Kāśikāvṛttī1:
svidi svadi sahi ityeteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsāduttarasya sakār
See More
svidi svadi sahi ityeteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsāduttarasya sakārasya
sakārādeśo bhavati. svidi sisvedayiṣati. svadi sisvādayiṣati. sahi sisāhayiṣati.
sakārasya sakāravacanaṃ mūrdhanyanivṛttyartham.
Kāśikāvṛttī2:
saḥ svidisvadisahīnāṃ ca 8.3.62 svidi svadi sahi ityeteṣāṃ ṇyantānāṃ sani ṣabhū
See More
saḥ svidisvadisahīnāṃ ca 8.3.62 svidi svadi sahi ityeteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsāduttarasya sakārasya sakārādeśo bhavati. svidi sisvedayiṣati. svadi sisvādayiṣati. sahi sisāhayiṣati. sakārasya sakāravacanaṃ mūrdhanyanivṛttyartham.
Nyāsa2:
sa svidisvadisahīnāṃ ca. , 8.3.62 "sa" ityavibhaktiko'yaṃ nirdeśaḥ. ne
See More
sa svidisvadisahīnāṃ ca. , 8.3.62 "sa" ityavibhaktiko'yaṃ nirdeśaḥ. neti pratiṣedha eva kriyatāmityādeśanīyam(); lāghavakṛte viśeṣābhāvāt(). "sisvedayiṣati" ityādi. "ñiṣvidā gātraprakṣaraṇe" (dhā.pā.1188) "ruvada svarda āsvādane" (dhā.pā.18,19), "ṣaha marṣaṇe" (dhā.pā.852)--ebhyo ṇiv(), tataḥ san().
nanu ca sakārasya sakāravidhāne na kaścidviṣeṣaḥ, tatkimarthaṃ sakāra ucyate? ityāha--"sakārasya" ityādi. ya eṣāṃ "dhātvādeḥ ṣaḥ saḥ" 6.1.62 iti sakāraḥ kṛtaḥ, tasyādeśatvānmūrdhanye prāpte vacanam()॥
Bālamanoramā1:
saḥ svidi. saḥ svidīti chedaḥ. `stautiṇyoreva ṣaṇyabhyāsā'diti sūtraṃ
stau Sū #1292
See More
saḥ svidi. saḥ svidīti chedaḥ. `stautiṇyoreva ṣaṇyabhyāsā'diti sūtraṃ
stautivarjamanuvartate. `sahe sāḍaḥ saḥ' ityataḥ sa iti ṣaṣṭha\ufffdntaṃ ca. tadāha-
- abhyāseṇa iti. sakāravidhirniyamārtha ityāha– sasya sa eveti. sunoteḥ sani
`stautiṇyoreve'ti niyamāduttarakhaṇḍasya ṣatvā'bhāve abhisusūṣatītyatra
`upasargātsunotī'tyabhyāsasya ṣatvamāśaṅkyā''ha– sthādiṣveveti. śaiṣikāditi.
sanvidhāyakasūtrasthamidaṃ vārtikam. śaiṣikātsarūpaḥ śaiṣikaḥ pratyayo na.
matubarthīyātsarūpo matubarthikaḥ pratyayo netyanvayaḥ. śeṣādhikāre. vihitaḥ śaiṣikaḥ.
bhavārthe adhāyātmāditvāṭhṭhañ. matubarthe bhavo– matubartīyaḥ. gahāditvācchaḥ.
matubartho'syāstīti matubarthikaḥ. `ata iniṭhanau' iti ṭhan. śālīye iti. śālāyāṃ bhavaḥ
śālīyaḥ. `vṛddhācchaḥ'. śālīye bhava ityarthe śālīyaśabdātpunaḥ cho netyarthaḥ.
āhicchatre bhava iti. āhicchatraśabdo bhavārthe aṇantaḥ. tato bhavārthe `vṛddhācchaḥ' iti
cha eva bhavati natu punaraṇiti bhāvaḥ. nanu jugupsiṣate ityādau kathaṃ sannantāt sannityata
āha– sarūpa ityanuṣajyate iti. `sannantānna saniṣyate' ityatrāpi sarūpa ityanuṣajyate
ityarthaḥ. nanvevamapi jugupsiṣate ityatra sarūpasya sanaḥ kathaṃ pravṛttirityata āha-
- arthadvāreti. śabdato vairūpyasyā'saṃbhavādarthadvārakameva sārūpyaṃ vivakṣitamiti
bhāvaḥ. teneti. icchāsannantādicchāsanneti labhyate ityarthaḥ. svārtheti.
svārthasannantāttu icchāsan bhavatyevetyarthaḥ. iti sannantaprakriyā.
Bālamanoramā2:
saḥ svidisvadisahīnāṃ ca 1292, 8.3.62 saḥ svidi. saḥ svidīti chedaḥ. "staut
See More
saḥ svidisvadisahīnāṃ ca 1292, 8.3.62 saḥ svidi. saḥ svidīti chedaḥ. "stautiṇyoreva ṣaṇyabhyāsā"diti sūtraṃ stautivarjamanuvartate. "sahe sāḍaḥ saḥ" ityataḥ sa iti ṣaṣṭha()ntaṃ ca. tadāha-- abhyāseṇa iti. sakāravidhirniyamārtha ityāha-- sasya sa eveti. sunoteḥ sani "stautiṇyoreve"ti niyamāduttarakhaṇḍasya ṣatvā'bhāve abhisusūṣatītyatra "upasargātsunotī"tyabhyāsasya ṣatvamāśaṅkyā''ha-- sthādiṣveveti. śaiṣikāditi. sanvidhāyakasūtrasthamidaṃ vārtikam. śaiṣikātsarūpaḥ śaiṣikaḥ pratyayo na. matubarthīyātsarūpo matubarthikaḥ pratyayo netyanvayaḥ. śeṣādhikāre. vihitaḥ śaiṣikaḥ. bhavārthe adhāyātmāditvāṭhṭhañ. matubarthe bhavo-- matubartīyaḥ. gahāditvācchaḥ. matubartho'syāstīti matubarthikaḥ. "ata iniṭhanau" iti ṭhan. śālīye iti. śālāyāṃ bhavaḥ śālīyaḥ. "vṛddhācchaḥ". śālīye bhava ityarthe śālīyaśabdātpunaḥ cho netyarthaḥ. āhicchatre bhava iti. āhicchatraśabdo bhavārthe aṇantaḥ. tato bhavārthe "vṛddhācchaḥ" iti cha eva bhavati natu punaraṇiti bhāvaḥ. nanu jugupsiṣate ityādau kathaṃ sannantāt sannityata āha-- sarūpa ityanuṣajyate iti. "sannantānna saniṣyate" ityatrāpi sarūpa ityanuṣajyate ityarthaḥ. nanvevamapi jugupsiṣate ityatra sarūpasya sanaḥ kathaṃ pravṛttirityata āha-- arthadvāreti. śabdato vairūpyasyā'saṃbhavādarthadvārakameva sārūpyaṃ vivakṣitamiti bhāvaḥ. teneti. icchāsannantādicchāsanneti labhyate ityarthaḥ. svārtheti. svārthasannantāttu icchāsan bhavatyevetyarthaḥ. iti sannantaprakriyā. ॥ iti bālamanoramāyām sannantaprakriyā॥atha sarvasamāsaśeṣaprakaraṇam.--------------------atha prasaṅgātsarvasamāsopayuktaṃ prakīrṇakaṃ prakaraṇamārabhate--kṛttaddhiteti. kṛdantāḥ, taddhitaghaṭitāḥ, samāsāḥ, ekaśeṣāḥ, sanādipratyayāntadhātavaśceti vṛttayaḥ pañcavidhā ityarthaḥ. vṛttisāmānyalakṣaṇamāha--parārthābhidhānaṃ vṛttiriti. "samarthaḥ padavidhi"riti sūtre bhāṣye sthitametat. abhidhānamiti karaṇe lyuṭ. sāmānye napuṃsakam. vigrahavākyāvayavapadārthebhyaḥ. paraḥ=anyo yo'yaṃ viśiṣṭaikārthaḥ, tatpratipādikā vṛttirityarthaḥ. prakriyādaśāyāṃ pratyekamarthavattvena prathamavigṛhītānāṃ padānāṃ samudāyaśaktyā viśiṣṭaikārthapratipādikā vṛttiriti yāvat. samudāyaśaktiśca "samarthaḥ padavidhi"riti paribhāṣayā labhyā. tatra samāsataddhitayoḥ padavidhitvaṃ spaṣṭameva, "supsupe"tyanuvarttya samāsavidhānāt, subantāttaddhitotpatteḥ. vakṣyamāṇatvāt. kṛtāmapi keṣācit "karmaṇya"ṇiti upapadanimittakānāṃ padavidhitvamastyeva. "supa ātmanaḥkya"jityādīnāmapi padavidhitvamastyeva. ekaśeṣavidhāvapi dvandva ityanuvṛttedrvandvaviṣaye tadvidhānādekārthībhāvo'styeveti mañjūṣādau vistaraḥ. vṛttyārthavabodhakamiti. yadyapi vṛttāveva samudāyaśaktyāviśiṣṭaikārthapratipātipādakatā, natu vākye iti samarthasūtre bhāṣye prapañcitam, tathāpi samāsavṛttiyogyavibhaktyantapadānāṃ pṛthakprayujyamānānāṃ samūho vigrahavākyamiti bodhyam. pariniṣṭhitatvāditi. vyākaraṇasaṃskṛtatvādityarthaḥ. prayogānarha iti. vyākaramasaṃskṛtatvā'bhāvādityarthaḥ. "yathe"tyudāharaṇapradarśane. rājñaḥ puruṣa iti. "laukikavigrahavākya"miti śeṣaḥ. rājan-as-puruṣṛsu iti. "alaukikavigrahavākya"miti śeṣaḥ. avigraho nityasamāsa iti. saukikavigrahavākyarahita ityarthaḥ. samāsasya nityatvāditi bhāvaḥ. asvapadeti. samasyamānapadasamānārthakapadāntarakṛtavigraho vā nityasamāsa ityarthaḥ. saṃjñāviṣayasamāse tu vākyena saṃjñānavagame'pi vṛttighaṭakapadajñāpanāya samasyamānapadārthabodhakavākyaprayogo bhavatyeva. tatra samāsanityatvavādastu vākyasya vṛttisamānārthakatvā'bhāvādgauṇa ityāhuḥ. caturvidha iti. avyayībhāvaḥ, tatpuruṣaḥ, bahuvrīhiḥ, dvandvaśceti caturvidha ityarthaḥ. prāyovāda iti. "prāya"sityavyayaṃ bāhulye. bāhulyābhiprāyakaśca tasya cāturvidhyapravāda ityarthaḥ. kuta ityata āha--avyayībhāveti. bahurbhūtānāmapīti. "samāsānā"miti śeṣaḥ. prāyo'bhiprāya iti. bāhulyatātparyaka ityarthaḥ. sūpapratīti. iha dvandve ce"tyanantaraṃ śrutam-"abhāvā"diti padam-avyībhāve ityanantaraṃ, tatpuruṣe ityanantaraṃ, bahuvrīhāvityanantaraṃ cānveti. sūpapratītyavyayībhāve uttarapadārthapradhānatayā, unmatagaṅgaṃ deśaḥ, lohitagaṅgaṃ deśa ityavyayībhāve'nyapadārthapradhānatayā pūrvapadārthaprādhānyā'bhāvādityarthaḥ. atimālādau tatpuruṣe pūrvapadārthapradhānatayā uttarapadārthaprādhānyā'bhāvādityarthaḥ. "dvitrā" iti bahuvrīhau ubhayapadārthapradhānatayā'nyapadārthaprādhānyā'bhāvādityarthaḥ. "dantoṣṭha"mityādidvandve samāhārasyaiva pradhānatayā ubhayapadārthaprādhānyā'bhāvādityarthaḥ. tatpuruṣaviśeṣaḥ karmadhāraya iti. "tatpuruṣaḥ samānādhikaraṇaḥ karmadhāraya" ityukteriti bhāvaḥ. tadviśeṣo dviguriti. karmadhārayaviśeṣa ityarthaḥ. "saṅkhyāpūrvo dviguḥ" ityādiriti bhāvaḥ. anekapadatvamiti. dvitricaturādipadakatvamityarthaḥ. "anekamanyapadārthe" iti bahuvrīhigatasyānekagrahaṇasya dvandvavidhāvapyanuvṛtteriti bhāvaḥ. kvacideveti. "dvyahnajāta" ityādāvityarthaḥ. ityuktamiti. "bhāṣyādā"viti śeṣaḥ. kiṃceti-avyayamidaṃ viśeṣāntarapradarśane. supāṃ supeti. subantānāṃ-subantena tiṅantena prātipadikena dhātunā ca samāsaḥ. atheti pūrvavākyavyavacchede. tiṅāmiti. tiṅantānāṃ tiṅantena subantena ca samāsa ityevaṃ ṣaḍvidhaḥ samāso jñeya ityarthaḥ. supeti. supetyasyādāharaṇaṃ vakṣyata ityarthaḥ. rājapuruṣa iti. "rājña" ityasya ṣaṣṭha()ntasya "puruṣa" iti subantena samāsaḥ. tiṅeti. supāṃ tiṅetyasyodāharaṇaṃ vakṣyata ityarthaḥ. paryabhūṣayaditi. "saha supe"tyatra "sahe"ti yogavibhāgātparīti subantasya tiṅantena samāsaḥ. nāmneti. supāṃ prātipadikena samāse udāharaṇaṃ vakṣyata ityarthaḥ. kumbhakāra iti. "upapadamati"ṅiti kumbhasyeti ṣaṣṭha()ntasya kāreti prātipadikena samāsaḥ, "gatikārakopapadānāṃ kṛdbhiḥ saha samāsa vacanaṃ prāk subutpatte"rityukteriti bhāvaḥ. dhātuneti. supāṃ dhātunā samāse udāharaṇaṃ vakṣyata ityarthaḥ. kaṭaprūriti. kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho'saṃprasāraṇaṃ ca" iti vārtikena "pru gatau" iti dhātunā samāso nipātitaḥ, natu tiṅantenopapadasamāsa iti bhramitavyaṃ, kvibvidhāviha saptamīnirdeśā'bhāvena upapadatvā'bhāvāt. atha supāṃ dhātunodāharaṇāntaramāha--ajaruāmiti. "namikampismyajasakamihi#ṃsadīpo raḥ" iti sūtre rapratyayavidhau jasdhātunā saha nañsamāso nipātitaḥ. tiṅāṃ tiṅeti. samāse udāharaṇaṃ vakṣyata ityarthaḥ. pibatakhādateti. mayūravyaṃsakāditvāttiṅantasya tiṅantena samāsaḥ. tiṅā supeti. samāse udāharaṇaṃ vakṣyata ityarthaḥ. kṛntavicakṣaṇeti. he vicakṣaṇa !kṛnta=chinddhītyarthaḥ. iha tiṅantasya subantena samāsaḥ kathamityata āha-ehī ḍādaya iti. atra supāṃ tiṅetyanenaiva tiṅāṃ subantenetyasyāpi grahaṇātsamāsasya ṣaḍvidhatvaṃ cintyam. pañcavidhatvameva yukm, ubhayatrāpi suptiṅghaṭitatvā'viśeṣādityāhuḥ. anye tu supāṃ tiṅetyanena subantapūrvapadakatiṅantottarapadakasamāsasya grahaṇam. tiṅāṃ subantenetyanena tu tiṅantapūrvapadakasubantottarapadakasamāsasya grahaṇamityāhuḥ. *****iti bālamanoramāyām sarvasamāsaśeṣaḥ.*****atha śaiṣikāḥ prakaraṇam.-----------------
Tattvabodhinī1:
niyamānneheti. na cā'tra niyamādeva niṣedhe `sunoteḥ syasano'riti sanviṣay Sū #403
See More
niyamānneheti. na cā'tra niyamādeva niṣedhe `sunoteḥ syasano'riti sanviṣaye
nirviṣayaṃ syāditi vācyam, abhisusūṣaterapratyayaḥ `abhisusū'rityatra ṣatvaniṣedhāya
tasyāvaśyakatvāt. etacca kāśikāyāṃ spaṣṭam.
ślokavārtikamiti kecit. bhāṣyamiti bahavaḥ. śeṣe bhavaḥ śaiṣikaḥ. adhyātmāditvāṭhṭhañ.
matubarthe rabhavo matubarthīyaḥ. gahāditvācchaḥ. matubartho'syāstīti matubarthikaḥ. `ata
iniṭhanau' iti ṭhan. \r\niti tattvabodhinyāṃ
sannantaprakriyā.
pañca vṛttayaḥ. prasaṅgādāha–kṛttaddhitetyādi. pañca vṛttaya iti. pañcānāṃ
`vṛttiḥ'iti pūrvacāryāṇāṃ saṃjñā ihāpyāśrīyata iti bhāvaḥ. tallakṣaṇamāha—
parārtheti. pratyayārthantarbhāveṇa parapadārthāntarbhāvena vā yo viśiṣṭa['rthaḥ] sa
parārthaḥ. sa cābhidhīyate yena tatparārthībhidhānam. ataeva tiṅante vṛttirna bhavati,
tatraikārthībhāvānabhyupagamāt. anyathā `bhṛdu pacatī'tyādau phale mṛdutvānvayo na
syāt, `sabiśeṣaṇānāṃ vṛttirna bhavati, vṛttasya ca
viśeṣaṇayogone'tyabhyupagamādityeke. samarthasūtre kaiyaṭastvāha–`parasya śabdasya
yo'rthastasyābhidhānaṃ śabdāntareṇa yatra sā vṛttirityarthaḥ. yathā rājapuruṣa ityatra
rājaśabdena vākyāvasthāyāmanuktaḥ puruṣārtho'bhidhīyate'iti. avigraha iti.
laukikavigraharahita ityarthaḥ. asvapadeti. samasyamānayāvatpadā'ghaṭita ityarthaḥ.
dvandvabahubrāīhroreveti. anekagrahaṇatadanuvṛttibhyāṃ tadvidhānādvahupadasamāsatvaṃ
yatoreva saṃbhavatīti bhāvaḥ. kvacideveti. `vdyahnajāta'ityādau. nāmneti.
prātipadikenetyarthaḥ. kumbhakāra iti. atra hi subutpatteḥ prāgevopapadasamāsaḥ.
kaṭaprūḥ ajaruāmiti. `kvibvacipracchī'ti vārtike, `namikampī'ti sūtre ca
`kaṭaprūḥ' `ajaruā'miti nipātanāddhātunā samāsaḥ. pibatakhādateti॥ `ākhyātamākhyātene'ti
mayūravyaṃsakādau pāṭhātsamāsaḥ. \r\niti tattvabodhinyāṃ sarvasamāsaśeṣaḥ.
Tattvabodhinī2:
saḥ svidisvadisahīnāṃ ca 403, 8.3.62 niyamānneheti. na cā'tra niyamādeva niṣedhe
See More
saḥ svidisvadisahīnāṃ ca 403, 8.3.62 niyamānneheti. na cā'tra niyamādeva niṣedhe "sunoteḥ syasano"riti sanviṣaye nirviṣayaṃ syāditi vācyam, abhisusūṣaterapratyayaḥ "abhisusū"rityatra ṣatvaniṣedhāya tasyāvaśyakatvāt. etacca kāśikāyāṃ spaṣṭam. * śaiṣiketi. etacca ślokavārtikamiti kecit. bhāṣyamiti bahavaḥ. śeṣe bhavaḥ śaiṣikaḥ. adhyātmāditvāṭhṭhañ. matubarthe rabhavo matubarthīyaḥ. gahāditvācchaḥ. matubartho'syāstīti matubarthikaḥ. "ata iniṭhanau" iti ṭhan. iti tattvabodhinyāṃ sannantaprakriyā.kṛttaddhitasamāsekaśeṣasanādyantadhāturūpāḥ pañca vṛttayaḥ. prasaṅgādāha--kṛttaddhitetyādi. pañca vṛttaya iti. pañcānāṃ "vṛttiḥ"iti pūrvacāryāṇāṃ saṃjñā ihāpyāśrīyata iti bhāvaḥ. tallakṣaṇamāha---parārtheti. pratyayārthantarbhāveṇa parapadārthāntarbhāvena vā yo viśiṣṭa['rthaḥ] sa parārthaḥ. sa cābhidhīyate yena tatparārthībhidhānam. ataeva tiṅante vṛttirna bhavati, tatraikārthībhāvānabhyupagamāt. anyathā "bhṛdu pacatī"tyādau phale mṛdutvānvayo na syāt, "sabiśeṣaṇānāṃ vṛttirna bhavati, vṛttasya ca viśeṣaṇayogone"tyabhyupagamādityeke. samarthasūtre kaiyaṭastvāha--"parasya śabdasya yo'rthastasyābhidhānaṃ śabdāntareṇa yatra sā vṛttirityarthaḥ. yathā rājapuruṣa ityatra rājaśabdena vākyāvasthāyāmanuktaḥ puruṣārtho'bhidhīyate"iti. avigraha iti. laukikavigraharahita ityarthaḥ. asvapadeti. samasyamānayāvatpadā'ghaṭita ityarthaḥ. dvandvabahubrāīhroreveti. anekagrahaṇatadanuvṛttibhyāṃ tadvidhānādvahupadasamāsatvaṃ yatoreva saṃbhavatīti bhāvaḥ. kvacideveti. "vdyahnajāta"ityādau. nāmneti. prātipadikenetyarthaḥ. kumbhakāra iti. atra hi subutpatteḥ prāgevopapadasamāsaḥ. kaṭaprūḥ ajaruāmiti. "kvibvacipracchī"ti vārtike, "namikampī"ti sūtre ca "kaṭaprūḥ" "ajaruā"miti nipātanāddhātunā samāsaḥ. pibatakhādateti॥ "ākhyātamākhyātene"ti mayūravyaṃsakādau pāṭhātsamāsaḥ. iti tattvabodhinyāṃ sarvasamāsaśeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents