Kāśikāvṛttī1:
puṃskāmā.
Kāśikāvṛttī2:
pumaḥ khayyampare 8.3.6 puṃskāmā.
Nyāsa2:
pumaḥ svayyampare. , 8.3.6 "pumaḥ" iti. puṃsaḥ sakārādavaśiṣṭo yo bhāg
See More
pumaḥ svayyampare. , 8.3.6 "pumaḥ" iti. puṃsaḥ sakārādavaśiṣṭo yo bhāgastasyāyaṃ nirdaśaḥ, sakārasya saṃyogāntalope kṛte tasyaiva kāryitvāt(). "ampare" iti. am? paro yasmāt? sa tathoktaḥ. amiti pratyāhārasya grahaṇam(), na dvitīyaikavacanasya. kuta etat()? vyāptinyāyāt? "khayi" iti pratyāhāreṇa sāhacaryācca. "puṃścalī" iti. calaḍiti pacādau paṭha()te. tena "cala kampane" (dhā.pā.832) ityasmāt? pacādyac? ṭidbhavati, "ṭiḍḍhaṇañ()" 4.1.15 iti ṅīp(). puṃścalīti ṣaṣṭhīsamāsaḥ. "puṃskāmā" iti. puṃsi kāmo'syā iti bahuvrīhiḥ. atha vā--pumāṃsaṃ kāmayata iti "śīlikāmibhikṣācaribhyo ṇo vaktavyaḥ" (vā.229) iti ṇaḥ; tataṣṭāp(). atra puṃskāmetyatrodāharaṇe. "sakāra evādeśaḥ" iti. visarjanīyasyetyapekṣate. "vaktavyaḥ" iti. vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--"kupvoḥ ka pau ca" 8.3.37 ityatra "vā śari" 8.3.36 ityato vāgrahaṇamanuvatrtate, sā ca vyavasthitavibhāṣā. tenātrāpi visarjanīyasya sakāra eva bhaviṣyati, na visarjanīyajihvāmūlīyāviti. idaṃ tāvat? pūrvasūtre yadā dvisakārapakṣo nāśrīyate, tadā pratividhānamuktam().
yadā tu tatra "dvisakārako nirdeśaḥ" ityeṣa pakṣa āśrīyate, tadā pratividhātumāha--"dvisakārakanirdeśapakṣe tu" ityādi.
nanu ca rurapyanuvarattata eva, tatra yathā sakāro'nuvatrtamāno bhavati tathā rurapi pakṣe syāt(), tataśca rutvapakṣe visarjanīye kṛte jihvāmūloyaḥ syādeva? ityata āha--"rutvaṃ tvanuvatrtamānam()" ityādi. tatraiva kāraṇamāha--"sambandhānuvṛttistasya" ityādi. itikaraṇo hetau, sa hi "matuvaso ru sambuddhau" 8.3.1 ityataḥ svena sambandhinā matupā vasunā ca sambaddha ihānuvatrtate. tasmānnotsahate sambandhyantareṇa sambandhamanubhavitum().
"puṃdāsaḥ" iti. ṣaṣṭhīsamāsaḥ--puṃso dāsa iti. karmadhārayo vā. evaṃ "pugavaḥ" iti. atra tu "gorataddhitaluki" (5.4.92) iti ṭac? samāsāntaḥ. "puṃkṣīram(), puṃkṣuram()" iti. ṣaṣṭhīsamāsaḥ.
"khayyami" iti. vaktavye paraghaṇaṃ viparītakalpanānirāsārtham(). asati paragrahaṇe--ami khayi para iti vijñāyeta, tataśca "pumākhyaḥ, pumācāraḥ" ityatrāpi syāt(). ataḥ paragrahaṇam()॥
Laghusiddhāntakaumudī1:
ampare khayi pumo ruḥ. puṃskokilaḥ, puṃskokilaḥ.. Sū #94
Laghusiddhāntakaumudī2:
pumaḥ khayyampare 94, 8.3.6 ampare khayi pumo ruḥ. puṃskokilaḥ, puṃskokilaḥ॥
Bālamanoramā1:
pumaḥ. `ru' grahaṇamanuvartate. am paro yasmāditi vigrahaḥ. tadāha-ampare Sū #138
See More
pumaḥ. `ru' grahaṇamanuvartate. am paro yasmāditi vigrahaḥ. tadāha-ampare khayīti.
`pumān-kokila' iti karmadhāraye `supo dhātuprātipadikayo'riti subluki `saṃyogāntasya
lopa' iti sakāralope pum-kokila iti sthite masya rutvam, anunāsikānusvāravikalpaḥ,
visargaḥ, `saṃpuṃkānā'miti saḥ. nanu `visarjanīyasya sa' ityeva siddhe
`saṃpuṃkānā'mityatra `pu'grahaṇaṃ vyarthamityata āha. vyutpattītyādi. ><ka><payoḥ
prāptau saṃpuṃkānāmiti sa ityanvayaḥ. `visarjanīyasya sa' iti satvāpavādaṃ kupvo
Bālamanoramā2:
pumaḥ khayyampare 138, 8.3.6 pumaḥ. "ru" grahaṇamanuvartate. am paro y
See More
pumaḥ khayyampare 138, 8.3.6 pumaḥ. "ru" grahaṇamanuvartate. am paro yasmāditi vigrahaḥ. tadāha-ampare khayīti. "pumān-kokila" iti karmadhāraye "supo dhātuprātipadikayo"riti subluki "saṃyogāntasya lopa" iti sakāralope pum-kokila iti sthite masya rutvam, anunāsikānusvāravikalpaḥ, visargaḥ, "saṃpuṃkānā"miti saḥ. nanu "visarjanīyasya sa" ityeva siddhe "saṃpuṃkānā"mityatra "pu"grahaṇaṃ vyarthamityata āha. vyutpattītyādi. >
Tattvabodhinī1:
pumaḥkhayi. puṃsaḥ saṃyogāntalope'vaśiṣṭabhāgasyedamanukaraṇam. `ampara039; i Sū #112
See More
pumaḥkhayi. puṃsaḥ saṃyogāntalope'vaśiṣṭabhāgasyedamanukaraṇam. `ampara' iti
bahuvrīhiḥ. paryudāsāditi. `idudupadhasye'ti ṣatvavidhāyake sūtre iti bhāvaḥ. khya
ñādeśe neti. `cakṣiṅaḥ khyā'ñityatra kh?śādirayamādeśaḥ. asiddhakāṇḍe ṇatvānantaraṃ
`śasya yo ve'ti sthitamiti vakṣyate. evaṃca yatvasyāsiddhatayā'mparatvā'bhāvāt `pumaḥ
khayī'ti rutvaṃ netyarthaḥ.
khyāñādeśaḥ. nanu ādeśa iha durlabhaḥ, `varjane pratiṣedhaḥ'-`asanayośce'ti vārtikāditi
cetsatyam ; `bahulaṃ taṇyannavadhakagātravicakṣaṇā'jirātadyartha'miti vārtike
bahulagrahaṇātsamādhreyam. vistarastivaha manoramāyāmanusandheyaḥ. trāyasveti. `traiṅ
pālane'loṭi śapyāyādeśaḥ.
Tattvabodhinī2:
pumaḥ khayyaṃmpare 112, 8.3.6 pumaḥkhayi. puṃsaḥ saṃyogāntalope'vaśiṣṭabhāgasyed
See More
pumaḥ khayyaṃmpare 112, 8.3.6 pumaḥkhayi. puṃsaḥ saṃyogāntalope'vaśiṣṭabhāgasyedamanukaraṇam. "ampara" iti bahuvrīhiḥ. paryudāsāditi. "idudupadhasye"ti ṣatvavidhāyake sūtre iti bhāvaḥ. khya ñādeśe neti. "cakṣiṅaḥ khyā"ñityatra kh()śādirayamādeśaḥ. asiddhakāṇḍe ṇatvānantaraṃ "śasya yo ve"ti sthitamiti vakṣyate. evaṃca yatvasyāsiddhatayā'mparatvā'bhāvāt "pumaḥ khayī"ti rutvaṃ netyarthaḥ.puṃkhyānamiti. cakṣiṅo "lyuṭ ce"ti lyuṭi khyāñādeśaḥ. nanu ādeśa iha durlabhaḥ, "varjane pratiṣedhaḥ"-"asanayośce"ti vārtikāditi cetsatyam ; "bahulaṃ taṇyannavadhakagātravicakṣaṇā'jirātadyartha"miti vārtike bahulagrahaṇātsamādhreyam. vistarastivaha manoramāyāmanusandheyaḥ. trāyasveti. "traiṅ pālane"loṭi śapyāyādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents