Grammatical Sūtra: आदेशप्रत्यययोः ādeśapratyayayoḥ
Individual Word Components: ādeśapratyayayoḥ Sūtra with anuvṛtti words: ādeśapratyayayoḥ pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ), numvisarjanīyaśarvyavāye (8.3.58 ), api (8.3.58 )
Compounds2 : ādeśaśca pratyayaśca ādeśapratyayau tayoḥ ॰ itaretaradvandvaḥType of Rule: vidhiPreceding adhikāra rule: 8.3.58 (1numvisarjanīyaśarvyavāye 'pi)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((ṣ)) is substituted for that ((s)) which is a substitute (of the ((ṣ)) of a root in Dhâtupâṭha by 6.1.64 ), or which is (the portion of) an affix, under the above mentioned conditions (VIII.3.57, 58), of being preceded by an ((iṇ )) vowel or a guttural. Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56] of a replacement element (ā-deś-á-°) or of an affix (°-praty-ayáy-oḥ) [co-occurring after 1.1.67 vowels other than /a/, and semivowel r and velar stops 57 even when there is intervention by nu̱M, ḥ or sibilants 58 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
A s which occurs at the end of a pada after iṆ and kU and is either a substitute, or part of an affix, is replaced with ṣ, irrespective of whether intervened by nUM, visarjanīya and a sound denoted by the abbreviatory term śAR Source: Courtesy of Dr. Rama Nath Sharma ©
Iṇkavargābhyām uttarasya ādeśaḥ yaḥ sakāraḥ pratyayasya ca yaḥ sakāraḥ tasya mūrdhanyādeśaḥ bhavati, saṃhitāyām Source: Sanskrit Documents
Mahābhāṣya: With kind permission: Dr. George Cardona 1/11:ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedhaḥ | ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedaḥ vaktavyaḥ : kṛsaraḥ , dhūsaraḥ |* 2/11:atyalpam idam ucyate : sarakaḥ iti |3/11:saragādīnām iti vaktavyam iha api yathā syāt : varsam tarsam iti | 4/11:tat tarhi vaktavyam | 5/11:na vaktavyam | See More
1/11:ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedhaḥ | ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedaḥ vaktavyaḥ : kṛsaraḥ , dhūsaraḥ |* 2/11:atyalpam idam ucyate : sarakaḥ iti | 3/11:saragādīnām iti vaktavyam iha api yathā syāt : varsam tarsam iti | 4/11:tat tarhi vaktavyam | 5/11:na vaktavyam | 6/11:uṇādayaḥ avyutpannāni prātipadikāni | 7/11:na vai etat ṣatve śakyam vijñātum uṇadayaḥ avyutpannāni prātipadikāni iti | 8/11:iha hi na syāt | 9/11:sarpiṣaḥ yajuṣaḥ iti | 10/11:evam tarhi |11/11:bahulavacanāt siddham | bahulam pratyayasañjñā bhavati*
1/47:kim punaḥ iyam avayavaṣaṣṭhī : ādeśasya yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti | 2/47:āhosvit samānādhikaraṇā : ādeśaḥ yaḥ sakāraḥ pratyayaḥ yaḥ sakāraḥ iti | 3/47:kaḥ ca atra viśeṣaḥ |4/47:ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ |* 5/47:ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ vaktavyaḥ | 6/47:bisam bisam | 7/47:musalam musalam |8/47:samānādhikaraṇānām ca aprāptiḥ | samānādhikaraṇānām ca ṣatvasya aprāptiḥ |* 9/47:eṣaḥ , akārṣīt | 10/47:astu tarhi samānādhikaraṇā | 11/47:yadi samānādhikaraṇā siṣeca suṣvāpa , atra na prāpnoti | 12/47:na dhātudvirvacane sthāne dvirvacanam śakyam āsthātum | 13/47:iha api hi prasajyeta sarīsṛpyate iti | 14/47:tasmāt tatra dviḥprayogaḥ dvirvacanam | 15/47:iha tarhi kariṣyati hariṣyati pratyayaḥ yaḥ sakāraḥ iti ṣatvam na prāpnoti | 16/47:astu tarhi ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti | 17/47:iha tarhi akārṣīt pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti | 18/47:mā bhūt evam ādeśaḥ yaḥ sakāraḥ iti evam bhaviṣyati | 19/47:iha tarhi : joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti | 20/47:eṣaḥ api iṭi kṛte pratyayasya sakāraḥ | 21/47:iha tarhi indraḥ mā vakṣat saḥ , saḥ devan yakṣat |22/47:nānāvibhaktīnām ca samāsānupapattiḥ | nānāvibhaktīnām ca samāsaḥ na upapadyate ādeśapratyayayoḥ iti |* 23/47:yogavibhāgāt siddham | yogavibhāgaḥ kariṣyate |* 24/47:ādeśasya ṣaḥ bhavati iti | 25/47:tataḥ pratyayasakārasya ṣaḥ bhavati iti | 26/47:sa tarhi yogavibhāgaḥ kartavyaḥ | 27/47:na kartavyaḥ | 28/47:katham | 29/47:astu tāvat avayavaṣaṣṭhī | 30/47:nanu ca uktam ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ iti | 31/47:na eṣaḥ doṣaḥ | 32/47:dviḥprayogaḥ dvirvacanam | 33/47:yat api ucyate samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena bhaviṣyati | 34/47:atha vā punaḥ astu samānādhikaraṇā | 35/47:katham kariṣyati hariṣyati | 36/47:ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti sātpratiṣedham śāsti | 37/47:atha vā punaḥ astu ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti | 38/47:katham indraḥ mā , vakṣat saḥ devān yakṣat | 39/47:vyapadeśivadbhāvena bhaviṣyati | 40/47:saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ | 41/47:na vaktavyaḥ |42/47:uktam vā | kim uktam |* 43/47:tatra vyapadeśivadvacanam ekācaḥ dve prathamārtham ṣatve ca ādeśasampratyayārtham avacanāt lokavijñanāt siddham iti | 44/47:yat api nānāvibhaktīnām ca samāsānupapattiḥ iti ācāryapravṛttiḥ jñāpayati nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam karoti | 45/47:katham kṛtvā jñāpakam | 46/47:yadi hi ādeśasya yaḥ sakāraḥ iti evam syāt ghasigrahaṇam anarthakam syāt | 47/47:paśyati tu ācāryaḥ ādeśaḥ yaḥ sakāraḥ tasya ṣatvam iti tataḥ ghasigrahaṇam karoti |
Collapse Kielhorn/Abhyankar (III,439.10-18) Rohatak (V,466-467) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyayayoḥ iti ṣaṣṭhī bhedena s am ba dh ya See More
mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate. ādeśo
yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkoruttaraḥ tasya mūrdhanyo bhavati ādeśaḥ. ādeśasya
tāvat siṣeva. suṣvāpa. pratyayasya agniṣu. vāyuṣu. kartṛṣu. hartṛṣu. indro mā
vakṣat, sa devān yakṣatiti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati. yajater
vahateśca pañcamalakāre parasmaipadaprathamaikavacane ikāralopaḥ, leṭo 'ḍaṭau ( 3-4-94 ) iti aṭ,
sibbahulaṃ leṭi ( 3-1-34 ) iti sip, tataḥ siddhaṃ yakṣat, vakṣatiti.
Kāśikāvṛttī2 : ādeśapratyayayoḥ 8.3.59 mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyay ay oḥ i ti See More
ādeśapratyayayoḥ 8.3.59 mūrdhanyaḥ iti vartate, sa iti ca. ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate. ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkoruttaraḥ tasya mūrdhanyo bhavati ādeśaḥ. ādeśasya tāvat siṣeva. suṣvāpa. pratyayasya agniṣu. vāyuṣu. kartṛṣu. hartṛṣu. indro mā vakṣat, sa devān yakṣatiti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati. yajater vahateśca pañcamalakāre parasmaipadaprathamaikavacane ikāralopaḥ, leṭo 'ḍaṭau 3.4.94 iti aṭ, sibbahulaṃ leṭi 3.1.34 iti sip, tataḥ siddhaṃ yakṣat, vakṣatiti.
Nyāsa2 : ādeśapratyayayoḥ. , 8.3.59 atra catvāraḥ pakṣāḥ sambhavanti--1. ādeśapra ty ay ay or See More
ādeśapratyayayoḥ. , 8.3.59 atra catvāraḥ pakṣāḥ sambhavanti--1. ādeśapratyayayorityubhayatra sakārapekṣayā'vayavayogā yeyaṃ ṣaṣṭhī syāt()--ādeśāvayavo yaḥ sakāraḥ, pratyayo yaḥ sakāra iti. atha vā--3 pratyaye samānādhikaraṇā'deśe'vayavayogā--pratyayo yaḥ sakāraḥ, ādeśāvayavo yaḥ sakāra iti. 4.tasya viparyayo vā--ādeśo yaḥ sakārastasya, pratyayāvayavo yastasyeti. kathaṃ punarekā ṣaṣṭhī samānādhikaraṇā vā syāt(), avayavayogā vā? viṣayabhedāt(). yathaiva hi "kharavasānayoḥ" 8.3.15 ityatraikāpi saptamyadhikaraṇabhedādabhidyate, tathehapyekasyā api ṣaṣṭha()ā viṣayabhedo veditavyaḥ. tannādyapakṣa āśrīyamāṇe "nityadīpsayoḥ" 8.1.4 iti sthāne dvirvacane kṛte basaṃbisam(), musalaṃmusalamityatrāpi ṣatvaṃ prāpnoti, bhavati hratrādeśāvayavaḥ sakāraḥ. "sarvasya dve" 8.1.1 iti sthāne dvirvacanapakṣo'pyāśrita eva. dvitīye tu kariṣyatītyādau na syāt(); sakāramātrasyāpratyayatvāt(). tṛtīye tu pakṣe yāvādyayordoṣau tāvubhāvapi prasajyete iti viṣu prakṣeṣu doṣavattāṃ dṛṣṭvā caturtha pakṣamāśrityāha--"adeśo yaḥ sakāraḥ" ityādi.
caturthe pakṣe'pyāśrīyamāṇe--indro mā vakṣat(), "sadevām? yakṣat()" (a.de.3.4.6) ityatra na prāpnoti, pratyayo hratra sakāraḥ, na tu pratyayāvayava ityata āha--"indro mā vakṣat()" ityādi. itikaraṇo hetau. yasmādihāpi vyapadeśivadbhāvāt? pratyayāvayavaḥ sakārastasmādbhavati mūrdhanyaḥ. vakṣāditi--vaherleṭ(), tip(), "itaśca lopaḥ parasmaipadeṣu" 3.4.97 itīkāralopaḥ, "leṭo'ḍāṭau" 3.4.94 ityaṭa, "sibbahulaṃ leṭi" 3.1.34 iti sip(), "ho ḍhaḥ" 8.2.31, "ṣaṭhoḥ kaḥ si" 8.2.49 iti katvam(). yakṣaditi--yajeḥ "coḥ kuḥ" 8.2.30 iti kutvam()--jakārasaya gakāraḥ, tasya catrvam()--kakāraḥ. śeṣaṃ yathāyogaṃ pūrvavat()॥
Laghusiddhāntakaumudī1 : iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdh an yā de śa Sū #150 See More
iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhanyādeśaḥ.
īṣadvivṛtasya sasya tādṛśa eva ṣaḥ. rāmeṣu. evaṃ kṛṣṇādayo'pyadantāḥ ॥
Laghusiddhāntakaumudī2 : ādeśapratyayayoḥ 150, 8.3.59 iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayā va ya va sy See More
ādeśapratyayayoḥ 150, 8.3.59 iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhanyādeśaḥ. īṣadvivṛtasya sasya tādṛśa eva ṣaḥ. rāmeṣu. evaṃ kṛṣṇādayo'pyadantāḥ॥
Bālamanoramā1 : atha ṣatvavidhāyakaṃ sūtramāha–ādeśa. ṣaṣṭha\ufffdntamiti. `saheḥ sāḍaḥ s aḥ 03 Sū #210 See More
atha ṣatvavidhāyakaṃ sūtramāha–ādeśa. ṣaṣṭha\ufffdntamiti. `saheḥ sāḍaḥ saḥ' iti
sūtre `s' iti nirdiṣṭamiti bhāvaḥ. tacceha dvivacanāntatayā vipariṇamya
`ādeśapratyayayo'rityatra sambadhyate. tataśca `iṇkavargābhyāṃ
parayorapadāntayorādeśātmakapratyayāvayavātmakayoḥ sakārayormūrdhanyaḥ syā'dityarthaḥ.
phalitamāha–imkavargābhyāmityādinā. prauḍhamanoramāyāṃ tu ādeśapratyayayorityekāpi
ṣaṣṭhī pratyayaviṣaye avayavārthikā, ādeśaviṣaye cā'bhedārthikā. tathāca ādeśasya
pratyayāvayavasya ca sakārasyeti labhyata iti pratyayaśabdasya lakṣaṇāṃ vinoktam.
sahavivakṣā'bhāve'pi sautro dvandva iti ca svīkṛtam. yadi tu ādeśaviṣaye'pi
avayavaṣaṣṭhī syāt–`ādeśāvayavasya sasya ṣa' iti, tarhi `tiruāḥ' `tisṛṇā'mityādau
doṣaḥ. naca `tricaturoḥ striyā'mityatrādeśe sakāroccāraṇasāmathryānna tatra
ṣatvamiti vācyaṃ, tiruā ityatra `na raparasṛpisṛjispṛśispṛhisavanādīnā'miti
ṣatvaniṣedhena caritārthatvāt. visamvisamityādau sakārasyā''deśāvayavatayā
ṣatvāpatteśca, nityavīpsayorityāṣṭamikadvirvacanasyādeśarūpatāyā vakṣyamāṇatvāt.
`pratyayo yaḥ sakārastasye'ti vyākhyāne tu jigīṣurityādāva#eva syāt. `rāmeṣu'
ityādau na syāt. ata `ādeśaḥ pratyayāvayavaśca yaḥ sakārastasye'ti vyākhyātam.
pratyayāvayavasakṣaṇāyāṃ ca `hali sarveṣāṃ'miti nirdeśo liṅgam. vivṛtāghoṣasyeti.
mūrdhanyatvam ṛṭuraṣeṣvaviśiṣṭam.
vivṛtatvarūpābyantaraprayatnavato'ghoṣarūpabāhraprayatnavataśca sakārasya tadubhayātmakaḥ ṣakāra
eva bhavatītyarthaḥ. ṭakāranivāraṇāyādyaṃ viśeṣaṇam. ṛkāravāraṇāya dvitīyam. rāmeṣviti.
nanu su ityasya vyapadesivadbhāvena subantatvena padatvāt `sātpadādyo'riti
ṣatvaniṣedhaḥ syāditi cenna, `pratyayagrahaṇe yasmātsa vihitastadādereva
grahaṇā'dityalam. supisāviti. `pisa gatau'kvip. dhātusakāro'yaṃ natvādeśo nāpi
pratyayāvayava iti bhāvaḥ. \r\nata sarvādiśabdeṣu sarvanāmakāryaṃ vidhāsyan
sarvanāmasaṃjñāmāha–sarvādīni. sarvaḥ ādiḥ=prathamāvayavaḥ yeṣāṃ tāni sarvādīni. atra
sarvaśabdaḥ svarūpaparaḥ.
Bālamanoramā2 : ādeśapratyayayoḥ 210, 8.3.59 atha ṣatvavidhāyakaṃ sūtramāha--ādeśa. ṣaṣṭ ha () nt am See More
ādeśapratyayayoḥ 210, 8.3.59 atha ṣatvavidhāyakaṃ sūtramāha--ādeśa. ṣaṣṭha()ntamiti. "saheḥ sāḍaḥ saḥ" iti sūtre "s" iti nirdiṣṭamiti bhāvaḥ. tacceha dvivacanāntatayā vipariṇamya "ādeśapratyayayo"rityatra sambadhyate. tataśca "iṇkavargābhyāṃ parayorapadāntayorādeśātmakapratyayāvayavātmakayoḥ sakārayormūrdhanyaḥ syā"dityarthaḥ. phalitamāha--imkavargābhyāmityādinā. prauḍhamanoramāyāṃ tu ādeśapratyayayorityekāpi ṣaṣṭhī pratyayaviṣaye avayavārthikā, ādeśaviṣaye cā'bhedārthikā. tathāca ādeśasya pratyayāvayavasya ca sakārasyeti labhyata iti pratyayaśabdasya lakṣaṇāṃ vinoktam. sahavivakṣā'bhāve'pi sautro dvandva iti ca svīkṛtam. yadi tu ādeśaviṣaye'pi avayavaṣaṣṭhī syāt--"ādeśāvayavasya sasya ṣa" iti, tarhi "tiruāḥ" "tisṛṇā"mityādau doṣaḥ. naca "tricaturoḥ striyā"mityatrādeśe sakāroccāraṇasāmathryānna tatra ṣatvamiti vācyaṃ, tiruā ityatra "na raparasṛpisṛjispṛśispṛhisavanādīnā"miti ṣatvaniṣedhena caritārthatvāt. visamvisamityādau sakārasyā''deśāvayavatayā ṣatvāpatteśca, nityavīpsayorityāṣṭamikadvirvacanasyādeśarūpatāyā vakṣyamāṇatvāt. "pratyayo yaḥ sakārastasye"ti vyākhyāne tu jigīṣurityādāva#eva syāt. "rāmeṣu" ityādau na syāt. ata "ādeśaḥ pratyayāvayavaśca yaḥ sakārastasye"ti vyākhyātam. pratyayāvayavasakṣaṇāyāṃ ca "hali sarveṣāṃ"miti nirdeśo liṅgam. vivṛtāghoṣasyeti. mūrdhanyatvam ṛṭuraṣeṣvaviśiṣṭam. vivṛtatvarūpābyantaraprayatnavato'ghoṣarūpabāhraprayatnavataśca sakārasya tadubhayātmakaḥ ṣakāra eva bhavatītyarthaḥ. ṭakāranivāraṇāyādyaṃ viśeṣaṇam. ṛkāravāraṇāya dvitīyam. rāmeṣviti. nanu su ityasya vyapadesivadbhāvena subantatvena padatvāt "sātpadādyo"riti ṣatvaniṣedhaḥ syāditi cenna, "pratyayagrahaṇe yasmātsa vihitastadādereva grahaṇā"dityalam. supisāviti. "pisa gatau"kvip. dhātusakāro'yaṃ natvādeśo nāpi pratyayāvayava iti bhāvaḥ. ata sarvādiśabdeṣu sarvanāmakāryaṃ vidhāsyan sarvanāmasaṃjñāmāha--sarvādīni. sarvaḥ ādiḥ=prathamāvayavaḥ yeṣāṃ tāni sarvādīni. atra sarvaśabdaḥ svarūpaparaḥ.
Tattvabodhinī1 : ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvayave lākṣaṇikaḥ, `hali sarveṣā m& #0 39 ; Sū #177 See More
ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvayave lākṣaṇikaḥ, `hali sarveṣām' iti
nirdeśāt `sātpadādyoḥ' ityatra sātigrahaṇācca liṅgādityāśayena vyācaṣṭe–
ādeśaḥ pratyayāvayavaśceti. yadi tu ādeśāvayavo gṛhreta, tarhi `tisṛṇā'mityādau doṣaḥ.
yadyapi sakāroccāraṇasāmathryāttatra ṣatvaṃ na syāt, tathāpi bisambisaṃ
musalaṃmusalamityādau ṣatvaṃ durvāraṃ syāt. āṣṭamikadvirvacanasyādeśarūpatvāt. yadi
tu `pratyayo yaḥ sakāra' iti gṛhreta, tarhi `rāmeṣu' `kariṣyatī'tyādau na syāt,
kiṃ tu `indro mā vakṣat' ityādāveva syāt. iha manoramāyāmekāpi ṣaṣṭhī
viṣayabhedādbhidyata ityuktvā sahavivakṣā'bhāve'pi sautratvāndvadva ityuktaṃ,
tattu pratyayaśabde lakṣaṇāmanaṅgīkṛtya yathāśrutābhiprāyeṇoktamiti bodhyam.
vivṛtāghoṣasyeti. `vivṛtasya sasya tādṛśa eve'tyukte
ṛkāre'tiprasaṅgastadvāraṇāyā'ghoṣasyeti. `aghoṣasye'tyetāvaducyamāne
ṭhakāre'tiprasaṅgastadvāraṇāyobhayamupāttam. tādṛśa eva ṣa iti. tādṛśaḥ ṣa evādeśo bhavati
nānya ityarthaḥ. naca `dadhisecau' `dadhiseca' ityādau prāk subutpatteḥ samāse ṣatvaṃ
vārayituṃ padādādiḥ padādiriti pañacamīsamāso bhāṣye uktastataścehāpi `sātpadādyoḥ'
iti niṣedhaḥ syāt, `kariṣyatī'tyādau ṣatvavidheḥ sāvakāśatvāditi cenmaivam,
`svādiṣu' iti yā padasaṃjñā tāmāśritya uktaniṣedho na pravartata iti sātigrahaṇena
jñāpitatvāt. rāmasyeti. `ṭāṅasiṅasāminātsyāḥ' iti vaktavye
sakāroccāraṇasāmathryātṣatvaṃ na bhavet, naḍādiṣu `amuṣye'ti nipātanāttataḥ phagādau
`āmuṣyāyaṇa' ityādivārtikanirdeśācca `amuṣye'tyatra ṣatvaṃ bhavediti yadi tarhi
`vi\ufffdāpāsvi'tyādi pratyudāhartavyam. na ca tatrāpi `ṣu'biti vaktavye
`su'biti sakāroccāraṇasāmathryādeva na bhavediti śaṅkyaṃ liṭtsu' `praśāntsu'
ityatra `ḍaḥ si dhaṭ' `naśce'ti dhuṭaḥ pravṛttaye sakāroccāraṇasyāvaśyaṃ
svīkartavyatvāditi dik.
Tattvabodhinī2 : ādeśapratyayayoḥ 177, 8.3.59 ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvaya ve l āk ṣa See More
ādeśapratyayayoḥ 177, 8.3.59 ādeśapratyayoḥ. pratyayaśabdaḥ pratyayāvayave lākṣaṇikaḥ, "hali sarveṣām" iti nirdeśāt "sātpadādyoḥ" ityatra sātigrahaṇācca liṅgādityāśayena vyācaṣṭe--ādeśaḥ pratyayāvayavaśceti. yadi tu ādeśāvayavo gṛhreta, tarhi "tisṛṇā"mityādau doṣaḥ. yadyapi sakāroccāraṇasāmathryāttatra ṣatvaṃ na syāt, tathāpi bisambisaṃ musalaṃmusalamityādau ṣatvaṃ durvāraṃ syāt. āṣṭamikadvirvacanasyādeśarūpatvāt. yadi tu "pratyayo yaḥ sakāra" iti gṛhreta, tarhi "rāmeṣu" "kariṣyatī"tyādau na syāt, kiṃ tu "indro mā vakṣat" ityādāveva syāt. iha manoramāyāmekāpi ṣaṣṭhī viṣayabhedādbhidyata ityuktvā sahavivakṣā'bhāve'pi sautratvāndvadva ityuktaṃ, tattu pratyayaśabde lakṣaṇāmanaṅgīkṛtya yathāśrutābhiprāyeṇoktamiti bodhyam. vivṛtāghoṣasyeti. "vivṛtasya sasya tādṛśa eve"tyukte ṛkāre'tiprasaṅgastadvāraṇāyā'ghoṣasyeti. "aghoṣasye"tyetāvaducyamāne ṭhakāre'tiprasaṅgastadvāraṇāyobhayamupāttam. tādṛśa eva ṣa iti. tādṛśaḥ ṣa evādeśo bhavati nānya ityarthaḥ. naca "dadhisecau" "dadhiseca" ityādau prāk subutpatteḥ samāse ṣatvaṃ vārayituṃ padādādiḥ padādiriti pañacamīsamāso bhāṣye uktastataścehāpi "sātpadādyoḥ" iti niṣedhaḥ syāt, "kariṣyatī"tyādau ṣatvavidheḥ sāvakāśatvāditi cenmaivam, "svādiṣu" iti yā padasaṃjñā tāmāśritya uktaniṣedho na pravartata iti sātigrahaṇena jñāpitatvāt. rāmasyeti. "ṭāṅasiṅasāminātsyāḥ" iti vaktavye sakāroccāraṇasāmathryātṣatvaṃ na bhavet, naḍādiṣu "amuṣye"ti nipātanāttataḥ phagādau "āmuṣyāyaṇa" ityādivārtikanirdeśācca "amuṣye"tyatra ṣatvaṃ bhavediti yadi tarhi "vi()āpāsvi"tyādi pratyudāhartavyam. na ca tatrāpi "ṣu"biti vaktavye "su"biti sakāroccāraṇasāmathryādeva na bhavediti śaṅkyaṃ liṭtsu" "praśāntsu" ityatra "ḍaḥ si dhaṭ" "naśce"ti dhuṭaḥ pravṛttaye sakāroccāraṇasyāvaśyaṃ svīkartavyatvāditi dik.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
ādeśasya - siṣeca, suṣvāpaḥ। pratyayasya - agniṣu, vāyuṣu, karttṛṣu, harttṛṣu
Research Papers and Publications