Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्थाऽऽदिष्वभ्यासेन चाभ्यासय sthā''diṣvabhyāsena cābhyāsaya
Individual Word Components: sthā''diṣu abhyāsena ca abhyāsasya
Sūtra with anuvṛtti words: sthā''diṣu abhyāsena ca abhyāsasya pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), aḍvyavāye (8.3.63), api (8.3.63)
Type of Rule: adhikāra
Preceding adhikāra rule:8.3.63 (1prāk sitād aḍvyavāye 'pi)

Description:

In ((sthā)) &c upto ((sit)) exclusive (8.3.65 to VIII.3.70), this ((ṣa)) substitution takes place then also, when the reduplicate intervenes, and the ((sa)) of the reduplicate is also changed to ((ṣa))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ replaces non-padá-final 55 sibilant s 56 of the verbal stems] beginning with sthā- [65, in this sub-section 63-70 prior to sitá-, even with the intervention 63] of the reduplicated syllable, as well as (ca) [the dental sibilant s 56] of the reduplicated syllable. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.63, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:kimartham idam ucyate |
2/13:sthādiṣu abhyāsavacanam niyamārtham |*
3/13:niyamārthaḥ ayam ārambhaḥ |
4/13:sthādiṣu eva abhyāsasya yathā syāt |
5/13:iha mā bhūt |
See More


Kielhorn/Abhyankar (III,441.22-442.8) Rohatak (V,472)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: prāk sitātiti vartate. upasargāt sunoti ityatra sthāsenayasedha iti stdayaḥ, t   See More

Kāśikāvṛttī2: svādiṣvabhyāsena ca abhyāsasya 8.3.64 prāk sitātiti vartate. upasargāt sunoti i   See More

Nyāsa2: sthādiṣvabhyāsena cābhyāsasya. , 8.3.64 "prāksitāditi vatrtate" iti. &   See More

Bālamanoramā1: sthādiṣu. abhyāseneti tṛtīyāntam. prāksitādityanuvartate. tadāha– - pksitādit Sū #121   See More

Bālamanoramā2: sthādiṣvabhyāsena cābhyāsasya 121, 8.3.64 sthādiṣu. abhyāseneti tṛtīyāntam. prāk   See More

Tattvabodhinī1: vyavāye'pi ṣatvaṃ syādeṣāmeva ceti. sthadīnāṃ daśānāmevabhyāsasya ṣatvamityarth Sū #96   See More

Tattvabodhinī2: sthādiṣvabhyāsena cābhyāsasya 96, 8.3.64 vyavāye'pi ṣatvaṃ syādeṣāmeva ceti. sth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions