Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शासिवसिघसीनां च śāsivasighasīnāṃ ca
Individual Word Components: śāsivasighasīnām ca
Sūtra with anuvṛtti words: śāsivasighasīnām ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.58 (1numvisarjanīyaśarvyavāye 'pi)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ṣ)) is substituted for the ((s)) of ((śās)), ((vas)) and ((ghas)) when it is preceded by an ((iṇ)) vowel or a guttural. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of the verbal stema] śās- `rule, reach, instruct' (II 66), vas- `abide, reside' (1.1.54) and ghás- `eat' (I 747) [co-occurring after 1.1.67 a vowel other than /a/-class, the semivowel r and velar stops 57 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya sakārasya mūrdhanyo bhavati. anvaśi   See More

Kāśikāvṛttī2: śāsivasighasīnāṃ ca 8.3.60 śāsi vasi ghasi ityeteṣāṃ ca iṇkoḥ uttarasya yakāras   See More

Nyāsa2: śāsivasighasīnāṃ ca. , 8.3.60 "anvaśiṣat()" ti. "śāsu anusiṣṭau&q   See More

Laghusiddhāntakaumudī1: iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya cartvam.. jakṣatuḥ. jakṣuḥ. jaghas Sū #556   See More

Laghusiddhāntakaumudī2: śāsivasighasīnāṃ ca 556, 8.3.60 iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt. ghasya car   See More

Bālamanoramā1: - śāsivasi. `saheḥ sāḍaḥ saḥ' ityataḥ sa iti ṣaṣṭha\ufffdntamanuvartate. ` Sū #242   See More

Bālamanoramā2: śāsivasighasarīnāṃ ca 242, 8.3.60 - śāsivasi. "saheḥ sāḍaḥ saḥ" ityata   See More

Tattvabodhinī1: śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhirayam. nanu supisau supisa it Sū #214   See More

Tattvabodhinī2: śāsivasighasīnāṃ ca 214, 8.3.60 śāsivasighasīnāṃ ca. dhātusakārasyā'prāpte vidhi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions