Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आदेशप्रत्यययोः ādeśapratyayayoḥ
Individual Word Components: ādeśapratyayayoḥ
Sūtra with anuvṛtti words: ādeśapratyayayoḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), numvisarjanīyaśarvyavāye (8.3.58), api (8.3.58)
Compounds2: ādeśaśca pratyayaśca ādeśapratyayau tayoḥ ॰ itaretaradvandvaḥ
Type of Rule: vidhi
Preceding adhikāra rule:8.3.58 (1numvisarjanīyaśarvyavāye 'pi)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ṣ)) is substituted for that ((s)) which is a substitute (of the ((ṣ)) of a root in Dhâtupâṭha by 6.1.64), or which is (the portion of) an affix, under the above mentioned conditions (VIII.3.57, 58), of being preceded by an ((iṇ)) vowel or a guttural. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56] of a replacement element (ā-deś-á-°) or of an affix (°-praty-ayáy-oḥ) [co-occurring after 1.1.67 vowels other than /a/, and semivowel r and velar stops 57 even when there is intervention by nu̱M, ḥ or sibilants 58 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A s which occurs at the end of a pada after iṆ and kU and is either a substitute, or part of an affix, is replaced with ṣ, irrespective of whether intervened by nUM, visarjanīya and a sound denoted by the abbreviatory term śAR Source: Courtesy of Dr. Rama Nath Sharma ©

Iṇkavargābhyām uttarasya ādeśaḥ yaḥ sakāraḥ pratyayasya ca yaḥ sakāraḥ tasya mūrdhanyādeśaḥ bhavati, saṃhitāyām Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.58, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedhaḥ | ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedaḥ vaktavyaḥ : kṛsaraḥ , dhūsaraḥ |*
2/11:atyalpam idam ucyate : sarakaḥ iti |
3/11:saragādīnām iti vaktavyam iha api yathā syāt : varsam tarsam iti |
4/11:tat tarhi vaktavyam |
5/11:na vaktavyam |
See More


Kielhorn/Abhyankar (III,439.10-18) Rohatak (V,466-467)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhya   See More

Kāśikāvṛttī2: ādeśapratyayayoḥ 8.3.59 mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyayayoḥ iti   See More

Nyāsa2: ādeśapratyayayoḥ. , 8.3.59 atra catvāraḥ pakṣāḥ sambhavanti--1. ādeśapratyayayor   See More

Laghusiddhāntakaumudī1: iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhandeśa Sū #150   See More

Laghusiddhāntakaumudī2: ādeśapratyayayoḥ 150, 8.3.59 iṇkubhyāṃ parasyāpadāntasyādeśasya pratyavayavasy   See More

Bālamanoramā1: atha ṣatvavidhāyakaṃ sūtramāha–ādeśa. ṣaṣṭha\ufffdntamiti. `saheḥ sāḍaḥ saḥ&#03 Sū #210   See More

Bālamanoramā2: ādeśapratyayayoḥ 210, 8.3.59 atha ṣatvavidhāyakaṃ sūtramāha--ādeśa. ṣaṣṭha()ntam   See More

Tattvabodhinī1: ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvayave lākṣaṇikaḥ, `hali sarveṣām' Sū #177   See More

Tattvabodhinī2: ādeśapratyayayoḥ 177, 8.3.59 ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvayave lākṣa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

ādeśasya - siṣeca, suṣvāpaḥ pratyayasya - agniṣu, vāyuṣu, karttṛṣu, harttṛṣu


Research Papers and Publications


Discussion and Questions