
stambheḥ. sautrasyeti. `stanbhustunbhu' iti sūtre nirdiṣṭasya
rodhanārthas Sū #91
See More
stambheḥ. sautrasyeti. `stanbhustunbhu' iti sūtre nirdiṣṭasya
rodhanārthasya, na tu `ṣṭabhi pratibandhe' ityasyeti bhāvaḥ. evaṃ `jṛ?stambhu'
ityaṅvidhāyakasūtre'pi sautrasyaiva grahaṇamiti bodhyam. etacca `lakṣaṇapratipadokta'
paribhāṣayā labhyate. sautro hi dhāturnakāropadha iti pratipadoktaḥ. idittvānnumi
ṣṭabhirlākṣaṇikaḥ. tena vistambhate makārasyobhayatrāpi lākṣaṇikatvāt. uttarārtha
iti. uttarasūtre stanbherevānuvṛttyartha iti bhāvaḥ. nanu `sadistanbhyo'riti
sūtrite'pi ekadeśe svaritatvapratijñānātkathaṃcidanuvṛttirbhaviṣyatītyata āha-
- kiṃceti. nānuvartata iti. tathā ca `stanbhe'rityatrā'nanuvṛttaye yogavibhāga āvaśyaka
iti bhāvaḥ.
Tattvabodhinī2:
stambheḥ 91, 8.3.67 stambheḥ. sautrasyeti. "stanbhustunbhu" iti sūtre
See More
stambheḥ 91, 8.3.67 stambheḥ. sautrasyeti. "stanbhustunbhu" iti sūtre nirdiṣṭasya rodhanārthasya, na tu "ṣṭabhi pratibandhe" ityasyeti bhāvaḥ. evaṃ "jṛ()stambhu" ityaṅvidhāyakasūtre'pi sautrasyaiva grahaṇamiti bodhyam. etacca "lakṣaṇapratipadokta" paribhāṣayā labhyate. sautro hi dhāturnakāropadha iti pratipadoktaḥ. idittvānnumi ṣṭabhirlākṣaṇikaḥ. tena vistambhate makārasyobhayatrāpi lākṣaṇikatvāt. uttarārtha iti. uttarasūtre stanbherevānuvṛttyartha iti bhāvaḥ. nanu "sadistanbhyo"riti sūtrite'pi ekadeśe svaritatvapratijñānātkathaṃcidanuvṛttirbhaviṣyatītyata āha-- kiṃceti. nānuvartata iti. tathā ca "stanbhe"rityatrā'nanuvṛttaye yogavibhāga āvaśyaka iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents