Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्तम्भेः stambheḥ
Individual Word Components: stambheḥ
Sūtra with anuvṛtti words: stambheḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), aḍvyavāye (8.3.63), api (8.3.63), upasargāt (8.3.65)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((sa)) of ((stambha)) is changed into ((ṣa)) after an tipasarga, having an ((i)) or ((u))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 29 replaces non-padá-final 55 dental sibilant s 56 of the verbal stem] stanbh(U) `prop up' (IX 7) [co-occurring after 1.1.67 a preverb 65 ending in 1.1.72 the phoneme i or u 57, even with the intervention of áṬ 63 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.63, 8.3.64, 8.3.65, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:aprateḥ iti vartate utāho nivṛttam |
2/12:nivṛttam iti āha |
3/12:katham jñāyate |
4/12:yogavibhāgakaraṇasāmarthyāt |
5/12:itarathā hi sadistambhyoḥ aprateḥ iti eva brūyāt |
See More


Kielhorn/Abhyankar (III,443.13-18) Rohatak (V,475)


Commentaries:

Kāśikāvṛttī1: upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittātuttarasya mūrdhan   See More

Kāśikāvṛttī2: stanbheḥ 8.3.67 upasargātiti vartate. stanbheḥ sakārasya upasargasthān nimittāt   See More

Nyāsa2: stanbhe. , 8.3.67 stanbhiḥ sautro dhātuḥ. sa yadi" ajdantyaparāḥ dayaṣo   See More

Laghusiddhāntakaumudī1: stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambhīt.. yuñ bandhane.. 7.. y Sū #692   See More

Laghusiddhāntakaumudī2: stanbheḥ 692, 8.3.67 stanbheḥ sautrasya sasya ṣaḥ syāt. vyaṣṭabhat. astambt y   See More

Bālamanoramā1: stambheḥ. nakāropadhanirdeśasya prayojanamāha– sautryeti. `stanbhustunbhu' Sū #116   See More

Bālamanoramā2: stambheḥ 116, 8.3.67 stambheḥ. nakāropadhanirdeśasya prayojanamāha-- sautryeti.    See More

Tattvabodhinī1: stambheḥ. sautrasyeti. `stanbhustunbhu' iti sūtre nirdiṣṭasya rodhanārthas Sū #91   See More

Tattvabodhinī2: stambheḥ 91, 8.3.67 stambheḥ. sautrasyeti. "stanbhustunbhu" iti tre    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions