Kāśikāvṛttī1:
padādhikāro nivṛttaḥ. apadāntasya iti, mūrdhanyaḥ iti caitadadhikṛtam veditavyam
See More
padādhikāro nivṛttaḥ. apadāntasya iti, mūrdhanyaḥ iti caitadadhikṛtam veditavyam
āpādaparisamāpteḥ. vakṣyati ādeśapratyayayoḥ 8-3-59. siṣeva. ṣuṣVāpa. agniṣu.
vāyuṣu. apadāntasya iti kim? agnistatra. vāyustatra. ṣaḥ ityevaṃ siddhe
mūrdhanyagrahaṇaṃ ḍhakārārtham. akṛḍhvam. cakṛḍhve.
Kāśikāvṛttī2:
apadāntasya mūrdhanyaḥ 8.3.55 padādhikāro nivṛttaḥ. apadāntasya iti, mūrdhanyaḥ
See More
apadāntasya mūrdhanyaḥ 8.3.55 padādhikāro nivṛttaḥ. apadāntasya iti, mūrdhanyaḥ iti caitadadhikṛtam veditavyam āpādaparisamāpteḥ. vakṣyati ādeśapratyayayoḥ 8.3.59. siṣeva. ṣuṣvāpa. agniṣu. vāyuṣu. apadāntasya iti kim? agnistatra. vāyustatra. ṣaḥ ityevaṃ siddhe mūrdhanyagrahaṇaṃ ḍhakārārtham. akṛḍhvam. cakṛḍhve.
Nyāsa2:
apadāntasya mūrghanyaḥ. , 8.3.55 mūrdhani bhavo mūrdhanyaḥ--"śarīrāvayavādy
See More
apadāntasya mūrghanyaḥ. , 8.3.55 mūrdhani bhavo mūrdhanyaḥ--"śarīrāvayavādyat()" 4.3.55, "ye cābhāvakarmaṇoḥ" 6.4.168 iti prakṛtivadbhāvaḥ. "siṣeca", iti. "ṣicir? kṣaraṇe" (dhā.pā.1434), "ñiṣvap? śaye" (dhā.pā.1068), "dhātvādeḥ ṣaḥ saḥ" 96.1.64) iti satvam(), liṭ(), tip(), ṇal(). svapeḥ "liṭa()bhyāsasyobhayeṣām()" 6.1.17 iti samprasāraṇam().
atha śrūrthanyagrahaṇaṃ kimartham(), na ṣa ityevocayeta, ṣakāre'pi kṛte siṣecetyādi sidhyati, laghadhu ca sūtraṃ bhavati? itvāha--"ṣa ityevaṃ siddhe" iti. yadi ṣa ityevocyeta akṛḍhavam(), cakṛḍhve ityatrāpi "iṇaḥ ṣīdhvaṃ luṅ? liṭāṃ dho'ṅgāt()" (8.3.78) iti ṣatvaṃ prasajyeta? ḍhatvaṃ ceṣyate, tacca mūrdhanyagrahaṇe sati sidhyatyeva. atra hi satyāntaratam()yānnādānupradānasya ghoṣavato mahāprāṇasya ghakārasya tādṛśo ḍhakāro bhavati. yadi punaḥ "iṇaḥ ṣīdhvam()" iti sūtre ḍhagrahaṇaṃ kriyate, tadā śakyata iha sūtre mūrdhanyagrahaṇamakartum(). tathā ca ḍhagrahaṇaṃ na kṛtaṃ vaicitryārtham(). nanu ca kriyāmāṇena ḍhagrahaṇena ṣakārasya vyavacchinnatvādata uttareṣu ṣagrahaṇaṃ katrtavyaṃ jāyeta. jāyatāṃ nāma, tathāpi mūrdhamyagrahaṇāt? svarūpagrahaṇameva lāghavaṃ bhavati. svarūpagrahaṇe hi ṣaṇmātrā bhavanti--iha "ṣa" ityukte dve mātre uttarasūtre "ḍha" ilyukte dve, uttaratra "ṣa ityukte dve. tāḥ sarvāḥ saṅkalitāḥ ṣaṇmātrā bhavanti. mūrdhanyagrahaṇe sati sapta. tasmāt? svarūpagrahaṇe sati lāghavaṃ bhavati. yadi tu santāvapi ṣakāraḍhakārī prakṛtau, tathāpi ṣakārasya svaritatvāt? syaiṣānuvṛttiriti kalpyate, tadā sutarāṃ svarūpagrahaṇe lalāghavaṃ bhavati. "akṛḍhavam()" iti. "hyasvādaṅgāt()" 8.2.27 iti sico lopa-.
athāntagrahaṇahaṇaṃ kimartham()? "apadasya mūrghanyaḥ" ityucyamāne'padasya yaḥ sakārastasya mūrdhanyo vijñāyeta. tathā ca kariṣyatītyādau na syāt(); padasakāratvāt(). kva tarhi syāt()? kariṣyatetyādau yatra padasaṃjñā nāsti. atra hi bhasaṃjñā padasaṃjñāṃ bādheta. tasmādantagrahaṇaṃ kriyate॥
Bālamanoramā1:
rāme–su' iti sthite. ādeśapratyayayoriti ṣatvaṃ vidhāsyannāha-apadāntasya. Sū #208
See More
rāme–su' iti sthite. ādeśapratyayayoriti ṣatvaṃ vidhāsyannāha-apadāntasya.
mūrdhanyaḥ=mūrdhasthānakaḥ. aṣṭamādhyāyasya tṛtīyāpāde madhyata idaṃ sūtraṃ paṭhitam. ita
ārabhyaitatpādasamāptiparyantamidamadhikriyata ityarthaḥ.
Bālamanoramā2:
apadāntasya mūrdhanyaḥ 208, 8.3.55 rāme--su" iti sthite. ādeśapratyayayorit
See More
apadāntasya mūrdhanyaḥ 208, 8.3.55 rāme--su" iti sthite. ādeśapratyayayoriti ṣatvaṃ vidhāsyannāha-apadāntasya. mūrdhanyaḥ=mūrdhasthānakaḥ. aṣṭamādhyāyasya tṛtīyāpāde madhyata idaṃ sūtraṃ paṭhitam. ita ārabhyaitatpādasamāptiparyantamidamadhikriyata ityarthaḥ.
Tattvabodhinī1:
apadāntasya. `ṣa' ityeva siddhe mūrdhanyagrahaṇam `iṇaḥ ṣīdhva039;miti ḍ Sū #175
See More
apadāntasya. `ṣa' ityeva siddhe mūrdhanyagrahaṇam `iṇaḥ ṣīdhva'miti ḍhatvārtham.
cakṛḍhve. akṛḍhvam.
Tattvabodhinī2:
apadāntasya mūrdhanyaḥ 175, 8.3.55 apadāntasya. "ṣa" ityeva siddhe mūr
See More
apadāntasya mūrdhanyaḥ 175, 8.3.55 apadāntasya. "ṣa" ityeva siddhe mūrdhanyagrahaṇam "iṇaḥ ṣīdhva"miti ḍhatvārtham. cakṛḍhve. akṛḍhvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents