Grammatical Sūtra: स्थाऽऽदिष्वभ्यासेन चाभ्यासय sthā''diṣvabhyāsena cābhyāsaya
Individual Word Components: sthā''diṣu abhyāsena ca abhyāsasya Sūtra with anuvṛtti words: sthā''diṣu abhyāsena ca abhyāsasya pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ), aḍvyavāye (8.3.63 ), api (8.3.63 ) Type of Rule: adhikāraPreceding adhikāra rule: 8.3.63 (1prāk sitād aḍvyavāye 'pi)
Description:
In ((sthā)) &c upto ((sit)) exclusive (8.3.65 to VIII.3.70), this ((ṣa)) substitution takes place then also, when the reduplicate intervenes, and the ((sa)) of the reduplicate is also changed to ((ṣa))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ replaces non-padá-final 55 sibilant s 56 of the verbal stems] beginning with sthā- [65, in this sub-section 63-70 prior to sitá-, even with the intervention 63] of the reduplicated syllable, as well as (ca) [the dental sibilant s 56] of the reduplicated syllable. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/13:kimartham idam ucyate |2/13:sthādiṣu abhyāsavacanam niyamārtham |* 3/13:niyamārthaḥ ayam ārambhaḥ | 4/13:sthādiṣu eva abhyāsasya yathā syāt | 5/13:iha mā bhūt | See More
1/13:kimartham idam ucyate |2/13:sthādiṣu abhyāsavacanam niyamārtham |* 3/13:niyamārthaḥ ayam ārambhaḥ | 4/13:sthādiṣu eva abhyāsasya yathā syāt | 5/13:iha mā bhūt | 6/13:abhisusūṣati | 7/13:atha kimartham abhyāsena ca iti ucyate |8/13:tadvyavāye ca aṣopadeśārtham | tadvyavāye abhyāsavyavāye ca aṣopadeśasya api yathā syāt |* 9/13:abhiṣiṣeṇayiṣati |10/13:avarṇārtham ṣaṇi pratiṣedhārtham ca | avaṇārtham tavat |* 11/13:abhitaṣṭhau | 12/13:ṣaṇi pratiṣedhārtham | 13/13:abhiṣiṣikṣati
Collapse Kielhorn/Abhyankar (III,441.22-442.8) Rohatak (V,472) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : prāk sitātiti vartate. upasargāt sunoti ityatra sthāsenayasedha iti sthā da ya ḥ, t See More
prāk sitātiti vartate. upasargāt sunoti ityatra sthāsenayasedha iti sthādayaḥ, tesu
sthādiṣu prāk sitasaṃśabdanātabhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca
bhavati ityevaṃ veditavyam. abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati,
pariṣiṣeṇayiṣati. avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau. ṣaṇi pratiṣedhārthaṃ ca
abhiṣiṣikṣati, pariṣiṣikṣati. abhyāsasya iti vacanam niyamārtham, sthādiṣu eva
abhyāsasakārasy mūrdhanyo bhavati, na anyatra. abhisusūṣati. abhisiṣāsati.
Kāśikāvṛttī2 : svādiṣvabhyāsena ca abhyāsasya 8.3.64 prāk sitātiti vartate. upasargāt su no ti i See More
svādiṣvabhyāsena ca abhyāsasya 8.3.64 prāk sitātiti vartate. upasargāt sunoti ityatra sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanātabhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca bhavati ityevaṃ veditavyam. abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati. avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau. ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, pariṣiṣikṣati. abhyāsasya iti vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy mūrdhanyo bhavati, na anyatra. abhisusūṣati. abhisiṣāsati.
Nyāsa2 : sthādiṣvabhyāsena cābhyāsasya. , 8.3.64 "prāksitāditi vatrtate" ; it i. & See More
sthādiṣvabhyāsena cābhyāsasya. , 8.3.64 "prāksitāditi vatrtate" iti. "sthāsenayasedhasica" 8.3.65 ityatra yaḥ sthāśabdaḥ, tamādāpa prāk? (8.3.70) sitasaṃśabdanāt? ye dhātavaḥ sūtre nirdiṣṭāste sthādayo veditavyāḥ. atha kimarthamabhyāsavyavāye ṣatvabhucyate, yāvatā paritiṣṭhāsatītyādau "iṇkoḥ" 8.3.57, "ādeśapratyayayoḥ" (8.3.59) ityevaṃ sāmānyalakṣaṇena siddhaṃ ṇatvam()? ityāha--"abhyāsena vyavārye ityādi. aṣopadeśo yastasya sakāraḥ pūrveṇa na sidhyatīti tadarthamabhyāsena vyavāye ṣatvamucyate.
"abhiṣiṣeṇayiṣati" iti. senayā'bhiyātīti "satyāpapāśa" 3.1.25 ityādinā ṇic(), iṣṭhavadbhāvāṭṭilopaḥ, san(), pūrvavadiḍāgamaḥ.
"avarṇāntābhyāsārthaṃ ca" iti. ṣopadeśamadhikṛtya taduktam(). yadyapi tasya sakāra ādeśo bhavati, tathāpi naida sāmānyalakṣaṇena sidhyati; aniṇantatvādabhyāsasya, tena vyavadhānācca. "abhitaṣṭhau" iti. "āta au ṇalaḥ" 7.1.34 ityautvam(), pūrvavat? khayaḥ śeṣaḥ.
"ṣaṇi taṣedhārthaṃ ca" iti. stautiṇyoreveti (8.3.61) niyamena yat? pratiṣiddhaṃ vyāvarttitaṃ tat? ṣaṇi yathā syādityevamarthaṃ cetyarthaḥ. kiṃ punastat? pratiṣiddham()? ṣatvam(). atha vā pratiṣedhā pratiṣiddham(), bhāve niṣṭhā. arthaśabdo nivṛttau vatrtate, yatā--maśakārtho dhūbha iti. tadetaduktam()--yaḥ ṣaṇi pratiṣedhaḥ stotiṇibhyāmanyasya dhātoḥ ṣatvapratiṣedhaḥ kṛtastannivṛttyartha ceti. "abhiṣiṣikṣati" iti. atra yadyabhyāsena vyavāye nocyeta tadā ṣatvaṃ na syāt(), yathā--sisikṣatītyatra.
abhyāsasyeti kimarthamucyate, yāvatā caśabdo'tra kriyate, sa cāpiśabdasyānukarṣaṇārthaḥ, tenāyamartho bhavati--avyavāye vyavāye'pīti, evamantareṇābyāsasyeti vacanamupasargasthānnimittāduttarasyābhyāsasya bhaviṣyati? "sātpadādyoḥ" (8.3.111) iti pratiṣedhānna bhaviṣyatīti cet()? na; "upasargāt? sunoti" 8.3.65 ityasya ṣatvavidhānārthasya pratiṣedhārthatvāt(), tasminneva hi pratiṣedhe prāpte tadbādhanārtha "upasargāt? sunoti" 8.3.65 ityasyārambhaḥ, tatkutaḥ pratiṣedhasya prāptiḥ? ityāha--"abhyāsasya tu" ityādi. sthādiṣvabhyāsasyaiveti viparītaniyamo nāśaṅkanīyaḥ; viparītaniyame satyabhyāsadhvayāye sthādīnāṃ yanmūrdhanyavidhānaṃ tadapārthakameva syāt(). "abhisusūṣati" iti. "ṣū preraṇe" (dhā.pā.1408). "abhisiṣāsati" iti. "ṣo antakarmaṇi" (dhā.pā.1147)॥
"ṣuñ? abhiṣave" (dhā.pā.1247), "ṣū preraṇe" (dhā.pā.1408). suvatīti śabikaraṇanirdeśāt? "niranubandhakagrahaṇe na sānubāndhakasya" (vyā.pa.53) iti ca "ṣūṅa prāṇigarbhavimocane" (dhāpā.1031), "ṣūṅa prasave" (dhā.pā.1132)--ityetayorādādikadaivādikayogrrahaṇaṃ na bhavati. "ṣo antakarmaṇi" (dhā.pā.1147) "ṣṭuñ stutau" (dhā.pā.1043), "ṣṭubhu stambhe" ["ṣṭuma stambhe"--kā.prāṃu.pāṭhau] (dhā.pā.394) "ṣṭhā gatinivṛttau" (dhā.pā.928) senayatiṇryantaḥ pūrvameva darśitaḥ. "- gatyām()" (dhā.pā.47), "ṣidhū śāstre māṅgasye ca" (dhā.pā.48)--dvayorapi grahaṇam(). etayostu "sedhatergatau" 8.3.115 iti pratiṣedhādgateranyatra ṣatvaṃ bhavatīti veditavyam(). śapā nirdeśaḥ "ṣidhu saṃrāddhau" (dhā.pā.1192) ityasya daivādikasya nivṛttaye. "vicir? kṣaraṇe" (dhā.pā.1434) "sanja saṅge" (dhā.pā.987). yo'tra ṣopadeśastasya "ādeśapratyayayoḥ" 8.3.59 iti prāptasya ṣatvasya "sātpadādyoḥ" 8.3.113 iti pratiṣedhe prāpte[nāsti--kāṃu.pāṭhe] vacanam(). yastvaṣopadeśastasyādita evāprāpteḥ. sunotītyeva mādīnāṃ śtipā nirdeśo yaṅlugnivṛttyarthaḥ.
"upasargasthānnimittāduttarasya" ityādi. etenopasargasthe mūrdhanyanimitte tātsthādupacāreṇopasargaśabdo'tra vatrtata iti darśayati. bhavati hi tātsthyāt? tācchabdyam(), yathā--mañcāḥ krośantītyatra. "abhyaṣuṇot()" iti. laṅ(), prāktitādaṅvyavāye'pi" 8.3.63 iti ṣatvam().
"abhiṣuvati" iti. "aci śnudhātubhruvām()" 6.4.77 ityādinovaṅ().
"abhiṣyati" iti. "otaḥ śyani" 7.3.71 ityokāralopaḥ. "abhiṣṭauti" iti. adāditvācchapo luk(), "uto vṛddhirluki hali" 7.3.89 iti vṛddhiḥ.
"abhiṣṭobhate" iti. anudāttettvādātmanepadam(). "abhiṣiñcati" iti. "śe mucādīnām()" 7.1.59 iti num().
"abhiṣajati" iti. "daṃśasañjasvañjāṃ śapi" 6.4.25 iti nakāralopaḥ. evamabhiṣvajata ityatrāpi. pūrvavadātmanepadam(). "abhiṣiṣvaṅkṣate" iti. atrāpi "pūrvavatsanaḥ" 1.3.62 ityātmanepadam().
"dadhi siñciti" iti. "sātpadādyoḥ" 8.3.113 iti pratiṣedhaḥ. "niḥsecako deśaḥ" iti. atra gamikriyayā niso yogaḥ, na sicikriyayeti gamimeva prati tasyopasargasaṃjñā, na siciṃ prati. "yaṃ prati kriyāyuktāḥ prādayastaṃ prati gatyupasargasaṃjñakā bhavanti" (jai.pa.vṛ.99) iti vacanāta. "abhisāvakīyati" iti. sunoterṣvul(). sāvakamicchatīti "supa ātmanaḥ kyac()" 3.1.8, "kyaci ca" 7.4.33 itītvam(); sāvakīya iti sthite'bhinā yogaḥ, tato laṭ(). atrāpi sāvakrīyatiṃ pranyabherūpasargasaṃjñā; taṃ prati kriyāyogāt(), na sunotiṃ prati; viparyayāt(). tena ṣatvaṃ na bhavati.
yadyevam(), abhiṣāvayatītyatrāpi na syāt(), ihāpi sāvayatiṃ prati viparyayāt()? ityata āha--"abhiṣāvayatītyatra tu" ityādi. atra hi prāgeva sunotirupasagaṇa yogamanubhūya paścāt? prethaṇādhyeṣaṇādyarthena yogamanubhavan? ṇicamutpādayati. tasmādupasargaviśiṣṭāyāmeva kriyāyāṃ preṣyate, adhyeṣyate vā. tataḥ sunotimeva pratyabherupasargasajñeti bhavatyeva ṣatvam()॥
Bālamanoramā1 : sthādiṣu. abhyāseneti tṛtīyāntam. prāksitādityanuvartate. tadāha–
- prā ks it ād it Sū #121 See More
sthādiṣu. abhyāseneti tṛtīyāntam. prāksitādityanuvartate. tadāha–
- prāksitāditi. `upasargātsunotī'ti sūtre sthādhātumārabhya `parinivibhyaḥ
sevasite'tyatra sitaśabdātprāgye dhātava upāttāsteṣu daśasvityarthaḥ.
niṣiṣedhetyādau abhyāsātparasya sasya abhyāsavyavahatvena
upasargātparatvā'bhāvādaprāptau vacanam. nanu niṣiṣedhetyādau
abhyāsasthasakārasyaupasargādatsunotītyanenaiva siddhatvādabhyāsasyeti
vyarthamityāśaṅkya niyamārthamityāha–eṣāmeveti. abhyāsasthasakārasya cetṣatvaṃ tarhi
sthādidaśānāmevetyarthaḥ. evaṃ ca `ṣū preraṇe', abhisusūṣata. atrābhyāsasya na ṣatvam.
abhyāsātparasya tu sasya stautiṇyoreveti niyamānna ṣatvam.
Bālamanoramā2 : sthādiṣvabhyāsena cābhyāsasya 121, 8.3.64 sthādiṣu. abhyāseneti tṛtīyānt am . pr āk See More
sthādiṣvabhyāsena cābhyāsasya 121, 8.3.64 sthādiṣu. abhyāseneti tṛtīyāntam. prāksitādityanuvartate. tadāha--- prāksitāditi. "upasargātsunotī"ti sūtre sthādhātumārabhya "parinivibhyaḥ sevasite"tyatra sitaśabdātprāgye dhātava upāttāsteṣu daśasvityarthaḥ. niṣiṣedhetyādau abhyāsātparasya sasya abhyāsavyavahatvena upasargātparatvā'bhāvādaprāptau vacanam. nanu niṣiṣedhetyādau abhyāsasthasakārasyaupasargādatsunotītyanenaiva siddhatvādabhyāsasyeti vyarthamityāśaṅkya niyamārthamityāha--eṣāmeveti. abhyāsasthasakārasya cetṣatvaṃ tarhi sthādidaśānāmevetyarthaḥ. evaṃ ca "ṣū preraṇe", abhisusūṣata. atrābhyāsasya na ṣatvam. abhyāsātparasya tu sasya stautiṇyoreveti niyamānna ṣatvam.
Tattvabodhinī1 : vyavāye'pi ṣatvaṃ syādeṣāmeva ceti. sthadīnāṃ daśānāmevabhyāsasya ṣatva mi ty ar th Sū #96 See More
vyavāye'pi ṣatvaṃ syādeṣāmeva ceti. sthadīnāṃ daśānāmevabhyāsasya ṣatvamityarthaḥ.
tatphalaṃ tu `ṣū preraṇe' abhisusūṣati. atroktaniyamādabhyāsasakārasya na ṣatvaṃ,
dvitīyasya tu `stautiṇyo'riti niyamānna bhavati. abhisiṣāsatītyatra tu
ṣaṇo'bhāvādabhyāsātparasya ṣatvaṃ, pūrvasya tūktaniyamānneti bodhyam. syādetat–
- niṣiṣedhetyādau abhyāsasya `upasargātsunotī'tyanena siddham, abhyāsātparasya tu
`ādeśa pratyayo'rityaneneti kimādyāvākyena ?. atrāhuḥ–phalatrayārthamādyaṃ
vākyaṃ. tathāhi aṣopadeśārtham– senayā abhiyātumicchati abhiṣiṣeṇayiṣati.
avarṇāntābhyāsārthaṃ ca–`ardhāsanaṃ gotrabhido'dhitaṣṭhau'. ṣaṇi pratiprasavārtha ca-
- abhiṣiṣikṣati. `ṣica kṣaraṇe'. `stotiṇyoreve'ti niyamātṣabhūte sani nivartitamapi
satvamupasargamāśrityā'tra bhavatīti.
Tattvabodhinī2 : sthādiṣvabhyāsena cābhyāsasya 96, 8.3.64 vyavāye'pi ṣatvaṃ syādeṣāmeva c et i. s th See More
sthādiṣvabhyāsena cābhyāsasya 96, 8.3.64 vyavāye'pi ṣatvaṃ syādeṣāmeva ceti. sthadīnāṃ daśānāmevabhyāsasya ṣatvamityarthaḥ. tatphalaṃ tu "ṣū preraṇe" abhisusūṣati. atroktaniyamādabhyāsasakārasya na ṣatvaṃ, dvitīyasya tu "stautiṇyo"riti niyamānna bhavati. abhisiṣāsatītyatra tu ṣaṇo'bhāvādabhyāsātparasya ṣatvaṃ, pūrvasya tūktaniyamānneti bodhyam. syādetat--- niṣiṣedhetyādau abhyāsasya "upasargātsunotī"tyanena siddham, abhyāsātparasya tu "ādeśa pratyayo"rityaneneti kimādyāvākyena?. atrāhuḥ--phalatrayārthamādyaṃ vākyaṃ. tathāhi aṣopadeśārtham-- senayā abhiyātumicchati abhiṣiṣeṇayiṣati. avarṇāntābhyāsārthaṃ ca--"ardhāsanaṃ gotrabhido'dhitaṣṭhau". ṣaṇi pratiprasavārtha ca-- abhiṣiṣikṣati. "ṣica kṣaraṇe". "stotiṇyoreve"ti niyamātṣabhūte sani nivartitamapi satvamupasargamāśrityā'tra bhavatīti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications