Kāśikāvṛttī1:
sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūrdhanya ādeśo bhavati.
See More
sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūrdhanya ādeśo bhavati.
niṣīdati. viṣīdati. nyaṣīdat. vyaṣīdat. niṣasāda. viṣasāda. aprateḥ iti kim?
pratisīdati.
Kāśikāvṛttī2:
sadiraprateḥ 8.3.66 sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūr
See More
sadiraprateḥ 8.3.66 sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūrdhanya ādeśo bhavati. niṣīdati. viṣīdati. nyaṣīdat. vyaṣīdat. niṣasāda. viṣasāda. aprateḥ iti kim? pratisīdati.
Nyāsa2:
sadiraprateḥ. , 8.3.66 "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte vac
See More
sadiraprateḥ. , 8.3.66 "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte vacanam(). sadiriti subvyatyayena ṣaṣṭhyāḥ sthāne thamā. "niṣīdati" ita. "ṣadlṛ viśaraṇagatyavasādaneṣu" (dhā.pā.1427). pādhrādisūtreṇa 7.3.78 sodādeśaḥ. "niṣasāda" iti. "sadisvañjoḥ parasya liṭi" (8.3.118) iti pratiṣedhādabhyāsāt? parasya na bhavati ṣatvam()॥
Bālamanoramā1:
prāksatāditi. `upasargātsunotītyādisūtropāttā' iti śeṣaḥ. teṣāmiti.
pañcad Sū #120
See More
prāksatāditi. `upasargātsunotītyādisūtropāttā' iti śeṣaḥ. teṣāmiti.
pañcadaśānāmityarthaḥ. nyaṣedhaditi. akārema vyavahitatvādiṇaḥ paratvā'bhāvādaprāptau
vacanam. abhyuṣuṇodityapyudāhāryam.
Bālamanoramā2:
sadiraprateḥ 115, 8.3.66 prasaṅgādāha--sadiraprateḥ. upasargāditi. upasargasthād
See More
sadiraprateḥ 115, 8.3.66 prasaṅgādāha--sadiraprateḥ. upasargāditi. upasargasthādiṇaḥ parasyetyarthaḥ. sadiriti ṣaṣṭha()rthe prathametyabhipretyāha-- sadeḥ sasyeti. niṣīdatītyudāharaṇam.
Tattvabodhinī1:
sadiraprateḥ. aprateḥ kim?. pratisīdati. ṣaṣṭha\ufffdrthe prathametyāha-
- sade Sū #90
Tattvabodhinī2:
sadiraprateḥ 90, 8.3.66 sadiraprateḥ. aprateḥ kim(). pratisīdati. ṣaṣṭha()rthe p
See More
sadiraprateḥ 90, 8.3.66 sadiraprateḥ. aprateḥ kim(). pratisīdati. ṣaṣṭha()rthe prathametyāha-- saderiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents