Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सदिरप्रतेः sadiraprateḥ
Individual Word Components: sadiḥ atra (ṣaṣṭhyāḥ sthāne prathamā) aprateḥ
Sūtra with anuvṛtti words: sadiḥ atra (ṣaṣṭhyāḥ sthāne prathamā) aprateḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), aḍvyavāye (8.3.63), api (8.3.63), upasargāt (8.3.65)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((sa)) of ((saṭ)) is changed to ((ṣa)) after an Upasarga having an ((iA)) or ((u)), but not after ((prati))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the verbal stem] sad- `sit down' (VI 133) [co-occurring after 1.1.67 a preverb 45 ending in 1.1.72 phoneme i or u 57, even with the intervention of áṬ 63] excluding preverb práti-° [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.63, 8.3.64, 8.3.65, 8.3.56


Commentaries:

Kāśikāvṛttī1: sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūrdhanya ādeśo bhavati.   See More

Kāśikāvṛttī2: sadiraprateḥ 8.3.66 sadeḥ sakārasya upasargasthān nimittātaprateḥ uttarasya mūr   See More

Nyāsa2: sadiraprateḥ. , 8.3.66 "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte vac   See More

Bālamanoramā1: prāksatāditi. `upasargātsunotītyādisūtropāttā' iti śeṣaḥ. teṣāmiti. pañcad Sū #120   See More

Bālamanoramā2: sadiraprateḥ 115, 8.3.66 prasaṅgādāha--sadiraprateḥ. upasargāditi. upasargasthād   See More

Tattvabodhinī1: sadiraprateḥ. aprateḥ kim?. pratisīdati. ṣaṣṭha\ufffdrthe prathametyāha- - sade Sū #90

Tattvabodhinī2: sadiraprateḥ 90, 8.3.66 sadiraprateḥ. aprateḥ kim(). pratisīdati. ṣaṣṭha()rthe p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions