Kāśikāvṛttī1:
sevasita 8-3-70 iti vakṣyati. prāk sitasaṃśabdanād yānita ūrdhvam
anukramiṣyāmaḥ
See More
sevasita 8-3-70 iti vakṣyati. prāk sitasaṃśabdanād yānita ūrdhvam
anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ityevaṃ tad veditavyam,
apiśabdādanaḍvyavāye 'pi. vakṣyati upasargāt sunotisuvati iti ṣatvam. abhiṣuṇoti.
pariṣuṇoti. vaṣuṇoti. niṣuṇoti. abhyaṣuṇoti. paryaṣuṇot. vyaṣuṇot. nyaṣuṇot.
Kāśikāvṛttī2:
prāk sitādaḍ vyavāye 'pi 8.3.63 sevasita 8.3.70 iti vakṣyati. prāk sitasaṃśabda
See More
prāk sitādaḍ vyavāye 'pi 8.3.63 sevasita 8.3.70 iti vakṣyati. prāk sitasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ityevaṃ tad veditavyam, apiśabdādanaḍvyavāye 'pi. vakṣyati upasargāt sunotisuvati iti ṣatvam. abhiṣuṇoti. pariṣuṇoti. vaṣuṇoti. niṣuṇoti. abhyaṣuṇoti. paryaṣuṇot. vyaṣuṇot. nyaṣuṇot.
Nyāsa2:
prāksitādaṅvyavāye'pi. , 8.3.63 "iṇkoḥ" 8.3.57 iti pañcamīnirdeśānnird
See More
prāksitādaṅvyavāye'pi. , 8.3.63 "iṇkoḥ" 8.3.57 iti pañcamīnirdeśānnirdiṣṭagrahaṇasyānantaryārthatvādvyavāyena prāpnītautīdamārabhyate. aṅgrahaṇenāgamasya grahaṇam(), na pratyāhārasya. etacca vyākhyānādveditavyam(). "prāksitasaṃśabdanāt()" iti. "parinivibhyaḥ sevasitasaya" 8.3.70 ityāditaḥ. udāharaṇātyuttaratra vyutpādayiṣyante. avyavadhāne'pi yathā syādityevamartho'piśabdaḥ; anyathā hrasati tasmin? yasyāpi tāvatpūrveṇa prāptirādeśasakārasya, tasyāpyacyavāye na syāt(); takrakauṇḍinyanyāyena bādhitatvāt? kiṃ punaranādeśasakārasya senāyādisambandhino yasya mūrdhanyaprāpteratayantāsambhava eva॥
Tattvabodhinī1:
prāksitāt. `upasargātsunoti'tyādinā vihitaṃ ṣatvamaḍ?vyavāya eveti
bhraman Sū #95
See More
prāksitāt. `upasargātsunoti'tyādinā vihitaṃ ṣatvamaḍ?vyavāya eveti
bhramanivāraṇārthamapiśabdasyopādānam. teṣāmiti. pañcadaśānāmityarthaḥ.
abyaṣuṇodityādīnyudāhartavyāni. sthādiṣu. iha dve vākye,ādyaṃ ṣatvavidhyarthaṃ,
dvitīyaṃ tu niyamārthamityāśayenāha–
Tattvabodhinī2:
prāksitādaḍ?vyavāye'pi 95, 8.3.63 prāksitāt. "upasargātsunoti"tyādinā
See More
prāksitādaḍ?vyavāye'pi 95, 8.3.63 prāksitāt. "upasargātsunoti"tyādinā vihitaṃ ṣatvamaḍ()vyavāya eveti bhramanivāraṇārthamapiśabdasyopādānam. teṣāmiti. pañcadaśānāmityarthaḥ. abyaṣuṇodityādīnyudāhartavyāni. sthādiṣu. iha dve vākye,ādyaṃ ṣatvavidhyarthaṃ, dvitīyaṃ tu niyamārthamityāśayenāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents