Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपदान्तस्य मूर्धन्यः apadāntasya mūrdhanyaḥ
Individual Word Components: apadāntasya mūrdhanyaḥ
Sūtra with anuvṛtti words: apadāntasya mūrdhanyaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108)
Type of Rule: adhikāra
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Upto the end of the Pâda, is throughout to be supplied the following: "A cerebral letter is substituted always in the room of ­­­, when this letter does not stand at the end of a word". Source: Aṣṭādhyāyī 2.0

The substitute retroflex (mūrdhan-yà-ḥ) [sibilant ṣ 39 replaces a phoneme] not occurring as padá-final (á-pada=anta-sya) [in continuous utterance 2.1.8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A replacement in mūrdhanya ‘retroflex’ comes in place of that x which does not occur at the end of a pada Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:atha mūrdhanyagrahaṇam kimartham na apadāntasya ṣaḥ bhavati iti eva ucyeta |
2/12:tatra ayam api arthaḥ ṣakāragrahaṇam na kartavyam bhavati prakṛtam anuvartate |
3/12:kva prakṛtam |
4/12:iṇaḥṣaḥ iti |
5/12:na evam śakyam |
See More


Kielhorn/Abhyankar (III,436.25-437.6) Rohatak (V,463)


Commentaries:

Kāśikāvṛttī1: padādhikāro nivṛttaḥ. apadāntasya iti, mūrdhanyaḥ iti caitadadhikṛtam veditavyam   See More

Kāśikāvṛttī2: apadāntasya mūrdhanyaḥ 8.3.55 padādhikāro nivṛttaḥ. apadāntasya iti, rdhanyaḥ   See More

Nyāsa2: apadāntasya mūrghanyaḥ. , 8.3.55 mūrdhani bhavo mūrdhanyaḥ--"śarīvayady   See More

Bālamanoramā1: rāme–su' iti sthite. ādeśapratyayayoriti ṣatvaṃ vidhāsyannāha-apadāntasya. Sū #208   See More

Bālamanoramā2: apadāntasya mūrdhanyaḥ 208, 8.3.55 rāme--su" iti sthite. ādeśapratyayayorit   See More

Tattvabodhinī1: apadāntasya. `ṣa' ityeva siddhe mūrdhanyagrahaṇam `iṇaḥ ṣīdhva'miti Sū #175   See More

Tattvabodhinī2: apadāntasya mūrdhanyaḥ 175, 8.3.55 apadāntasya. "ṣa" ityeva siddhe mūr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions