Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सः स्विदिस्वदिसहीनां च saḥ svidisvadisahīnāṃ ca
Individual Word Components: saḥ svidisvadisahīnām ca
Sūtra with anuvṛtti words: saḥ svidisvadisahīnām ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), ṣaṇi (8.3.61), abhyāsāt (8.3.61)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.58 (1numvisarjanīyaśarvyavāye 'pi)

Description:

((sa)) is substituted for the ((s)) after the reduplicate of the ((ṣaṇ)) Desiderative of the Causatives of ((svid)), ((svad)), and ((sah))|| Source: Aṣṭādhyāyī 2.0

The substitute dental sibilant s replaces [the dental sibilant s of a substitute 59, co-occurring after 1.1.67 a vowel other than /a/-class, the semivowel r or a velar stop 57 of the reduplicated syllable 61 before 1.1.66 the retroflexed desderative marker (ṣaṆ-i) 61 introduced after 3.1.2 the verbal stems] svid- `perspire, sweat' (II 789, IV 79), svád- `taste' (I 18) and sáh- `endure, bear' (I 905) [ending 1.1.72 in the causative marker Ṇí(C) 61, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.61, 8.3.56


Commentaries:

Kāśikāvṛttī1: svidi svadi sahi ityeteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsāduttarasya sakār   See More

Kāśikāvṛttī2: saḥ svidisvadisahīnāṃ ca 8.3.62 svidi svadi sahi ityeteṣāṃ ṇyantānāṃ saniab   See More

Nyāsa2: sa svidisvadisahīnāṃ ca. , 8.3.62 "sa" ityavibhaktiko'yaṃ nirdaḥ. ne   See More

Bālamanoramā1: saḥ svidi. saḥ svidīti chedaḥ. `stautiṇyoreva ṣaṇyabhyāsā'diti sūtrastau Sū #1292   See More

Bālamanoramā2: saḥ svidisvadisahīnāṃ ca 1292, 8.3.62 saḥ svidi. saḥ svidīti chedaḥ. "staut   See More

Tattvabodhinī1: niyamānneheti. na cā'tra niyamādeva niṣedhe `sunoteḥ syasano'riti sanviṣay Sū #403   See More

Tattvabodhinī2: saḥ svidisvadisahīnāṃ ca 403, 8.3.62 niyamānneheti. na cā'tra niyamādeva niṣedhe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions