Kāśikāvṛttī1:
śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya sakārasya mūrdhanyo bhavati. anvaśi
See More
śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya sakārasya mūrdhanyo bhavati. anvaśiṣat,
anvaśiṣatām, anvaśiṣan. śiṣṭaḥ. śiṣṭavān. vasi uṣitaḥ. uṣitavān. uṣitvā. ghasi
jakṣatuḥ. jakṣuḥ. ghasibhasorhali ca 6-4-100 iti upadhālopaḥ. akṣan pitaro 'mīmadanta
pitaraḥ. anādeśārthaṃ vacanam. ghasir yadyapyādeśaḥ, sakārastvādeśo na bhavati. iṇdoḥ
ityeva, śāsti. vasati. jaghāsa.
Kāśikāvṛttī2:
śāsivasighasīnāṃ ca 8.3.60 śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya yakāras
See More
śāsivasighasīnāṃ ca 8.3.60 śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati. anvaśiṣat, anvaśiṣatām, anvaśiṣan. śiṣṭaḥ. śiṣṭavān. vasi uṣitaḥ. uṣitavān. uṣitvā. ghasi jakṣatuḥ. jakṣuḥ. ghasibhasorhali ca 6.4.100 iti upadhālopaḥ. akṣan pitaro 'mīmadanta pitaraḥ. anādeśārthaṃ vacanam. ghasir yadyapyādeśaḥ, sakārastvādeśo na bhavati. iṇdoḥ ityeva, śāsti. vasati. jaghāsa.
Nyāsa2:
śāsivasighasīnāṃ ca. , 8.3.60 "anvaśiṣat()" ti. "śāsu anusiṣṭau&q
See More
śāsivasighasīnāṃ ca. , 8.3.60 "anvaśiṣat()" ti. "śāsu anusiṣṭau" (dhā.pā.1075), luṅ(), "sarttiśāstyarattibhyaśca" 3.1.56 iti cleraṅ(), "śāsa idaṅhaloḥ" 6.4.34 itīttvam(). "anvaśiṣatām()" iti. tasastām(). "śiṣṭaḥ" iti. ṣṭutvam(), pūrvavadittvam(). "uṣitaḥ" iti. "vasa nivāse" (dhā.pā.1005), "vasatikṣudhoḥ" 7.2.52 itīṭ(), vacyādisūtreca 6.1.15 samprasāraṇam(). "jakṣatuḥ jakṣuḥ" iti. "ghaslu ade (dhā.pā.715), yaścādeśo ghasiḥ--tayodrvayorapari grahaṇam(). nanu cādeśasya lākṣaṇikatvādgrahaṇamayuktam()? naiṣa doṣaḥ; anityā hi lakṣaṇapratipadoktaparibhāṣaḥ. anityatvaṃ cāsyāḥ "yāvatpurānipātayorlaṭ()" 3.3.4 ityata nipātagrahaṇena jñāpitam(). "bhuvaśca mahāvyāhmateḥ" 8.2.71 ityatra mahāvyāhmatigrahaṇena ca jñāpitam(). api cātra ghasivasorekatarasya labdakṣaratvāt? pūrvanipāte katrtavye śāseḥ pūrvanipātaṃ kurvatā śāstranirapekṣatā sūcyate--kiñcicchāstramatra nāpekṣitavayamityamumarthaṃ darśayitum(). tena lakṣaṇapratipadoktaparibhāṣā (vyā.pa.3) nāśrīyata iti yuktamādeśasyāpi grahaṇamiti. aderliṭi kṛte "liṭa()nyatarasyām()" 2.4.40 iti dhaslādeśaḥ, "gamahana" 6.4.98 ityādinopadha#ālopaḥ, "dvirvacane'ci" 1.1.58 iti sthānivadbhāvād dvirvacanam(), "kuhoścuḥ" 7.4.62 iti cutvam()--jhakāraḥ, tasyāpi jaśtvama--jakāraḥ, ghakārasya catrvam()--kakāraḥ. tasya cāśrayatvāt? siddhaṃ bhavatīti veditavyam(). "akṣan()" iti. luṅ(), "bahulaṃ chandasi" 2.4.39 iti ghaslādeśaḥ, jherantādeśaḥ, saṃyogāntalopaḥ 8.2.23, "mantre ghasahvara" 2.4.80 ityādinā clerluk(), "ghasibhasorhali ca" 6.4.100 ityupadhālopaḥ, catrvam()--kakāraḥ.
"anādeśārthaṃ vacanam()" ityukte yo deśayet()--yuktaṃ śāsivasoranādeśārthaṃ vacanam(), anādeśārthaṃ tu ghasiṃ pratyayuktam(), ādeśasakaratvāditi? saṃ pratyāha--"dhasiḥ" ityādi. ghakārādivarṇasamudāyo hi ghasirādeśaḥ, sakārastu tasyādayavaḥ, nādeśa ityādeśaghasimapi pratyanādeśārthaṃ vacanam()॥
Laghusiddhāntakaumudī1:
iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya cartvam.. jakṣatuḥ. jakṣuḥ.
jaghas Sū #556
See More
iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya cartvam.. jakṣatuḥ. jakṣuḥ.
jaghasitha. jakṣathuḥ. jakṣa. jaghāsa, jaghasa. jakṣiva. jakṣima. āda. ādatuḥ. āduḥ..
Laghusiddhāntakaumudī2:
śāsivasighasīnāṃ ca 556, 8.3.60 iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya car
See More
śāsivasighasīnāṃ ca 556, 8.3.60 iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya cartvam॥ jakṣatuḥ. jakṣuḥ. jaghasitha. jakṣathuḥ. jakṣa. jaghāsa, jaghasa. jakṣiva. jakṣima. āda. ādatuḥ. āduḥ॥
Bālamanoramā1:
- śāsivasi. `saheḥ sāḍaḥ saḥ' ityataḥ sa iti ṣaṣṭha\ufffdntamanuvartate.
` Sū #242
See More
- śāsivasi. `saheḥ sāḍaḥ saḥ' ityataḥ sa iti ṣaṣṭha\ufffdntamanuvartate.
`iṇko'riti, `apadāntasya mūrdhanyaḥ' iti cādhikṛtam. tadāha–iṇkavargābhyāmiti.
bhāradvājaniyamātthali veḍiti matvā āha– uvasitha uvastheti. `na śasadade' ti niṣedhāt `thali
ca seṭī'ti na bhavati. ūṣathuḥ ūṣa, uvāsa–uvasa ūṣiva ūṣima. krādiniyamādiṭ. vas sya ti
iti sthite āha– saḥ syādrdhadhātuke iti. anena sakārasya takāra iti bhāvaḥ. vasatu.
avasat. vaset. uṣyāditi. āśīrliṅi yāsuṭaḥ kittvādvasya saṃprasāraṇe `sāsivasī'ti
ṣatvamiti bhāvaḥ. avātsīditi. sici halantalakṣaṇavṛddau sasya takāraḥ. avāttāmiti. avas
s tāmiti sthite vṛddhau `jhalo jhalī' ti salope pratyayalakṣamamāśritya
sakārādyādrdhadātukaparatvāddhātusakārasya `saḥ si' iti takāraḥ. vastutastu avātsva
avāsma. avatsyat. veñdhāturaniṭ. ñittvādubhayapadī. tantusantānaḥ-
- paṭanirmāṇārthaṃ tantūnāṃ tiryakprasāramaviśeṣaḥ. vayati vayate iti. śapi ayādeśaḥ.
veño vayiḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe–vā syālliṭīti.
`licyanyatarasyā'mityato'nyatarasyāmityanuvṛtteriti bhāvaḥ. uccāraṇārtha iti.
ikārasya itsaṃjñakatve tu num syāditi bhāvaḥ. uvāyeti. ṇala#i vayādeśe
yajāditvādakiti liṭi pare `liṭa\ufffdbhyāsasye'ti vakārasya saṃprāsaraṇe
upadhāvṛddhiriti bhāvaḥ. atra yakārasya tu na saṃprasāraṇaṃ, `liṭi vayo yaḥ'iti
tanniṣedhasyānupadameva vakṣyamāmatvāditi bhāvaḥ. yadyapi ṇali vayādeśā'bhāve'pi dvitve
abhyāsasya saṃprasārame `aco ñṇitī'ti vṛddhau āyādeśe uvāyeti sidhyati, tathāpi
ūyaturityādyarthaṃ vayādeśasya āvaśyakatvādihāpi vayādeśo nyāyyatvādupanyastaḥ. ve-
-atus iti sthite vayādeśe kṛte–
Bālamanoramā2:
śāsivasighasarīnāṃ ca 242, 8.3.60 - śāsivasi. "saheḥ sāḍaḥ saḥ" ityata
See More
śāsivasighasarīnāṃ ca 242, 8.3.60 - śāsivasi. "saheḥ sāḍaḥ saḥ" ityataḥ sa iti ṣaṣṭha()ntamanuvartate. "iṇko"riti, "apadāntasya mūrdhanyaḥ" iti cādhikṛtam. tadāha--iṇkavargābhyāmiti. bhāradvājaniyamātthali veḍiti matvā āha-- uvasitha uvastheti. "na śasadade" ti niṣedhāt "thali ca seṭī"ti na bhavati. ūṣathuḥ ūṣa, uvāsa--uvasa ūṣiva ūṣima. krādiniyamādiṭ. vas sya ti iti sthite āha-- saḥ syādrdhadhātuke iti. anena sakārasya takāra iti bhāvaḥ. vasatu. avasat. vaset. uṣyāditi. āśīrliṅi yāsuṭaḥ kittvādvasya saṃprasāraṇe "sāsivasī"ti ṣatvamiti bhāvaḥ. avātsīditi. sici halantalakṣaṇavṛddau sasya takāraḥ. avāttāmiti. avas s tāmiti sthite vṛddhau "jhalo jhalī" ti salope pratyayalakṣamamāśritya sakārādyādrdhadātukaparatvāddhātusakārasya "saḥ si" iti takāraḥ. vastutastu avātsva avāsma. avatsyat. veñdhāturaniṭ. ñittvādubhayapadī. tantusantānaḥ-- paṭanirmāṇārthaṃ tantūnāṃ tiryakprasāramaviśeṣaḥ. vayati vayate iti. śapi ayādeśaḥ. veño vayiḥ. śeṣapūraṇena sūtraṃ vyācaṣṭe--vā syālliṭīti. "licyanyatarasyā"mityato'nyatarasyāmityanuvṛtteriti bhāvaḥ. uccāraṇārtha iti. ikārasya itsaṃjñakatve tu num syāditi bhāvaḥ. uvāyeti. ṇala#i vayādeśe yajāditvādakiti liṭi pare "liṭa()bhyāsasye"ti vakārasya saṃprāsaraṇe upadhāvṛddhiriti bhāvaḥ. atra yakārasya tu na saṃprasāraṇaṃ, "liṭi vayo yaḥ"iti tanniṣedhasyānupadameva vakṣyamāmatvāditi bhāvaḥ. yadyapi ṇali vayādeśā'bhāve'pi dvitve abhyāsasya saṃprasārame "aco ñṇitī"ti vṛddhau āyādeśe uvāyeti sidhyati, tathāpi ūyaturityādyarthaṃ vayādeśasya āvaśyakatvādihāpi vayādeśo nyāyyatvādupanyastaḥ. ve--atus iti sthite vayādeśe kṛte--
Tattvabodhinī1:
śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhirayam. nanu supisau supisa
ityā Sū #214
See More
śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhirayam. nanu supisau supisa
ityādāvatiprasaṅgavāraṇāya `dhātoḥ sakārasya cedeṣāmeve'ti niyamārthatāṃ svīkṛtya
`ādeśapratyayayo'riti sūtraṃ tyajyatāmiti cet. atrāhuḥ— ādeśāvayavasya
ṣatvavāraṇāya ādeśasyaityaṃśastāvadāvaśyakakaḥ. tadgrahaṇe kṛte `dhātubhinnasakārasya
cedbhavati ādeśarūpasyaive'ti niyamaprasaṅgavāraṇāya pratyayagrahaṇamapi kartavyameveti.
avātsīditi. `vadavraje'ti vṛddhiḥ. `saḥ sī' ti taḥ. `astisicaḥ' itīṭ. uccāraṇārtha
iti. itsaṃjñāyāṃ tu `iditaḥ' iti num syāditi bhāvaḥ. uvāyeti. `grahijye'tyatra
vayigrahaṇādveñ iti niṣedho'tra na pravartata ityāhuḥ.
Tattvabodhinī2:
śāsivasighasīnāṃ ca 214, 8.3.60 śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhi
See More
śāsivasighasīnāṃ ca 214, 8.3.60 śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhirayam. nanu supisau supisa ityādāvatiprasaṅgavāraṇāya "dhātoḥ sakārasya cedeṣāmeve"ti niyamārthatāṃ svīkṛtya "ādeśapratyayayo"riti sūtraṃ tyajyatāmiti cet. atrāhuḥ--- ādeśāvayavasya ṣatvavāraṇāya ādeśasyaityaṃśastāvadāvaśyakakaḥ. tadgrahaṇe kṛte "dhātubhinnasakārasya cedbhavati ādeśarūpasyaive"ti niyamaprasaṅgavāraṇāya pratyayagrahaṇamapi kartavyameveti. avātsīditi. "vadavraje"ti vṛddhiḥ. "saḥ sī" ti taḥ. "astisicaḥ" itīṭ. uccāraṇārtha iti. itsaṃjñāyāṃ tu "iditaḥ" iti num syāditi bhāvaḥ. uvāyeti. "grahijye"tyatra vayigrahaṇādveñ iti niṣedho'tra na pravartata ityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents