Grammatical Sūtra: स्तौतिण्योरेव षण्यभ्यासात् stautiṇyoreva ṣaṇyabhyāsāt
Individual Word Components: stautiṇyoḥ eva ṣaṇi abhyāsāt Sūtra with anuvṛtti words: stautiṇyoḥ eva ṣaṇi abhyāsāt pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ) Type of Rule: niyamaPreceding adhikāra rule: 8.3.58 (1numvisarjanīyaśarvyavāye 'pi)
Description:
((ṣ)) is substituted for ((sa)) after ((i)) or ((u)) in the reduplication of a Desiderative, if the ((sa)) of ((san)) is changed to ((ṣ)); but only in ((stu)) and in Causative of roots which in Dhâtupâṭha begin with a ((ṣ))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39 replaces the dental sibilant s 56 of a substitute 59, co-occurring after 1.1.67 a vowel other than /a/-class, the semivowel r or a velar stop 57] of the reduplicated syllable [before 1.1.66 the desiderative marker] ṣaṆ [introduced after 3.1.2 the verbal stem] stu- `praise' (II 34) and those [ending in 1.1.72 the causative marker] Ṇí(C) only (evá) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/35:stautiṇigrahaṇam kimartham | 2/35:astautiṇyantānām mā bhūt |3/35:sisikṣati | 4/35:atha evakāraḥ kimarthaḥ | 5/35:niyamārthaḥ | See More
1/35:stautiṇigrahaṇam kimartham | 2/35:astautiṇyantānām mā bhūt | 3/35:sisikṣati | 4/35:atha evakāraḥ kimarthaḥ | 5/35:niyamārthaḥ | 6/35:sthautiṇyantānām eva na anyeṣām iti | 7/35:na etat asti prayojanam | 8/35:siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakārakaraṇam niyamārthaḥ bhaviṣyati | 9/35:iṣṭataḥ avadhāraṇārthaḥ tarhi | 10/35:yathā evam vijñāyeta stautiṇyoḥ eva ṣaṇi iti | 11/35:mā evam vijñāyi stautiṇyoḥ ṣaṇi eva iti | 12/35:iha na syāt tuṣṭāva | 13/35:atha ṣaṇi iti kimartham | 14/35:seṣīvyate | 15/35:kaḥ vinate anurodhaḥ | 16/35:avinate niyamaḥ mā bhūt | 17/35:suṣupsati iti | 18/35:kaḥ sānubandhe anurodhaḥ | 19/35:ṣaśabdamātre niyamaḥ mā bhūt | 20/35:suṣupiṣe indram | 21/35:suṣupiṣe iha iti | 22/35:abhyāsāt iti kimartham | 23/35:abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt upasargāt yā prāptiḥ tasyāḥ niyamaḥ mā bhūt | 24/35:abhiṣiṣikṣati | 25/35:na etat asti | 26/35:asiddham upasargāt ṣatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati | 27/35:idam tarhi prayojanam | 28/35:sani yaḥ abhyāsaḥ tasmāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt yā prāptiḥ tatra niyamaḥ mā bhūt iti | 29/35:soṣupyateḥ san soṣupiṣate | 30/35:atha vā abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt dhātoḥ yā prāptiḥ tasyāḥ niyamaḥ mā bhūt | 31/35:adhīṣiṣati | 32/35:nanu ca ṣaṇi iti ucyate | 33/35:ṣaṇi iti na eṣā parasaptamī śakyā vijñātum sanyaṅantam hi dvirucyate | 34/35:tasmāt eṣā satsaptamī ṣaṇi sati iti | 35/35:satsaptamī cet prāpnoti
Collapse Kielhorn/Abhyankar (III,441.6-21) Rohatak (V,470-471)
Commentaries:
Kāśikāvṛttī1 : stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsātiṇaḥ uttarasya ādeśasa kā ra sy a
See More
stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsātiṇaḥ uttarasya ādeśasakārasya
mūrdhanyādeśo bhavati. tuṣṭūṣati. ṇyantānām siṣevayiṣati. siṣañjayiṣati.
suṣvāpayiṣati. siddhe satyārambho niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā
syāt, anyasya mā bhūt. sisikṣati. susūṣati. evakārakaraṇamiṣtato 'vadhāraṇārtham.
stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ityatra na syāt, iha ca syādeva
sisikṣati iti. ṣaṇi iti kim? anyatra niyamo mā bhūt, siṣeca. ko vinate 'nurodhaḥ?
avinate niyamo mā bhūt, suṣupsati. tiṣṭhāsati. kaḥ sānubandhe 'nurodhaḥ? ṣaśabdamātre
niyamo mā bhūt, suṣupiṣa indram. abhyāsātiti kim? abhyāsāt yā prāptiḥ tasyā
niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati.
adhīṣiṣati.
Kāśikāvṛttī2 : stautiṇyoreva ṣaṇyabhyāsāt 8.3.61 stauteḥ ṇyantānāṃ ca ṣabhūte sani par at aḥ a bh See More
stautiṇyoreva ṣaṇyabhyāsāt 8.3.61 stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsātiṇaḥ uttarasya ādeśasakārasya mūrdhanyādeśo bhavati. tuṣṭūṣati. ṇyantānām siṣevayiṣati. siṣañjayiṣati. suṣvāpayiṣati. siddhe satyārambho niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya mā bhūt. sisikṣati. susūṣati. evakārakaraṇamiṣtato 'vadhāraṇārtham. stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ityatra na syāt, iha ca syādeva sisikṣati iti. ṣaṇi iti kim? anyatra niyamo mā bhūt, siṣeca. ko vinate 'nurodhaḥ? avinate niyamo mā bhūt, suṣupsati. tiṣṭhāsati. kaḥ sānubandhe 'nurodhaḥ? ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram. abhyāsātiti kim? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati. adhīṣiṣati.
Nyāsa2 : stautiṇyoreva ṣaṇyabhyāsāt?. , 8.3.61 "ṣabhūte" iti. "ṣa& qu ot ; it See More
stautiṇyoreva ṣaṇyabhyāsāt?. , 8.3.61 "ṣabhūte" iti. "ṣa" itīdaṃ rūpamāpanna ityarthaḥ. "tuṣṭuṣati" iti. "iko jhal()" 1.2.9 iti sanaḥ kittvam()" "ajjhanagamāṃ sani" 6.4.16 iti dīrghaḥ, dirvacanam(), "śapūrvāḥ khayaḥ" 7.4.61 iti khayaḥ śeṣaḥ. "sivecayiṣati" iti. siceḥ "hetumati ca" 3.1.26 iti ṇic(), san(), iṭ(), guṇāyādeśau. "ṇau kṛtaṃ sthānivadbhavati" (cāṃ.pa.21) iti sico dvirvacanam(). "siṣañjayiṣati" iti. "sanja saṅge" (dhā.pā.987), san(), dvirvacanam(), "sanyataḥ" 7.4.79 itīttvam(). "suṣvāpayiṣati" iti. svāpeṇryantasya "dyutisvāpyoḥ samprasāraṇam()" 7.4.67 ityabhyāsasya samprasāraṇam().
nanu ca siddho'tra bhūrdhanyaḥ pūrvaṇaiva, tat? kimartho'syārambha,? ityāha--"siddhe sati" ityādi. "sisikṣati" iti. sicaḥ san(), "iko jhal()" 1.2.9 ityanuvatrtamāne "halantācca" 1.2.10 iti kittvādguṇābhāvaḥ, "coḥ kuḥ" 8.2.30 iti kutvam(). "susūṣate"[susūṣati--kāśikā] iti. "ṣūṅa prāṇigarbhavibhocane" (dhā.pā.1031), "pūrvavatsanaḥ" 1.3.62 ityātmanepadam(). kvacit? tippratyayāntaṃ susūṣatīti pratyudharaṇam(), tat? "ṣū preraṇe" (dhā.pā.1408) ityasya draṣṭavyam().
athaivakārakaraṇaṃ kimartham(), siddhe satyārambhasāmathryādeva niyamo vijñāsyate? ityāha--"evakārakaraṇam()" ityādi. kaḥ punaḥ stautiṇyoḥ ṣaṇyevetyasminniyame doṣo yataḥ sa neṣyate? ityata āha--"stautiṇyoḥ ṣaṇyeva" ityādi. ṣaṇyedetyanenāvadhāraṇena stautiṇyoḥ sanpratyayena pratyayāntarasya vyavacchedaḥ kriyate--stautiṇyoryadimūrdhanyo bhavati tadā ṣaṇyeva, nānyasmin? pratyaya iti. tataśca tuṣṭāveti liṭi na syāt(). iha tu syādeva--sisikṣatīti; avadhāraṇena ṣatvasyāvyavacchinnatvāt().
"anyatra" ityādi. yadi ṣaṇīti nocyeta tato'viśeṣeṇa sarvatra niyamaḥ syāt(). tataśca niyamona vyāvarttitatvād? yathā sisikṣatītyatra na bhavatyabhyāsāduttarasya sakārasya ṣatvam(), tathā siṣecetyatra liṭa()pi na syāt(). tasmāt? ṣaṇo'nyatra liḍādau mā bhūdityevamarthaṃ ṣaṇītyucyate.
"ko vinate'nurodhaḥ" iti. vinata iti pūrvācāryasaṃjñā ṣatvaṇatvayoḥ. anurudhyata itnurodhaḥ= prayojanam(). kiṃ prayojanaṃ ṣatvasya yataḥ kṛtaṣatvasyehopādānaṃ kṛtamityabhiprāyaḥ. "arvinate niyamo mā bhūt()" iti. avinata iti avidyamānaṣatva ityarthaḥ. sanītyucyamāne sanmātre niyamaḥ syāt(). tatra yathā ṣabhūte sanyanyadhātorabhyāsānmūrdhanyo na bhavati, evamaṣatvabhūte'pi na syāt(). tasmādaṣatvabhūte niyamo mā bhūt()" iti. avinata iti avidyamānaṣatva ityarthaḥ. sanītyucyamāne sanmātre niyamaḥ syāt(). tatra yathā ṣabhūte sanyanyadhātīrabhyāsānmūrdhanyo na bhavati, evamaṣatvabhūte'pi na syāt(). tasmādaṣatvabhūte niyamo mā bhūdityevamarthaṃ vinatasya grahaṇam(). "suṣupsati" iti. svapeḥ san(), "rudavida" (1.2.8) ityādinā kittvād? vacyādisatreṇa 6.1.15 samprasāraṇam().
"kaḥ sānubandhake'nurodhaḥ" iti. nakāro'nubandhaḥ. nakārānubandhasya grahaṇaṃ kimartham(), kiṃ prayojanamityarthaḥ. "ṣaśabdamātre niyamo mā bhūt()" iti. "ṣa" ityucyamāne yo nāma kaścit? ṣaśabdastatra sarvatra niyamaḥ syāt(). sānubandhakagrahaṇe tatraiva bhavati, nānyatra. tena niranubandhakaṣaśabde'nyasyāpi bhavatyeva mūrdhanyaḥ. "suṣupiṣa indram()" iti. svaperliṭ(), vyatyaryenātmanepadam(), "thāsaḥ se" 3.4.80, "asaṃyogālliṭ? kit()" 1.2.5 iti kittvam(); vaccādisūtreṇa 6.1.15 samprasāraṇam(), krādiniyamādiṭ, dvirvacanam(), pratyayasakārasya mūrdhanyaḥ, indraśabde parato'yādeśaḥ, "lopaḥ śākalyasya" 8.3.19 iti yakāralopaḥ; sūṣupiṣa indramiti sthita iha niranubandhake niyamābhāvādabhyāsānmūrdhanyo bhavatyeva.
"abhyāsasya yā prāptiḥ"["abhyāsāt()"--kāśikā, padamañjarī ca] ityādi. asatyabhyāsagrahaṇe dhātorya iṇ? tasyāpi niyamaḥ syāt(), na cedhyate. tasmādabhyāsādyā ptistasyā niyamo yathā syādityabhyāsagrahaṇam(). "pratīṣiṣati" iti. pratipūrvādimaḥ san(). "adhoṣiṣati" iti. aghipūrvādikaḥ san(), ajāditvād()dvitoyaikāc? "sanyaṅoḥ 6.1.9 iti dvirucyate, "sanyataḥ" 7.3.79 itottvam(), dhātūpasargayorekādeśaḥ; adhīṣiṣa iti, pratīṣiṣa iti sthite dhātuprāpatiniyamābhāvāt? ṣabhūte'pi sani dhātoḥ parasya sakārasya mūrdhanyo bhavatyeva॥
Tattvabodhinī1 : stautiṇyoreva. evaṃca riṣādhayiṣeti prayogasya sādhutvaṃ na tu sisādhay iṣ et ya sy Sū #395 See More
stautiṇyoreva. evaṃca riṣādhayiṣeti prayogasya sādhutvaṃ na tu sisādhayiṣetyasyeti
jñeyam. upasargāttviti. madhye'pavādanyāyāt `stautimyo'riti niyamena
`ādeśapratyayayo'riti ṣatvameva bādhyate na tu `sthādiṣvabhyāsena ce'tyuttareṇa
vihitamiti bhāva-. suṣupsatīti. `rudavide'ti sanaḥ kittvānna guṇaḥ. pratīṣiṣatīti. iha
ṣabhūte sanīṇ gatāviti dhātoḥ parasay satya ṣatvaṃ bhavatyevetyarthaḥ.
Tattvabodhinī2 : stautiṇyerevaṣaṇyabhyāsāt 395, 8.3.61 stautiṇyoreva. evaṃca riṣādhayiṣet i pr ay og See More
stautiṇyerevaṣaṇyabhyāsāt 395, 8.3.61 stautiṇyoreva. evaṃca riṣādhayiṣeti prayogasya sādhutvaṃ na tu sisādhayiṣetyasyeti jñeyam. upasargāttviti. madhye'pavādanyāyāt "stautimyo"riti niyamena "ādeśapratyayayo"riti ṣatvameva bādhyate na tu "sthādiṣvabhyāsena ce"tyuttareṇa vihitamiti bhāva-. suṣupsatīti. "rudavide"ti sanaḥ kittvānna guṇaḥ. pratīṣiṣatīti. iha ṣabhūte sanīṇ gatāviti dhātoḥ parasay satya ṣatvaṃ bhavatyevetyarthaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications